शुक्रवार, 26 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ५)

दमनकः सञ्जीवकं कथितवान्…

वर्धमाननगरे दन्तिलः नाम्ना कश्चन धनिकः वणिक् आसीत्। सः समृधः वणिक् राज्ञः विश्वासपात्रेषु अन्यतमः। सः स्वच्छन्दं राजसभां गच्छति स्म। सः राजसभायै मन्त्रणां ददाति स्म। सर्वे तं बुद्धिमान् ज्ञानी च विभावयन्ति स्म।

एकदा दन्तिलेन तस्य पुत्र्याः विवाहः आडम्बरेण आयोजितः। बहवः प्रसिद्धाः जनाः आगतवन्तः। राजसेवकः गोरम्भः अपि आगतवान्। अविदिततया सः सेवकः उन्नतवंशीये आसन्दे उपविष्टवान्। एतत् दन्तिलाय न अरोचत। सः चिन्तितवान् - “एषः सेवकः कथम् उन्नतवंशीये आसन्दे उपवेष्टुं साहसं करोति।” सः गोरम्भं भवनात् निष्कासितवान्।

गोरम्भः निष्कासितः। सः अपमानितः। “एषः वणिक् मम अपमानं कृतवान्। मया प्रतिकारः करणीयः।”

गोरम्भः योजनां रचितवान्। अग्रिमे दिने सः राज्ञः शयनप्रकोष्ठं गतवान्। तत्र सः राजशय्यायाः अधः मार्जानम् आरब्धवान्। यदा राजा निद्रातः जाग्रत् आसीत् तदा सः मन्दस्वरेण उक्तवान् “अहो! दन्तिलस्य धृष्टता! सः राज्ञीम् आलिङ्गितवान्!”

राजा झटिति उत्थाय पृष्टवान् - “अयि! भवान् किम् उक्तवान्? दन्तिलः मम राज्ञीम् आलिङ्गितवान् - एतत् सत्यं वा?”

गोरम्भः क्षमां याचितवान् - “हे राजन्। ह्यः आरात्रि अहं द्यूतक्रीडां क्रीडितवान्। अतः निद्रा न प्राप्ता। अहं निद्रालुः। किम् उक्तवान्, अहं न स्मरामि।”

यत् श्रुतं राजा विस्मर्तुं न शक्तवान्। ईर्षा तस्य मनसि आगता “एतत् शक्यं वा? किं दन्तिलः मम राज्ञ्याः आलिङ्गनं कुर्यात्? सः वणिक् मम प्रासादे कुत्रापि गन्तुं शक्नोति अतः एतत् शक्यम्। स्यात् नाम गोरम्भेण तयोः आलिङ्गनं दृष्टम्। दिने यत् कृतं दृष्टं च तत्विषये बहवः जनाः निद्रायां वदन्ति। सेवकस्य शब्दाः न उपेक्षणीयाः। मया सावधानं भवितव्यम्।”

राज्ञः एतत् चिन्तनं दृढं जातम्। प्रासादे दन्तिलस्य आगमनं निषिद्धं कारितम्। दन्तिलस्य सर्वे राजाधिकाराः अपगताः। सद्यः परिवर्तनेन दन्तिलः आश्चर्यम् अनुभूतवान्। सः चिन्तितवान् “यद्यपि मया किमपि अनुचितं न कृतं तथापि राजा किमर्थं एतादृशं व्यवहारं करोति?”

एकदा दन्तिलः प्रासादे प्रवेष्टुं प्रयत्नं कृतवान्। द्वारपालकः तं रुद्धवान्। एतत् दृष्ट्वा गोरम्भः उक्तवान् - “रे द्वारपालकाः! भवन्तः मूर्खाः। भवन्तः न जानन्ति कीदृशः महाभागः एषः वणिक्? एकदा अहम् उत्सवात् एतेन निष्कासितः यतः अहम् एतस्य सम्मानं न कृतवान्। यदि भवन्तः एतस्मै अन्तः गमनाय अनुमतिं न ददति तर्हि सः भवतः अपि दण्डयिष्यति।”

किं प्रवृत्तं तदा दन्तिलेन अवगतम् “एतत् सर्वं मार्जकेन कृतम्।” दन्तिलः चिन्तितवान्, “एतेन राज्ञः दृष्ट्यां मम मानः न्यूनीकृतः। यदि सः मां निष्कासयितुं शक्नोति तर्हि सः मम पुनः प्रवेशम् अपि कारयितुं शक्नोति। एतेन सह मया मैत्री करणीया।”

एकदा दन्तिलः गोरम्भं स्वगृहे आहूतवान्। तस्मै उपहाराणि दत्तवान्। विवाहोत्सवे तेन कृताय व्यवहाराय क्षमाम् अपि याचितवान्।

गोरम्भस्य सन्तुष्टिः जाता। दन्तिलस्य मानः राज्ञः दृष्ट्यां पुनः वर्धेत तन्निमित्तं सः दन्तिलस्य साहाय्यं कर्तुं निश्चितवान्। अग्रिमे दिने यदि राजा शयानः आसीत्, मार्जकः पुनः अभिनयं कृतवान्। यदा राजा निद्रातः उत्तिष्ठन् आसीत् तदा सः उक्तवान् - “राजा शौचालये कर्कटीं खादति।”

राजा आश्चर्येण उत्थाय पृष्टवान् “अयि रे! कदा अहं शौचालये कर्कटीं खादितवान्? अपि च भवान् कथं द्रष्टुं शक्नुयात्?”

मार्जकः उत्तरं दत्तवान् - “क्षम्यतां राजन्! किम् उक्तवान् अहं न स्मरामि। आरात्रि द्यूतक्रीडावशात् इदानीमपि अहं निद्रालुः।”

राजा चिन्तितवान् - “यदि एषः मूर्खः मम विषये किमपति वदति तर्हि दन्तिलस्य विषये अपि एतेन यत् उक्तं तत् असत्यं भवितुम् अर्हति। अन्यच्च दन्तिलस्य अनुपस्थितिवशात् राजकार्येषु क्लेशः अनुभूयते।

समनन्तरं राजा राजसभायां दन्तिलाय पुनः पदं दत्तवान्। पुनः सर्वं कुशलम् अभवत्।

दमनकः कथां समाप्तवान् - “अतः यः राज्ञः समीपे अस्ति तस्मै सर्वदा आदरः दर्शनीयः।

सञ्जीवकेन अवगतम्। सः दमनकेन सह राजानं मेलनार्थं गतवान्।

पिङ्गलकः सञ्जीवकं मिलित्वा तस्य परिचयं पृष्टवान्। वणिजा सह यात्रा, पङ्के पादनिमज्जनवशात् चलने असामर्थ्यम्, सर्वं वृषभेण श्रावितम्। पिङ्गलकः समन्दहासम् उक्तवान् - “चिन्ता मास्तु मित्र! इदानीं भवान् मम वने अस्ति। निर्भयेन कुत्रापि गच्छतु। भवतः रक्षा मम दायित्वम्।”

तदा आरभ्य सिंहवृषभयोः मैत्री जाता। सिंहः केवलं वनविषये जानाति स्म, वृषभः केवलं नगरविषये। परस्परं तौ ज्ञानसंविभागं कृतवन्तौ रहस्यानि च कथितवन्तौ। अन्ये पशवः दूरीभूताः। गच्छता कालेन राजक्रीडासु, हनने, अन्यासु मासाहारिचर्यासु च पिङ्गलकस्य रुचिः क्षीणा जाता। सः वृषभेण, तस्य जीवनचर्यया च प्रभावितः। सः केवलं स्वस्य भोजनाय हननं करोति स्म। इदानीं तस्य परितः स्थिताः शृगालाः अन्ये पशवः च अवशिष्टं मासं न प्राप्नुवन्ति स्म।

शृगालौ खिन्नौ अभवताम्। दमनकः करटकम् उक्तवान् - “एतत् मया किं कृतम्! इदानीम् आवयोः स्थितिः पूर्वापेक्षया कष्टकरी। न केवलं सर्वे अधिकाराः अपगताः, इदानीम् आवाभ्यां भोजनम् अपि न प्राप्यते। मया परिष्कारः करणीयः। मुनिः लोभिशृगालः च इव मम एव दोषः।”

करटकः पृष्टवान् - “सा का कथा?”

तदानीं दमनकः करटकं मुनेः लोभिशृगालस्य च कथां श्रावितवान्।

बुधवार, 24 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ४)

दमनकः पिङ्गलकं कथितवान्…

वने कश्चन बुभुक्षितः शृगालः आसीत्। भोजनस्य अन्वेषणं कुर्वन् सः किञ्चित् युद्धक्षेत्रं दृष्टवान्। दूरात् सः उच्चनादं श्रुतवान्। विलक्षणः नादः सः। तादृशः नादः तेन पूर्वं कदापि न श्रुतः। सः भीतः। यः तं मारयिष्यति तादृशस्य कस्यचित् भयङ्करजीवस्य नादः अस्ति इति सः चिन्तितवान्। सः घोरभयम् अनुभूतवान्। भीत्या सः अग्रे गतवान्। एकस्य वृक्षस्य अधः मृदङ्गं दृष्टवान्। वायुवेगेन वृक्षस्य शाखाः मृदङ्गं ताडयन्ति स्म। तेन ताडनेन नादः उत्पन्नः।

शृगालेन पूर्वं कदापि मृदङ्गः न दृष्टः। सः अवधानेन मृदङ्गस्य समीपे गतवान् मृदङ्गं नुत्तवान् च। सः मृदङ्गः निश्चलः। यः एतादृशं नादं करोति निश्चयेन सः केनचित् वस्तुना परिपूर्णः, प्रायः भोजनेन, इति सः चिन्तितवान्। सः मृदङ्गस्य चर्म विदीर्णवान्। अन्तः किमपि नासीत्। सः समन्दहासं चिन्तितवान् - “अहं नादात् भीतः आसं परन्तु एतस्य अन्तः वायोः अतिरिक्तं किमपि नास्ति।”

शृगालः भोजनस्य अन्वेषणं अनुवृत्तवान्, इदानीं किञ्चित् निर्भयेन।

दमनकः कथां समाप्तवान् - “हे राजन्। केवलं नादः खलु। तथापि यदि भवान् इच्छति अहं गत्वा अनुसन्धानं करिष्यामि।”

पिङ्गलकः अनुमतिं दत्तवान्। दमनकः अनुसन्धानाय गतवान्।

दमनकस्य गमनस्य पश्चात् दमनकः किम् इच्छति इति पिङ्गलकः ससन्देहं चिन्तितवान् - “स्यात् नाम मया दमनके विश्वासः न करणीयः। मम मन्त्रिगणे अहं तस्मै पदं न दत्तवान् एतेन कारणेन तस्य मनसि द्वेशभावना भवेत्। प्रायः सः मम अहिताय व्यवहारं कुर्यात्। यः बलवान् अस्ति परन्तु सर्वेषु विश्वासं करोति, तस्य अपेक्षया दुर्बलं परन्तु बुद्धिमन्तं नरं वञ्चयितुं दुष्करम् - इति उच्यते। न, अहं शृगाले विश्वासं न करिष्यामि। सावधानं भविष्यामि।”

यत्र सञ्जीवकः तृणानि खादति स्म तत्र दमनकः आगतवान्। सः केवलं शाकाहारी पशुः इति दृष्ट्वा दमनकः त्वरया राज्ञः समीपे गत्वा यत् दृष्टं तत् राजानं सूचितवान्।

पिङ्गलकः तस्मिन् विश्वासं न कृतवान् - “भयङ्करगर्जनं कुर्वन्तं एतं जीवं भवान् दृष्टवान् - एतत् सत्यं वा?” शृगालः अङ्गीकारं दर्शितवान्। सिंहः उक्तवान् - “भवान् सत्यं वदति इति मन्ये। यतः भवान् जीवितः आगतः अतः भवान् तं दृष्टवान् इति चिन्तयामि। शक्तिमन्तः जीवाः भवादृशान् तुच्छजन्तून् न मारयन्ति। चण्डावातः तृणं न उत्पाटयति, वृक्षान् उत्पाटयति। भवान् न तत्तुल्यः इति तेन जीवेन चिन्तितम्। सः निश्चयेन शक्तिमान् अस्ति।”

पिङ्गलकः घोरभयम् अनुभवन् आसीत्।

दमनकः विनम्रतया परन्तु दृढतया उक्तवान् - “हे राजन्। तं जीवम् अनुरोधं करिष्यामि यत् सः भवता सह मिलतु इति।” पिङ्गलकः अङ्गीकारं दत्तवान्।

दमनकः वृषभस्य समीपे गत्वा आदिष्टवान् “हे वृषभ। सर्वाणि कार्याणि त्यजतु। मम राजानं मिलतु।”

कः राजा इति यदा सञ्जीवकेन पृष्टं तदा दमनकः उच्चतरेण स्वरेण उक्तवान् “भवान् शक्तिशालिसिंहं पिङ्गलकं न जानाति? अकारणं निरन्तरं गर्जनकारणात् सः भवन्तं निश्चयेन दण्डयिष्यति।”

सञ्जीवकः भीतः। निश्चयेन मरणदण्डं प्राप्स्यति इति सः चिन्तितवान्। सः दमनकम् अनुरोधं कृतवान् “कृपया मम साहाय्यं करोतु। भवान् बुद्धिमान् अस्ति। राजानम् उक्त्वा मम जीवनं रक्षयतु। अहं भवता सह आगमिष्यामि।”

अत्रैव तिष्ठतु इति वृषभम् उक्त्वा दमनकः पिङ्गलकस्य समीपे गतवान् उक्तवान् च - “हे राजन्। एषः न साधारणजीवः। सः शिवदेवस्य वाहनम्। तेन सह मैत्री करणीया।”

पिङ्गलकः उक्तवान् - “पूर्वमेव मया चिन्तितं खलु, एषः न साधारणः जीवः। तं महन्तं वृषभम् अत्र आनयतु। तं मेलिष्यामि।

दमनकः सञ्जीवकं गत्वा तं सूचितवान् - “अस्तु। मम अनुरोधेन राजा भवन्तं न मारयिष्यति। परन्तु आवयोः सम्मतिः भवतु। राजा भवन्तम् आदरं दर्शयिष्यति इति व्यवस्थाम् अहं करिष्यामि। परन्तु भवान् सर्वदा मम समीपे तिष्ठतु, मम निर्देशं शृणोतु। राज्ञः प्रीतेः दुरोपयोगं मा करोतु अन्यथा भवतः दशा अपि दन्तिलवणिक् इव भवेत्।”

“दन्तिलेन सह किं प्रवृत्तम्?” सकुतूहलं पृष्टवान् सञ्जीवकः।

तदानीं दमनकः सञ्जीवकं दन्तिलवणिजः कथां श्रावितवान्।

सोमवार, 1 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ३)

करटकः दमनकं कथितवान्…

कस्मिंश्चित् नगरे कश्चन वणिक् मन्दिरनिर्माणं कारयति स्म। तदर्थं बहवः लेपकाः, तक्षकाः, रचनाकाराः च कार्यरताः आसन्। ते बृहद् वृक्षकाष्ठं लघुखण्डेषु कर्तयन्तः आसन्। एकदा कार्यकर्तारः प्रातःकालीनं कार्यं समाप्य मध्यदिने भोजनाय गतवन्तः।

यत्र काष्ठखण्डानि उपकरणानि च आसन् तत्र कश्चन वानरसमूहः आगतवान्। वानरसमूहः काष्ठखणडैः उपकरणैः च क्रीडितुम् आरब्धवान्। एकं वृक्षकाष्ठम् अपूर्णतया भागद्वये विभक्तम् आसीत्। एतत् एकेन वानरेन दृष्टम्। कार्यकर्तृणा भागद्वयस्य मध्ये लघुकाष्ठखण्डं स्थापितं येन भागद्वयं पुनः संयुक्तं न भवेत्। लघुकाष्ठखण्डं किमर्थं तत्र स्थापितम् इति वानरः चिन्तितवान्। भागद्वयस्य मध्ये कूर्दित्वा वानरः बलेन लघुकाष्ठखण्डं कर्षितवान्। अचिरात् लघुकाष्ठखण्डं बहिः आगतम्। क्षणाभ्यान्तरे भागद्वयं पुनः संयुक्तम् अभवत्। मध्ये स्थितः वानरः विमर्दितः मृतः च!

करटकः अनुवृत्तवान् - “यत्र किमपि कार्यं न आसीत् वानरः तत्र हस्तक्षेपं कृतवान्। पश्यतु, तस्य दशा! अतः आवाभ्यां राज्ञः कार्येषु हस्तक्षेपः न कर्तव्यः। राज्ञः भक्षणस्य अनन्तरं यत् आवश्यकं तत् भोजनम् आवाभ्यां प्राप्यते। अतः हस्तक्षेपः किमर्थं कर्तव्यः?”

दमनकः उत्तरं दत्तवान् - “केवलं भोजनविषये भवान् चिन्तयति वा? राजसेवां कृत्वा आवाभ्यां प्रज्ञा, धनं सम्मानः च प्राप्तव्याः। कुक्कुराः काकाः च अवशिष्टं भोजनं खादन्ति। आवाभ्यां तेभ्यः समीचीनतरं भवितव्यम्।”

करटकः - “राजमन्त्रालये आवयोः किमपि पदं नास्ति। राजा भवता सह किमर्थं सम्भाषणं करिष्यति?”
दमनकः - “राजा भीतः। एतस्मिन् काले एव सः मन्त्रणाम् अपेक्षते। तस्य परितः सर्वे मूर्खाः। एतस्य अवसरस्य सदुपयोगं करिष्यामि।”
करटकः - “भवान् कथं जानाति राजा भीतः?”
दमनकः - “तस्य शारीरिकभाषां पश्यतु। तस्य अन्यपशूनां च मध्ये तेन दूरत्वं निर्मितम्। सः कमपि अभिमुखं न पश्यति। सः निरुत्साहेन चलति। तेन सह सम्भाषणं कृत्वा, मम बुद्धिम् उपयुज्य अहं तं वशीकरिष्यामि।”

“भवान् एतत् कथं साधयति?” करटकः सकुतूहलं पृष्टवान्।

दमनकः स्कन्धौ उत्क्षिप्य उक्तवान् “केनचित् वाक्येन आरम्भं करिष्यामि। तस्मात् सम्भाषणं भविष्यति। कदा वक्तव्यं कदा तूष्णीं स्थातव्यं केवलम् इति अवधानं कर्तव्यं मया। तस्य मनोदशायाः यथावत् वदिष्यामि।”

“अस्तु। शुभं भवतु।” करटकेन सम्भाषणं समापितम्।

दमनकः राज्ञः समीपे गतवान्।

दमनकः तस्य भूतपूर्वमन्त्रिणः पुत्रः इति अभिज्ञाय, पिङ्गलकः तस्य सेवकान् दमनकम् अन्तः आनेतुम् आदिष्टवान्।

दमनकः राजानं नमस्कृत्य आसन्दे उपविष्टवान्।

पिङ्गलकः पृष्टवान् - “भवान् कथम् अस्ति? चिरात् भवन्तं न दृष्टवान्।”
दमनकः उत्तरं दत्तवान् - “हे राजन्! भवन्तं मम आवश्यकता नास्ति अतः इतःपूर्वं न आगतवान्। मम पूर्वजैः प्राचीनकालात् राजसेवा कृता परन्तु इदानीम् अहं भवतः विश्वासपात्रेषु न अस्मि। किन्तु आवश्यकता अस्ति चेत् राज्ञे तृणमात्रम् अपि लाभकरम्।”

पिङ्गलकः दमनकं सन्देहेन दृष्टवान् - “भवान् मम भूतपूर्वमन्त्रिणः पुत्रः खलु। अहं भवन्तं शृणोमि। वदतु, भवान् किं वक्तुम् इच्छति?”

दमनकः पृष्टवान् - “हे राजन्। भवान् किमर्थं जलपानेन विना नदीतः आगतवान्?”
राजा उक्तवान् - “किं भवता दूरात् आगतं गर्जनम् न श्रुतम्? यस्य गर्जनम् एतादृशं सः निश्चयेन भयङ्करः। वनात् निर्गमनस्य मम समयः आगतः इति चिन्तयामि।”

दमनकः मन्दहासेन उक्तवान् - “हे महिमन्! गर्जनात् भयं मा अनुभवतु। यथा शृगालेन मृदङ्गं दृष्ट्वा अवगतम् - नादः वञ्चयितुं शक्नोति।”

“सा का कथा?” - पिङ्गलकेन पृष्टम्।

तदानीं दमनकः पिङ्गलकं शृगालमृदङ्गयोः कथां श्रावितवान्। तां कथां वयम् अग्रिमे अध्याये पठिष्यामः।