शुक्रवार, 30 अप्रैल 2021

वातानुकूलयन्त्रं स्थाप्यताम्

गृहस्योपरितने स्तरे वातानुकूलयन्त्रं सम्यक्तया न कार्यङ्करोति। द्वयोः संस्थयोराहूय दर्शितम्। तयोः कार्यकर्तारोऽवदन्यन्त्रमेतत्पञ्चदशवर्षपुरातनम्। नूतनयन्त्रं स्थाप्यताम्। तदर्थं सार्धसप्तसहस्ररुप्यकाण्यवाश्यकानि। प्राय आगामिषु दिनेषु यन्त्रं स्थापयिष्यते। तस्मादुपरितेन स्तरे ग्रीष्मकालेऽत्यधिकोष्णता नानुभविष्यते।

शुक्रवार, 23 अप्रैल 2021

जन्मदिवस आचरितः

ह्यो भार्याया जन्मदिवस आचरितः। गृहेऽतिष्ठाम। रात्रौ भोजनालयाद्भोजनमानीयाभुञ्ज्महि। भार्या मधुरपिष्टकमपचत्। प्रतिवेशिन्यपि किञ्चिद्भोजनमददात्। आहत्य बहूनि स्वादूनि खाद्यान्यखादाम। अद्य ह्यश्च भार्या कार्यालयादवकाशमगृह्णीत परन्तु मया पुत्रेन च कार्यङ्कर्तव्यम्।

गुरुवार, 22 अप्रैल 2021

पृथ्वीदिवसः

अद्य पृथ्वीदिवसः। बहवो जनाः केवलमद्य पर्यावरणपृथ्वीविषये चिन्तयन्ति। बहवस्त्वद्यापि न चिन्तयन्ति। यदि पर्यावरणपृथ्व्यौ संरक्षणीये तर्हि प्रतिदिनञ्जागरुकतयास्माभिर्व्यवहर्तव्यम्। केवलमेकस्मै दिनाय व्यवहापरिवर्तनेन पृथ्व्या उद्धारन्न भवेत्।


भार्यापुत्राभ्यां मधुराल्पाहारः

भार्याया जन्मदिवसः। प्रातस्तमामुत्थायापणङ्गत्वा मधुराल्पाहारमलप्सि। तावमोदिषाताम्। अहं तस्यायुपायनवर्धापनपत्रादीनि न ददामि। तस्मादप्रयोजनकरीणि वसतूनि सङ्गृह्यन्ते। जन्मदिवसे तादृशानि वस्तूनि ददामि यानि भुक्त्वा लुप्यन्ते। तेषु भोजनं सर्वप्रथमम्। अपि च वयङ्कदापि प्रातःकाले मधुरखाद्यानि न भुञ्ज्महे। अतस्तावश्यचर्यचकितावभूताम्।

बुधवार, 21 अप्रैल 2021

नूतनप्रयोगः

पर्याप्तनिद्रा मह्यं दुर्लभा। कथं पर्याप्तनिद्रा प्राप्तुं शक्यतयिति सर्वदा मस्तिष्के गणना प्रचलति। एकः प्रयोग आरब्धः। रात्रौ निद्रायाः पूर्वमूर्जांशयुक्तभोजनञ्जग्ध्वा निद्रां गन्तव्यमिति प्रयते। तस्मान्निद्राधिका भवेदित्यहमूहे। गतनिशयोः स प्रयोगः सफलो जातः। षड्घण्टाभ्योऽधिका निद्रा प्राप्ता। दिने निद्राभावाच्छ्रान्तिन्नानुभवामि। एतदेव प्रवर्तिषीष्ट।

पर्यवेक्षको गतः

अद्यारभ्य सप्ताहान्तं पर्यन्तं मम पर्यवेक्षकः कार्यालयाद्गतः। तेनावकाशो गृहीतः। तस्मिन्गते सामान्यतः कार्यन्न्यूनायते परन्तु कार्यालये नूतनप्रकल्प आरब्धो मया। सप्तम्बरमासात्पूर्वङ्कर्तव्यः। मम पर्यवेक्षको मम कार्यकौशलमेतं प्रकल्पमधीकृत्य मास्यति।

भार्याया जन्मदिवसः

श्वो भार्याया जन्मदिवसः। सा बुधशुक्रवासरयोरवकाशङ्ग्रहीता।

बुधवार, 14 अप्रैल 2021

करोनानिवारकौषधं प्राप्तम्

ह्यश्चिकित्सालयङ्गत्वा करोनानिवारकौषधं सूच्यालभे। दृष्ट्या जनसम्मर्दो नासीत्। क्षिप्रं प्राप्तम्।

शुक्रवार, 9 अप्रैल 2021

चतसृभ्यो घण्टाभ्यो निद्रा

गतनिशयोः प्रतिरात्रि केवलञ्चतसृभ्यो घण्टाभ्यो यावन्निद्रा लब्धा। स्वप्नवशान्मध्यरात्रौ जागर्मि। तदनन्तरन्निद्रा पुनर्नागच्छति।

गुरुवार, 8 अप्रैल 2021

वेतनवृद्धिः प्राप्ता

ह्यो मम पर्यवेक्षको मामसूचयद्यन्मह्यं वेतनवृद्धिर्दीयमानास्ति। प्राप्स्यामीति मयोहितमासीत्परन्तु कियतीति प्रश्न आसीत्। प्रायः पञ्चदशप्रतिशतं वृद्धिरस्ति। गणनया तु सम्यगस्ति परन्तु सा वृद्धिरस्मिन्वर्षे न परन्त्वागामिनि वर्षयारप्स्यते। तदुपरि वृद्धिरग्रिमयोर्द्वयोर्वर्षयोर्वितरिष्यते। अतो वृद्धिः २०२२-२०२३ वर्षयोर्मम धनस्यूतयागन्ता। तथापि हृषामि। अनेन नूतनोद्योगान्वेषणस्य प्राधान्यन्न्यूनायते। परन्तु संस्थया सूचितं शीघ्रं सर्वैः कार्यालयमागन्तव्यम्। अहमनया सूचनया नोत्सहे। स्यान्नाम नूतनोद्योगोऽन्वेषणीय य गृहात्कार्यङ्करणायानुमतिर्ददाति।

रविवार, 4 अप्रैल 2021

ईस्टरपर्वाचर्यत

अस्माभिरीस्टरपर्वाचारि। पुत्रः पृष्ठोद्याने कृत्रिमाण्डानि समग्रहीष्ट। तेषु चाकलेहानि स्थापितानि तस्य मात्रा। स तानि लब्ध्वामोदिष्ट।

मात्रा सह समभाषिषि

अद्य प्रातःकाले मातरं दूरवाण्याह्वम्। आवां पञ्चदशनिमेषेभ्यः समभाषिष्वहि। पिता भ्रमणाय गत आसीत्। तयोर्नगरे करोनानिवारकौषधं दीयमानमस्ति। तौ सप्तत्यधिकवर्षीयौ। तौ तदौषधं प्रापणाय पङ्क्तौ सर्वेभ्योऽग्रिमौ। तथापि ताभ्यामौषधसूच्येतावत्पर्यन्तन्न ग्रहीता। आलस्यं वशात्। उक्तिविकलोऽस्मि।

शनिवार, 3 अप्रैल 2021

कार्यालयं पुनर्गम्यताम्

गतसप्ताहे कार्यालेन विपत्रं प्रेषितं यस्मिन्सूचितामासीत्केभ्यश्चिन्मासेभ्यः परस्तात्सर्वैः कार्यालयमागन्तव्यमिति। तद्दृष्ट्वा खिन्दे। ममाशासीत्ते शाश्वतङ्गृहात्कार्यङ्करणायानुमतिं दद्युः। परन्तु तादृशन्नाभवत्। नूतनोद्योगो लब्धव्यो यो गृहात्कार्यङ्करणायानुमतिर्ददाति।  कार्यालयङ्गच्छेयञ्चेत्प्रतिदिनं वाहनसम्मर्दे न्यूनातिन्यूनङ्घण्टा यापनीया। तस्मै नोत्सहेऽहम्।

गच्छता दलसदस्येन सह समभाषे

ह्यः साँयकाले गच्छता दलसदस्येन सह समभाषे। तेन सहाहं पूर्वमपि यदा कदा भाषे स्म (कार्यमतिरिच्य)। सोऽवदद्दलेऽस्मिन्पदोन्नतेः सम्भावना विरला। अतः सोऽन्यस्मै दलाय गच्छति यत्र पदोन्नतेरवसरा आधिक्येन लभ्येरन्।

गिटारयन्त्रं पुनः परिष्करणीयम्

अस्मिन्सप्ताहान्ते गिटारयन्त्रं पुनः परिष्क्रियताम्। यत्पूर्वं परिष्कृतमासीत्तदिदानीमपि सम्यगस्ति परन्तु केभ्यश्चिद्दिनेभ्यो यन्त्रादतिरिक्तध्वनिरागच्छति। तं परिष्करणाय प्रयतिष्ये।