रविवार, 29 जुलाई 2018

अभिनवशुकसारिका-१

साम्प्रतकाले ‘अभिनवशुकसारिका’ इति नाम्ना पुस्तकपठने निरतोऽहम्। अदः पुस्तकं राधावल्लभत्रिपाठीवर्येण लिखितम्। तस्यान्यानि पुस्तकानीवेदं पुस्तकमप्याह्लादका भाषा प्रयोजयति पाठकाँश्च रमयति। अदः पुस्तकं ‘शुकसप्तति’ इति प्राचीनग्रन्थेन प्रेरितम्। तद्वदस्मिन् पुस्तकेऽपि कश्चन शुकः कथाः श्रावं श्रावं मुख्यनायिकां गृहाद्बहिर्गमनाद्रुणद्धि। पुस्तकं द्वयोर्भागयोर्विभाजितम्। प्रथमभागो मह्यमरोरुच्यत्। अमुष्मिन् भागे कथा लघवा रुचिकारिण्यश्च। द्वितीयभागः कथाकारेण केभ्यश्चिद्वर्षेभ्योऽनन्तरमलिख्यत्। स भागः प्रथमभागस्यापेक्षया भिन्नः। कथा दीर्घाः। बहवः कथा नाटकविषये। लेखकः स्वयमेव नाटकशास्त्रनिपुणः। नाटकशास्त्रस्य शोधकर्ता सः। नाटकास्तस्य हृद्गता इति स्पष्टम्। द्वितीयभागे कासुचित्कथासु बहून्नाटकान् वर्णनं दरीदृश्यते। तेषां नाटकानाङ्कथाभिः सह कोऽपि न सम्बन्धः। तथापि नाटकानाँव्वर्णनं दीर्घम्। तन्नीरसमभान्माम्। पुस्तकपठनं समाप्तप्रायम्। पठनं परिसमाप्य पुनः पुस्तकविषये किञ्चिद्वदिष्यामि।

शनिवार, 21 जुलाई 2018

सङ्गणकं देवनागरी च

सङ्गगणके दूरवाण्याञ्च भारतीया जना भारतीयभाषा प्रायो लैटिनमातृकयोट्टङ्कयन्ति। एतद्दृष्ट्वा मम मनश्चेखिद्यते। भारतीया जनाः स्वस्या लिप्या स्वेषां भाषान्न लिखन्ति। शोचनीया स्थितिरियम्। बहवो जनास्तु सङ्गणके देवनागरी कथमुट्टङ्कनीयेति न जानन्ति। न जानन्तीति न दुःखकरि परं स्वस्याँल्लिप्यामासक्तिर्न दर्शयन्ति, तस्याष्टङ्कनङ्कथङ्कर्तुं शक्यतयिति ज्ञानाय प्रयत्ना न कुर्वन्त्येतच्छोचनीयम्। देवनागर्यन्या भारतीया लिपयश्च सुन्दर्यो लिपयः। तासाण्टङ्कने गर्वोऽनुभवितव्योऽस्माभिः।

कथालहरी

नागराजराववर्येण विरचितं ‘कथालहरी’ इत्याख्यया पुस्तकमपठम्। पुस्तकेऽस्मिन्नुत्कृष्टभाषा दृश्यते। प्रायः सर्वासाङ्कथानां विषयो विवाह एव। तेनाहन्नोत्सहे। द्वित्राः कथा एकस्य विषये भवेयुश्चेत्तत् स्वीकरणीयं परन्तु सर्वाः कथा यदि तथा भवेयुस्तल्लेखकस्य कल्पनाशक्तौ संशयं दधाति। अन्तिमकथां तु यातँय्यातम् पठितुन्नाशक्नवम्। सा काचित्पौराणिककथा। कथाया विषय इतस्ततो भ्रमति। भाषापि कठिना। भाषाकाठिन्यं तु लेखकस्य दोषो न - ममैव। तथाप्यर्वाचीनकाले लेखकाः संस्कृतेन कथा रचयन्ति तन्महते सन्तोषाय। इदं पुस्तकं पठनार्हम्।

चतुरङ्गम्

सद्यो मम पुत्रस्य रुचिश्चतुरङ्गे वर्धमाना। प्रमुखतस्तस्यैकाग्र्यङ्केवलं प्रतिपक्षिन्याः सेनाया हननेऽस्ति। स सर्वदा पदातिनो हननयुद्युक्तः। सेनासंहरणञ्चतुरङ्गगस्य न प्रमुखलक्ष्यं प्रत्युत राज्ञः पराभूतिरित्यहं तं बोधितवान्। तस्य जिगीषा सुमहती। पराजिते सति स चाक्रन्द्यते। कथँव्विनीततया पराभवितव्यमितोऽपि तेन ज्ञेयम्। स तु केवलं पञ्चवर्षीयः। तया दृष्ट्या स सम्यक्तया क्रीडति। एतद्वीक्ष्य मोदेऽहम्। काफ्यापणेऽप्यावामसकृच्चतुरङ्गङ्क्रीडावः। तद्वीक्ष्य जनास्तं प्रोत्साहनं ददत्यावाभ्यां स्तुतिवचांसि च निगदन्ति। तस्य रुचिः शीर्णा न भूयात्।

शनिवार, 14 जुलाई 2018

कपिचेष्टा

अद्य मामक्या भार्यया विद्युद्दीपे जलं पातयन् पुत्रा रूपाभिग्राहितः। अपराह्णे तेन शयितव्यम्। परन्तु सप्ताहान्ते मध्याह्णतन्याः स्वल्पनिद्रायाः सोऽनासक्तः। तस्य प्रकोष्ठे स क्रीडनकैः क्रीडतीति मत्वा निश्चिन्ततया पुस्तकं पठन्नभूवम्। दिष्टया सद्यः शयित्वा जागरापन्ना तस्य माता तस्य प्रकोष्ठयागमत्। तदानीं सा तस्यैषा कपिचेष्टाद्राक्षीत्। सौभाग्यवशात् स विद्युदाघातन्न प्रापत्। आवयोस्तर्जनं प्रागेव स रोदनमारब्ध। यतस्तेन ज्ञातँय्यत्काचित्कपिचेष्टा तेन कृता। सामान्यतः स सर्वदा शिष्टाचरितः। अद्यतनस्य घटना विस्मयजनिका। आवां तमजिज्ञपावाग्निविद्युतौ कदापि न क्रीडितव्ययिति।

रविवार, 8 जुलाई 2018

अनुभववीथिः

राधावल्लभत्रिपाठीवर्येण विरचितम् ‘अनुभववीथिः’ नाम्ना लघुपुस्तकमपठम्। ‘स्मितरेखा’ इवोत्कृष्टभाषोपेतमेकत्रिंशत्पृष्ठाः परिमिताः पुस्तकमिदन्न केवलं हासजनकं सामाजिकसमस्या अपि च द्योतयति। यद्यपि पुस्तकादौ दत्तायां भूमिकायां लेखकः पाठकान् सूचयति यत् पुस्तके विवृता अनुभूतयस्तस्य न प्रत्युत काल्पनिकास्तथापि ता अनुभूतीः पठित्वा कृच्छ्रेणैव प्रतिपादनमेतद्विश्वसितुं शक्नोमि। तदनवेक्षमाह्लादकमेतत्पुस्तकमवश्यं पठनीयम्।

बुधवार, 4 जुलाई 2018

स्फोतकोत्सवः

ह्यः स्फोतकोत्सवं (फायरवर्क्स्) दर्शनार्थमगच्छाम। परिसरयेव तदुत्सव आयोजितः। सहस्रशा जना आगच्छन्। शतशानि कारयानान्यवर्तन्त। वयं तु पादाभ्यामेव गतवन्तः। रात्रौ तपप्राखर्यं मर्षणीयमासीत्। गमनागमने मीलप्रायो यावद्दूरमटितवन्तो वयम्। पुत्रो नभे स्फोटनानि दृष्टवा प्रसन्नचित्तोऽभवत्। ऐदम्प्राथम्येन स एतादृशानि स्फोटनानि दृष्टवानिति मन्ये। तस्य वदनं दर्शनार्हमासीत्।

रविवार, 1 जुलाई 2018

सम्भाषणशिबिरम्-५

अभ्यासाय गृहकार्यमददाम्। दशसु सप्तछात्रा गृहकार्यमकुर्वत। प्रायः सर्वैः सम्यक्तया कृतवन्तः। गृहकार्यमुत्तममेति मतं बहूनाम्। अद्यतने वर्गे दशछात्रा उपास्थुः। वर्गस्य निर्वहणं सुष्ठ्वभूत्। क्रियापदानि विचारितानि। लटलोटलकारावपीपठ्येताम्।

लुङ्लकारः

पठ् (लुङ्)
अपठीत् / अपाठीत् अपठिष्टाम् / अपाठिष्टाम् अपठिषुः / अपाठिषुः
अपठीः / अपाठीः अपठिष्टम् / अपाठिष्टम् अपठिष्ट / अपाठिष्ट
अपठिषम् / अपाठिषम् अपठिष्व / अपाठिष्व अपठिष्म / अपाठिष्म्


पठ् (लुङ् कर्मणि)
अपाठि अपठिषाताम् अपठिषत
अपठिष्ठाः अपठिषाथाम् अपठिढ्वम्
अपठिषि अपठिष्वहि अपठिष्महि


पठ् (लुङ् णिजन्ते)
अपीपठत् अपीपठताम् अपीपठन्
अपीपठः अपीपठतम् अपीपठत
अपीपठम् अपीपठाव अपीपठाम


पठ् (लुङ् णिजन्ते कर्मणि)
अपीपठ्यत अपीपठ्येताम् अपीपठ्यन्त
अपीपठ्यथाः अपीपठ्येथाम् अपीपठ्यध्वम्
अपीपठ्ये अपीपठ्यावहि अपीपठ्यामहि