शुक्रवार, 26 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ५)

दमनकः सञ्जीवकं कथितवान्…

वर्धमाननगरे दन्तिलः नाम्ना कश्चन धनिकः वणिक् आसीत्। सः समृधः वणिक् राज्ञः विश्वासपात्रेषु अन्यतमः। सः स्वच्छन्दं राजसभां गच्छति स्म। सः राजसभायै मन्त्रणां ददाति स्म। सर्वे तं बुद्धिमान् ज्ञानी च विभावयन्ति स्म।

एकदा दन्तिलेन तस्य पुत्र्याः विवाहः आडम्बरेण आयोजितः। बहवः प्रसिद्धाः जनाः आगतवन्तः। राजसेवकः गोरम्भः अपि आगतवान्। अविदिततया सः सेवकः उन्नतवंशीये आसन्दे उपविष्टवान्। एतत् दन्तिलाय न अरोचत। सः चिन्तितवान् - “एषः सेवकः कथम् उन्नतवंशीये आसन्दे उपवेष्टुं साहसं करोति।” सः गोरम्भं भवनात् निष्कासितवान्।

गोरम्भः निष्कासितः। सः अपमानितः। “एषः वणिक् मम अपमानं कृतवान्। मया प्रतिकारः करणीयः।”

गोरम्भः योजनां रचितवान्। अग्रिमे दिने सः राज्ञः शयनप्रकोष्ठं गतवान्। तत्र सः राजशय्यायाः अधः मार्जानम् आरब्धवान्। यदा राजा निद्रातः जाग्रत् आसीत् तदा सः मन्दस्वरेण उक्तवान् “अहो! दन्तिलस्य धृष्टता! सः राज्ञीम् आलिङ्गितवान्!”

राजा झटिति उत्थाय पृष्टवान् - “अयि! भवान् किम् उक्तवान्? दन्तिलः मम राज्ञीम् आलिङ्गितवान् - एतत् सत्यं वा?”

गोरम्भः क्षमां याचितवान् - “हे राजन्। ह्यः आरात्रि अहं द्यूतक्रीडां क्रीडितवान्। अतः निद्रा न प्राप्ता। अहं निद्रालुः। किम् उक्तवान्, अहं न स्मरामि।”

यत् श्रुतं राजा विस्मर्तुं न शक्तवान्। ईर्षा तस्य मनसि आगता “एतत् शक्यं वा? किं दन्तिलः मम राज्ञ्याः आलिङ्गनं कुर्यात्? सः वणिक् मम प्रासादे कुत्रापि गन्तुं शक्नोति अतः एतत् शक्यम्। स्यात् नाम गोरम्भेण तयोः आलिङ्गनं दृष्टम्। दिने यत् कृतं दृष्टं च तत्विषये बहवः जनाः निद्रायां वदन्ति। सेवकस्य शब्दाः न उपेक्षणीयाः। मया सावधानं भवितव्यम्।”

राज्ञः एतत् चिन्तनं दृढं जातम्। प्रासादे दन्तिलस्य आगमनं निषिद्धं कारितम्। दन्तिलस्य सर्वे राजाधिकाराः अपगताः। सद्यः परिवर्तनेन दन्तिलः आश्चर्यम् अनुभूतवान्। सः चिन्तितवान् “यद्यपि मया किमपि अनुचितं न कृतं तथापि राजा किमर्थं एतादृशं व्यवहारं करोति?”

एकदा दन्तिलः प्रासादे प्रवेष्टुं प्रयत्नं कृतवान्। द्वारपालकः तं रुद्धवान्। एतत् दृष्ट्वा गोरम्भः उक्तवान् - “रे द्वारपालकाः! भवन्तः मूर्खाः। भवन्तः न जानन्ति कीदृशः महाभागः एषः वणिक्? एकदा अहम् उत्सवात् एतेन निष्कासितः यतः अहम् एतस्य सम्मानं न कृतवान्। यदि भवन्तः एतस्मै अन्तः गमनाय अनुमतिं न ददति तर्हि सः भवतः अपि दण्डयिष्यति।”

किं प्रवृत्तं तदा दन्तिलेन अवगतम् “एतत् सर्वं मार्जकेन कृतम्।” दन्तिलः चिन्तितवान्, “एतेन राज्ञः दृष्ट्यां मम मानः न्यूनीकृतः। यदि सः मां निष्कासयितुं शक्नोति तर्हि सः मम पुनः प्रवेशम् अपि कारयितुं शक्नोति। एतेन सह मया मैत्री करणीया।”

एकदा दन्तिलः गोरम्भं स्वगृहे आहूतवान्। तस्मै उपहाराणि दत्तवान्। विवाहोत्सवे तेन कृताय व्यवहाराय क्षमाम् अपि याचितवान्।

गोरम्भस्य सन्तुष्टिः जाता। दन्तिलस्य मानः राज्ञः दृष्ट्यां पुनः वर्धेत तन्निमित्तं सः दन्तिलस्य साहाय्यं कर्तुं निश्चितवान्। अग्रिमे दिने यदि राजा शयानः आसीत्, मार्जकः पुनः अभिनयं कृतवान्। यदा राजा निद्रातः उत्तिष्ठन् आसीत् तदा सः उक्तवान् - “राजा शौचालये कर्कटीं खादति।”

राजा आश्चर्येण उत्थाय पृष्टवान् “अयि रे! कदा अहं शौचालये कर्कटीं खादितवान्? अपि च भवान् कथं द्रष्टुं शक्नुयात्?”

मार्जकः उत्तरं दत्तवान् - “क्षम्यतां राजन्! किम् उक्तवान् अहं न स्मरामि। आरात्रि द्यूतक्रीडावशात् इदानीमपि अहं निद्रालुः।”

राजा चिन्तितवान् - “यदि एषः मूर्खः मम विषये किमपति वदति तर्हि दन्तिलस्य विषये अपि एतेन यत् उक्तं तत् असत्यं भवितुम् अर्हति। अन्यच्च दन्तिलस्य अनुपस्थितिवशात् राजकार्येषु क्लेशः अनुभूयते।

समनन्तरं राजा राजसभायां दन्तिलाय पुनः पदं दत्तवान्। पुनः सर्वं कुशलम् अभवत्।

दमनकः कथां समाप्तवान् - “अतः यः राज्ञः समीपे अस्ति तस्मै सर्वदा आदरः दर्शनीयः।

सञ्जीवकेन अवगतम्। सः दमनकेन सह राजानं मेलनार्थं गतवान्।

पिङ्गलकः सञ्जीवकं मिलित्वा तस्य परिचयं पृष्टवान्। वणिजा सह यात्रा, पङ्के पादनिमज्जनवशात् चलने असामर्थ्यम्, सर्वं वृषभेण श्रावितम्। पिङ्गलकः समन्दहासम् उक्तवान् - “चिन्ता मास्तु मित्र! इदानीं भवान् मम वने अस्ति। निर्भयेन कुत्रापि गच्छतु। भवतः रक्षा मम दायित्वम्।”

तदा आरभ्य सिंहवृषभयोः मैत्री जाता। सिंहः केवलं वनविषये जानाति स्म, वृषभः केवलं नगरविषये। परस्परं तौ ज्ञानसंविभागं कृतवन्तौ रहस्यानि च कथितवन्तौ। अन्ये पशवः दूरीभूताः। गच्छता कालेन राजक्रीडासु, हनने, अन्यासु मासाहारिचर्यासु च पिङ्गलकस्य रुचिः क्षीणा जाता। सः वृषभेण, तस्य जीवनचर्यया च प्रभावितः। सः केवलं स्वस्य भोजनाय हननं करोति स्म। इदानीं तस्य परितः स्थिताः शृगालाः अन्ये पशवः च अवशिष्टं मासं न प्राप्नुवन्ति स्म।

शृगालौ खिन्नौ अभवताम्। दमनकः करटकम् उक्तवान् - “एतत् मया किं कृतम्! इदानीम् आवयोः स्थितिः पूर्वापेक्षया कष्टकरी। न केवलं सर्वे अधिकाराः अपगताः, इदानीम् आवाभ्यां भोजनम् अपि न प्राप्यते। मया परिष्कारः करणीयः। मुनिः लोभिशृगालः च इव मम एव दोषः।”

करटकः पृष्टवान् - “सा का कथा?”

तदानीं दमनकः करटकं मुनेः लोभिशृगालस्य च कथां श्रावितवान्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें