सोमवार, 1 जुलाई 2019

पञ्चतन्त्रम् (अध्यायः ३)

करटकः दमनकं कथितवान्…

कस्मिंश्चित् नगरे कश्चन वणिक् मन्दिरनिर्माणं कारयति स्म। तदर्थं बहवः लेपकाः, तक्षकाः, रचनाकाराः च कार्यरताः आसन्। ते बृहद् वृक्षकाष्ठं लघुखण्डेषु कर्तयन्तः आसन्। एकदा कार्यकर्तारः प्रातःकालीनं कार्यं समाप्य मध्यदिने भोजनाय गतवन्तः।

यत्र काष्ठखण्डानि उपकरणानि च आसन् तत्र कश्चन वानरसमूहः आगतवान्। वानरसमूहः काष्ठखणडैः उपकरणैः च क्रीडितुम् आरब्धवान्। एकं वृक्षकाष्ठम् अपूर्णतया भागद्वये विभक्तम् आसीत्। एतत् एकेन वानरेन दृष्टम्। कार्यकर्तृणा भागद्वयस्य मध्ये लघुकाष्ठखण्डं स्थापितं येन भागद्वयं पुनः संयुक्तं न भवेत्। लघुकाष्ठखण्डं किमर्थं तत्र स्थापितम् इति वानरः चिन्तितवान्। भागद्वयस्य मध्ये कूर्दित्वा वानरः बलेन लघुकाष्ठखण्डं कर्षितवान्। अचिरात् लघुकाष्ठखण्डं बहिः आगतम्। क्षणाभ्यान्तरे भागद्वयं पुनः संयुक्तम् अभवत्। मध्ये स्थितः वानरः विमर्दितः मृतः च!

करटकः अनुवृत्तवान् - “यत्र किमपि कार्यं न आसीत् वानरः तत्र हस्तक्षेपं कृतवान्। पश्यतु, तस्य दशा! अतः आवाभ्यां राज्ञः कार्येषु हस्तक्षेपः न कर्तव्यः। राज्ञः भक्षणस्य अनन्तरं यत् आवश्यकं तत् भोजनम् आवाभ्यां प्राप्यते। अतः हस्तक्षेपः किमर्थं कर्तव्यः?”

दमनकः उत्तरं दत्तवान् - “केवलं भोजनविषये भवान् चिन्तयति वा? राजसेवां कृत्वा आवाभ्यां प्रज्ञा, धनं सम्मानः च प्राप्तव्याः। कुक्कुराः काकाः च अवशिष्टं भोजनं खादन्ति। आवाभ्यां तेभ्यः समीचीनतरं भवितव्यम्।”

करटकः - “राजमन्त्रालये आवयोः किमपि पदं नास्ति। राजा भवता सह किमर्थं सम्भाषणं करिष्यति?”
दमनकः - “राजा भीतः। एतस्मिन् काले एव सः मन्त्रणाम् अपेक्षते। तस्य परितः सर्वे मूर्खाः। एतस्य अवसरस्य सदुपयोगं करिष्यामि।”
करटकः - “भवान् कथं जानाति राजा भीतः?”
दमनकः - “तस्य शारीरिकभाषां पश्यतु। तस्य अन्यपशूनां च मध्ये तेन दूरत्वं निर्मितम्। सः कमपि अभिमुखं न पश्यति। सः निरुत्साहेन चलति। तेन सह सम्भाषणं कृत्वा, मम बुद्धिम् उपयुज्य अहं तं वशीकरिष्यामि।”

“भवान् एतत् कथं साधयति?” करटकः सकुतूहलं पृष्टवान्।

दमनकः स्कन्धौ उत्क्षिप्य उक्तवान् “केनचित् वाक्येन आरम्भं करिष्यामि। तस्मात् सम्भाषणं भविष्यति। कदा वक्तव्यं कदा तूष्णीं स्थातव्यं केवलम् इति अवधानं कर्तव्यं मया। तस्य मनोदशायाः यथावत् वदिष्यामि।”

“अस्तु। शुभं भवतु।” करटकेन सम्भाषणं समापितम्।

दमनकः राज्ञः समीपे गतवान्।

दमनकः तस्य भूतपूर्वमन्त्रिणः पुत्रः इति अभिज्ञाय, पिङ्गलकः तस्य सेवकान् दमनकम् अन्तः आनेतुम् आदिष्टवान्।

दमनकः राजानं नमस्कृत्य आसन्दे उपविष्टवान्।

पिङ्गलकः पृष्टवान् - “भवान् कथम् अस्ति? चिरात् भवन्तं न दृष्टवान्।”
दमनकः उत्तरं दत्तवान् - “हे राजन्! भवन्तं मम आवश्यकता नास्ति अतः इतःपूर्वं न आगतवान्। मम पूर्वजैः प्राचीनकालात् राजसेवा कृता परन्तु इदानीम् अहं भवतः विश्वासपात्रेषु न अस्मि। किन्तु आवश्यकता अस्ति चेत् राज्ञे तृणमात्रम् अपि लाभकरम्।”

पिङ्गलकः दमनकं सन्देहेन दृष्टवान् - “भवान् मम भूतपूर्वमन्त्रिणः पुत्रः खलु। अहं भवन्तं शृणोमि। वदतु, भवान् किं वक्तुम् इच्छति?”

दमनकः पृष्टवान् - “हे राजन्। भवान् किमर्थं जलपानेन विना नदीतः आगतवान्?”
राजा उक्तवान् - “किं भवता दूरात् आगतं गर्जनम् न श्रुतम्? यस्य गर्जनम् एतादृशं सः निश्चयेन भयङ्करः। वनात् निर्गमनस्य मम समयः आगतः इति चिन्तयामि।”

दमनकः मन्दहासेन उक्तवान् - “हे महिमन्! गर्जनात् भयं मा अनुभवतु। यथा शृगालेन मृदङ्गं दृष्ट्वा अवगतम् - नादः वञ्चयितुं शक्नोति।”

“सा का कथा?” - पिङ्गलकेन पृष्टम्।

तदानीं दमनकः पिङ्गलकं शृगालमृदङ्गयोः कथां श्रावितवान्। तां कथां वयम् अग्रिमे अध्याये पठिष्यामः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें