सोमवार, 30 मई 2022

कार्यङ्कर्तव्यम्

त्रयाणां दिनानामनन्तरं श्वः कार्यालयस्य कार्यङ्कर्तव्यम्।

ग्रीष्मकालीनवर्गः

छात्रा अयाचन्त ग्रीष्मकाले वर्गो भवेदिति। गतेषु षञ्चमासेषु संस्कृतवर्गन्नापाठयम्। तस्मात्संस्कृतश्रवणभाषणावसरो नालभ्यत। तस्माद्दुखमनुभवामि। अतो ग्रीष्मवर्गः कर्तव्य इति चिन्तयामि। ममेच्छास्ति छात्रा सम्भाषणाभ्यासङ्कुर्युरिति। परन्तु न्यूनातिन्यूनं द्वौ छात्रौ व्याकरणं पिपठिषतः। व्याकरणं तु मह्यमपि रोचते। अतः पाठने न कोऽपि क्लेशः।

पुत्राय तन्त्रांशः

अद्य पुत्रं तन्त्रांशमपाठिषम्। पैथनिति भाषां तं पाठयामि। अद्यत्वे तन्त्रांशलेखनमत्युपयोगि कौशलमस्ति। ये तन्त्रांशं लेखितुं शक्नुवन्ति ते बहून्नुद्योगान्लब्धुं शक्नुयुः। अपि च तन्त्रांशलेखने मस्तिष्कस्य व्यायामं भवति। पुत्रस्य तन्त्रांशे रुचिर्वर्धेतेतीच्छामि। परन्तु कस्मिंश्चिदपि कार्ये यदि श्रम आवश्यकस्तर्हि तत्कार्यं तस्मै न रोचते। स प्यानोवादनमत्यजत्। तरणाभ्यासायापि स कठिनतयैव गम्येत। यावद्यावत्स वर्धते तस्यैतादृशो व्यवहार गच्छेदितीच्छामि।

नूतनसङ्गणकम्

कारयानस्य तैलपरिवर्तनङ्कारयन्नस्मि। नूतनसङ्गणके लेखमेतं लिखामि। पूर्वतनसङ्गणकस्य भार एतस्यापेक्षया द्विगुणादप्यधिकोऽस्ति। अपि च तस्य विद्युतकोशः केवलं पञ्चचत्वारिंशन्निमेषान्यावदेव कार्यङ्करोति। अतः पूर्वङ्कदापि तत्सङ्गणकन्नानयामि स्म। एतस्य सङ्गणकस्य विद्युतकोशः पञ्चघण्टाभ्योऽप्यधिकङ्कार्यङ्करोति। नूतनसङ्गणकं मह्यं रोचते। सामान्यतस्तस्य मूल्यं सहस्ररुप्यकाण्यस्ति। परन्तु कोस्ट्कोतः केवलं पञ्चाशदधिकसप्तशतरुप्यकाणि दत्त्वा लब्धम्। उत्तमं मूल्यं प्राप्याचिन्तयं सदृशमन्यत्सङ्गणकङ्क्रेतव्यमिति। परन्तु पुरातनसङ्गणकमिदानीमपि सम्यक्कार्यङ्करोति। यति सङ्गणकानि सन्ति तावति मात्रायां तेषां संरक्षणाय समयो दातव्यः। अतो न क्रीतम्।

पुत्रस्य ग्रीष्मविरामः

पुत्रस्य सार्धद्विमासात्मको ग्रीष्मविराम आरभत। गतेषु विरामेषु स किञ्चिदध्ययनङ्करोति स्म। सम्प्रति स केवलं तस्य मित्रैः सह क्रीडनमथवा चलच्चित्रक्रीडाः चिक्रीडिषति। तं सङ्गणकतन्त्रांशं पाठयितुं प्रयतिष्ये।

रविवार, 29 मई 2022

नूतनसङ्गणकाय नूतनवृत्तकम्

नूतनसङ्गणकाय नूतनवृत्तकङ्क्रीतम्। तत्स्थापनाय सङ्गणकस्य वर्तनीश्चालयन्नासं परन्त्वेका वर्तनी भग्ना जाता। तस्मात्सङ्गणके वृत्तकं स्थापनयियान्क्लेश आगतो येन वृत्तकं स्थापयितुन्नाशक्यत। वृत्तकं प्रतिप्रेषयितुं सज्ज आसम्। परन्तु मनसि विचार आगतः। एतद्वृत्तकं प्रतिलेखनायोपयोक्तुं शक्नुयाम्। अतो न प्रतिप्रेषयिष्यामि। प्रतिलेखनायैकमन्यदुपकरणमावश्यकम्। तदुपकरणमद्यागमिष्यति। तदनन्तरं प्रतिलेखितुं शक्नुयाम्।

शनिवार, 28 मई 2022

नूतनसङ्गणके लैनक्सः

षण्मासेभ्यः पूर्वं सङ्गणकङ्क्रीतमासीत्। सङ्गणके विन्डोसः स्थापितमासीत्। मह्यं लैनक्सः रोचतेतमाम्। नूतनसङ्गणके बहुभ्यो मासेभ्यो विन्डोस एव प्रयुक्तं यतो भार्या विद्यालयमजिगमिषत्। विद्यालयस्य कार्यस्य कृते विन्डोस आवश्यकमासीत्। परन्तु विद्यालयगमनस्य योजना स्थगिता। अद्य मया लैनक्सः स्थापितम्। पूर्वतनसङ्गणकं दशवर्षपुरातनमासीत्। नूतनसङ्गणकं प्रयुज्य हर्षितोऽस्मि।

शुक्रवार, 27 मई 2022

अनानुभवीनां बाहुल्यम्

कार्यालये सद्यकालेऽनानुभविकार्यकर्तॄणां प्राचुर्यं वर्धते। संस्थाया योजना तादृश्येव। अनुभविकार्यकर्तारोऽधिकवेतनमपेक्षन्ते, दिने केवलमष्टघण्टा यावत्कार्यङ्कुर्वन्ति। अनानुभविनो न्यूनवेतने कार्यङ्कुर्वन्ति। तेषाङ्कौटम्बिकदायित्वमपि नास्ति। तस्मात्ते रात्रिदिवं संस्थायै कार्यङ्कुर्वन्ति। तेषु पदोन्नतीच्छापि तीव्रास्ति। तस्मादपि तेऽधिककार्यङ्कुर्वन्ति। एवं सति संस्था किमर्थं तेभ्य उद्योगं न दद्यात्?

सोमवार, 16 मई 2022

चन्द्रग्रहणम्-२

अद्य कार्यालये पर्यवेक्षकेण सह सम्भाषमाणेऽहं तमसूचयं ह्या रात्रौ पुत्रेण सह चन्द्रग्रहणमपश्यमिति। झटिति तस्मिन् विशादो दृष्टः यतस्तस्य षड्वर्षीयः पुत्रोऽस्ति। मम पर्यवेक्षकोऽवदातीत्तेन न ज्ञातं चन्द्रग्रहणविषयेऽन्यथा स निश्चयेन तस्य पुत्रञ्चन्द्रग्रहणमदर्शयिष्यत्। नवम्बरमासे पुनश्चन्द्रग्रहणं भवितेत्हयं तमसूचयम्। तस्मिन्काले स तस्य पुत्रञ्चन्द्रग्रहणं दर्शयितुं शक्ष्यति।

रविवार, 15 मई 2022

चन्द्रग्रहणम्

अद्य रात्रौ चन्द्रग्रहणं भविष्यति। पुत्रेण कदापि चन्द्रग्रहणन्न दृष्टम्। तेन सह पश्यामि। दूरवीक्षणयन्त्रमपि प्रयोक्तुं प्रयतिष्यावहे।

पुत्रेण सह चलच्चित्रम्

गते सप्ताहे भार्या तस्या मित्रैः सह गृहेऽमिलत्। केवलं महिलानां मेलनमासीदित्यतोऽहं पुत्रेण सह चलच्चित्रं दर्शनायागच्छम्। 'बेड्-गायज्' इति चलच्चित्रं दर्शनाय तस्येच्छासीत्। चलच्चित्रं दृष्ट्वा पयोहिममखादाव।

सोमवार, 9 मई 2022

आदिनङ्कार्यङ्करिष्यति

एतावत्पर्यन्तं भार्यार्धदिनं यावदेव कार्यङ्करोति स्म। तया तस्याः संस्थायां भिन्नविभागयुद्योगः प्राप्तः। तत्रादिनङ्कार्यङ्कर्तव्यम्। अतः सा प्रातःकाले गत्वा साँयकालयेवागच्छेत्। एतावत्पर्यन्तमहं पुत्रं विद्यालयं प्रापयामि स्म भार्या मध्याह्ने पुत्रं विद्यालयादानयति स्म। इदानीं विप्रीतं भविष्यति। सा प्रातःकाले तं विद्यालयं नेष्यत्यहं मध्याह्ने तमानेष्यामि। नूतनदिनचर्या कथं भवेदिति द्रक्ष्यामः।