सोमवार, 30 मई 2022

नूतनसङ्गणकम्

कारयानस्य तैलपरिवर्तनङ्कारयन्नस्मि। नूतनसङ्गणके लेखमेतं लिखामि। पूर्वतनसङ्गणकस्य भार एतस्यापेक्षया द्विगुणादप्यधिकोऽस्ति। अपि च तस्य विद्युतकोशः केवलं पञ्चचत्वारिंशन्निमेषान्यावदेव कार्यङ्करोति। अतः पूर्वङ्कदापि तत्सङ्गणकन्नानयामि स्म। एतस्य सङ्गणकस्य विद्युतकोशः पञ्चघण्टाभ्योऽप्यधिकङ्कार्यङ्करोति। नूतनसङ्गणकं मह्यं रोचते। सामान्यतस्तस्य मूल्यं सहस्ररुप्यकाण्यस्ति। परन्तु कोस्ट्कोतः केवलं पञ्चाशदधिकसप्तशतरुप्यकाणि दत्त्वा लब्धम्। उत्तमं मूल्यं प्राप्याचिन्तयं सदृशमन्यत्सङ्गणकङ्क्रेतव्यमिति। परन्तु पुरातनसङ्गणकमिदानीमपि सम्यक्कार्यङ्करोति। यति सङ्गणकानि सन्ति तावति मात्रायां तेषां संरक्षणाय समयो दातव्यः। अतो न क्रीतम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें