मंगलवार, 30 जून 2020

द्विमैलमितं भ्रमणम्

अहं पुत्रश्च गतद्वयोर्दिनयोः प्रातःकाले भ्रमणायागच्छाव। उभयोर्दिनयोर्वातावरणमुत्तममासीत्। शीतलवायुरवहत्। तापमान उचितः। द्विमैलमितं भ्रमणमकुर्वहि। पुत्रेणैतावती दूरता कदापि नाटिता। तस्मात्स श्रान्तोऽभूत्। अहं तमबोधिषं येन व्यायामेन श्रान्तिर्जायेत स एव लाभकरी। येन श्रान्तिर्नजायेत तेन न्यूनो लाभ एव लभ्यते। 

सोमवार, 29 जून 2020

शब्दकोषमदाम्

अद्य साँयकाले छात्रया सह मिलित्वा तस्यै शब्दकोषमदाम्। सान्यानि पुस्तकान्यानैषीत्। तानि पुस्तकानि कथं प्रयोक्तव्यानीति साप्राक्षीत्। अहं तामजीज्ञपम्। सा संस्कृतेन सम्भाषितुमचेष्टिष्ट। तद्दृष्ट्वाहमहृषम्।

वार्तापत्रस्य ग्राहकतामक्रैषम्

अद्यत्वे वार्ताः समधिकमात्रायां प्राप्यन्ते। अन्यच्च निश्शुल्कम्। परन्तु तासु वार्तासु बहवो वार्ताः केवलं विज्ञापनानि विक्रयणाय लिख्यन्ते। उत्तमा वार्तासङ्ग्रहणाय उत्तमा विवेचनावश्यकी। तदर्थं पत्रकारेभ्यः समुचितधनं देयम्। तादृशं धनङ्केवलं विज्ञापनानि विक्रीय नार्ज्यते। 'न्यू-यार्क्-टैम्स्' इति वार्तापत्रं श्लाघ्नीयेषु वार्तापत्रेष्वन्यतमम्। तस्य पत्रकारा महच्छ्रमेण साम्प्रतिकसामाजिकविषयानां विवेचनङ्कुर्वन्ति। अद्यत्वे तस्य वार्तापत्रस्य ग्राहकता स्वल्पधनेन प्राप्तुं शक्यते। मासाय केवलञ्चत्वारि रुप्यकाण्यपेक्ष्यन्ते। अतोऽहं वार्तापत्रस्य ग्राहकतामक्रैषम्।

रविवार, 28 जून 2020

वर्षया मेलनं स्थगितम्

मदीयस्य वर्गस्यैका छात्रा शब्दकोषञ्चिक्रीषति। अहं पुस्तकङ्क्रयणाय तस्यै जालपुटसङ्केतमगमयम्। अनन्तरमवेदिषं यद्यत्पुस्तकं सा चिक्रीषति तस्य पुस्तकस्यातिरिक्ता प्रतिकृतिर्मत्सकाशे विद्यमाना। अहं तामवादिषमष्टवादने मिलित्वा पुस्तकं मत्क्रेतुं शक्नोति। सपादसप्तवादने महती वृष्टिरपप्तत्। मया ज्ञातं वृष्टिर्दीर्घकालाय न भविष्यति। अतः सार्धसप्तवादनं पर्यन्तं प्रतीक्षामकार्षम्। वृष्टिर्न्यूनाभूत्परन्तु नावसिता। अतोऽहं तां सन्देशमगमयं यन्मेलितुं न शक्नोमि। श्वो मेलितास्वः। परन्तु पादोनाष्टवादने वृष्टिः समाप्तप्रायाभूत्। तावता तु मेलनं विलुप्तङ्कृतमेव। हा हन्त! श्वो गच्छानि।

पूर्वतनं फलकविधानं प्रयुञ्जे

नूतनफलकविधानं प्रयोक्ष्ययिति मया पूर्वोक्तम्। केभ्यश्चिद्दिनेभ्यो नूतनफलकविधानं प्रयुज्याबोधं यत्तद्विधानङ्किञ्चित्कष्टदायकोऽस्ति। प्रायः सम्यगस्ति परन्तु तस्मिन्विधाने केचित्स्वरा उचितस्थाने न सन्तीति मम चिन्तनम्। विशेषत गुणवृद्धिस्वरस्थानाः सम्यङ्न सन्ति । टङ्ककने तेषां प्रयोगस्तु बहुशो भवति परन्तु फलके तेषां स्थितिर्यत्रास्ति तन्मम सौकार्याय नास्ति। अतः पुनः पूर्वतनविधानमधिगच्छामि। यदि कदापि वैदिकाक्षराणाण्टङ्कनमावश्यकं भवेत्तर्हि तत्फलकविधानं प्रयोक्ष्ये।

शनिवार, 27 जून 2020

मातृपितृभ्यां सह समभाषिष्महि

मातृपितृभ्यां सह समभाषिष्महि। तयोर्नगरे सर्वकारकार्यकर्तारो गृहङ्गृहङ्गत्वा करोनापरीक्षाङ्करिष्यन्ति। यदि करोनारोगी लक्ष्येत तर्हि रोगी सर्वकारीयञ्चिकित्सालयं नेष्यते। ताववादिष्टां सर्वकारीयकार्यालये स्थितिः सम्यङ्नास्ति। रोगिणो बान्धवा रोगिणं मेलितुन्न शक्नुयुः। दूरवाण्या सम्भाषितुमपि न शक्नुयुः। तौ चिन्ताग्रस्तौ। अहं तावबूबुधं ताभ्याञ्चिन्ता न करणीया यतस्तौ प्रायो गृहयेव तिष्ठतः। एतच्छ्रुत्वा ताववादिष्टां यतस्तौ सप्ततिवर्षीयावतस्तयोः रक्तपरीक्षा क्रियते चेत्किमपि रोगस्तु द्रक्ष्यतयेव। मनसि विहस्याहमवादिषञ्चिकित्सालयेषु रिक्तस्थानानि न सन्ति। प्रथमं तु ते केवलङ्करोनापरीक्षामेव कुर्युः। अन्यच्च यदि कोऽप्यन्या रोगो प्राप्येतापि ते न नयेयू रिक्तस्थानाभावात्। अनेन तयोश्चिन्ता किञ्चिन्निवारिता।

कोस्टकवेमेज़ोनयोर्भेदः

आवाङ्कोस्टकवेमेज़ोनापणाभ्यां वस्तूनि क्रीणीवः। करोनाविषाणोः पूर्वमुभयाभ्याङ्क्रयणं सुकरमासीत्। परन्तु करोनाविषाणोरागमनात्परस्ताद्बृहद्भेदो दृष्यतयुभयोः। आरम्भयुभयोरापणयोर्वस्तूनि लुप्तानि। परन्तु शीघ्रातिशीघ्रमेमेज़ोनापणेन तस्य पूर्तिशृङ्खला पुनः कल्पिता। केषुचिद्दिनेष्वेव सर्वाणि वस्तूनि लभ्येरन्। चतुर्भ्यो मासेभ्यः परस्तादपि कोस्टकवापणस्य जालस्थानाद्वस्तूनि विरलतया प्राप्यन्ते। तस्य भौतिकापणं त्वावान्न गच्छावः। प्रायस्तत्र वस्तूनि लभ्येरन्। परन्तु जालस्थानात्क्रयणयेमेज़ोनापणो वरम्।

सार्धद्विवादने द्राहितः

रात्रौ सार्धद्विवादनेऽहं द्राहितः। दूरवाणयनादीत्। कार्यालयस्य कस्मिंश्चित्सङ्गणके काचित्समस्यागता। उत्थाय निरैक्षिषि। सार्धैकघण्टां यावत्कार्यङ्कृत्वा चतुर्वादने पुनर्न्यद्रासिषम्। तदनन्तरं सपादसप्तवादनेऽजागरिषम्। प्रायो मध्याह्ने निद्रास्यामि।

शुक्रवार, 26 जून 2020

पुत्राय चित्रक्रीडा

दूरदर्शने पुत्रश्चित्रक्रीडामेकां पश्यति। स ताङ्क्रीडां प्रीणातितमाम्। परन्तु स कदापि स्वयङ्क्रीडितुन्नाशक्नोत्। एकस्मिन्दिने तेन ज्ञातं यद्याङ्क्रीडां स पश्यति सा लघुसङ्गणके स्थापयितुं शक्यते। गतसप्ताहेऽहं ताङ्क्रीडां लघुसङ्गणकेऽस्थापयम्। सोऽमोमुदत। सम्प्रति स प्रतिदिनं दीव्यति। तं दृष्ट्वाहं तुष्यामि।

नेयां वर्षेऽस्मिन्कार्यालयम्

करोनाविषाणुर्जगत्त्रासयति। ओक्टोबरमासादारभ्य कार्यालयमागन्तव्यं सर्वैरिति कार्यालयो जगाद। परन्तु तन्नभवेदिति प्रतिभाति। करोनारोगिणो वर्धमानाः। सर्वकारेण पुनर्दिग्बन्धादेशो दत्तः। वर्षेऽस्मिन्कार्यालयन्नेयामिति मन्ये। अभूतपूर्वस्थितिरेषा। पुत्रस्य विद्यालयमपि नारभेतेति चिन्तयामि।

गुरुवार, 25 जून 2020

वैदिकजनाः

अद्य 'भारत एक खोज' इत्यस्य कार्यक्रमस्य वैदिकजनविषयकं प्रकरणमैक्षिषि। वैदिकजनानां विषये ऋग्वेदस्य विषये च बोधयिष्यतयिति चिन्तयित्वोत्साहेन दर्शनमारब्धम्। परन्त्वाशाभङ्गोऽभूत्। किमपि ज्ञानवर्धकन्न दर्शितम्। बहूनि गीतानि गीतानि। ऋग्वेदस्य रचना न दर्शिता। ऋग्वेदे किमस्तीत्यपि न बोधितम्। ऋग्वेदस्य मन्त्राण्यपि हिन्द्यामुच्चारितानि। वैदिकसभ्यताविषये पाठनस्य सुवर्णावसरो गमित इति मन्ये।

रचना भक्षणात्कठिनतरा

रचना भक्षणात्कियती कठिनतरेति प्रत्यक्षमद्राक्षम्। पुत्रस्याभ्यासपुस्तके केषुचिदभ्यासेषु शब्दा दत्ता अन्येषु स्वीयाः शब्दा रचनीयाः। यत्र शब्दा दत्तास्तत्र पुत्र उत्साहेन शीघ्रं पूरयति। यत्र शब्दा रचनीयास्तत्र तेनातीवकाठिन्यमनुभूयते। घण्टां यावत्स एकेनाभ्यासेन सह तिष्ठति रोदिति च। तस्य साहाय्यङ्कृत्वा कथञ्चित्कार्याणि फलन्ति।

पुत्रः प्रयतते

ग्रीष्मकालविरामे पुत्रः प्रतिदिनं प्रयतते। स प्रतिदिनं त्रीणि कार्याणि करोति। तस्मै पुस्तकमेकङ्क्रीतम्। तस्मिन्पुस्तके विविधविषयानाधारीकृत्याभ्यासा दत्ताः। तान्स प्रतिदिनङ्करोति। अनेन तस्य ज्ञानबुद्धी वर्धेयाताम्।

आतिष्व

अद्य पुत्रः सार्धसप्तवादनेऽजागरीत्। अतः प्रातराशङ्कृत्वावां भ्रमणायागमाव। स द्विचक्रिकयातीदहं तमनुसरन्पादाभ्यामातिषम्। यतोऽहञ्चलनयन्त्रे नियततया घण्टामितञ्चलामि तथापि पञ्चदशनिमेशेष्वेव स्वेदार्द्रोऽभूवम्। चलनयन्त्रे दशडिगरीमितं प्रतिकूलञ्चलामि। जानुवेदनावशान्न धावामि। पुत्रे द्विचक्रिकायां सति मम धावनमभूदेव। यद्यपि चलनयन्त्रे मैलत्रयमितञ्चलामि धावने मैलात्परमेवाक्लमम्। यावान्स्वेदश्चलनयन्त्रे त्रिमैलमितञ्चलित्वा स्रवेत्तावान्स्वेदो मैलमात्रं धावनात्परमेवास्नौत्।

गीतमवादयम्

ह्यो वाद्ययन्त्रयेकङ्गीतमवादयम्। तद्गीतमहं प्रीणामि। तद्वादयित्वाहृष्यम्।

बुधवार, 24 जून 2020

सार्धाष्टवादनेऽद्राहिष्ट

अद्य पुत्रः सार्धाष्टवादनेऽद्राहिष्ट। पूर्वं स कदाप्येतावता विलम्बेन नाद्राहत। तस्मादावां भ्रमणाय नागमाव यतो मया नववादनादारभ्य कार्यालयस्य कार्यमारब्धव्यम्।

सोमवार, 22 जून 2020

अङ्गुष्ठावभ्रमम्

कार्यालये मम कार्यमीदृषमस्ति यदन्येन दलेन पारयितव्यम्। यदहङ्कर्तुं शक्नोमि तन्मया कृत्वा कार्यमन्यस्मै दलाय प्रेषितम्। स दलस्तस्य समयानुसारङ्कार्यङ्करिष्यति। यावता तेन दलेन कार्यन्न पार्यते तावताहमग्रिमङ्कार्यङ्कर्तुन्न शक्नोमि। अतोऽद्याङ्गुष्ठौ भ्रमयन्नस्थामहम्।

पुत्रेण पुनः संस्कृतपठनमारब्धम्

अद्यत्वे ग्रीष्मकालविरामः पुत्रस्य। स गृहे प्रतिदिनं त्रीणि कार्याणि करोति। तेषु कार्येषु देवनागरीलेखनमन्यतमम्। स पुनरक्षराँल्लिखति। अस्मिन्वारं तेन न्यूनतरः कष्टोऽनुभूयते यतः स सम्प्रति शिशुर्नास्ति। स संस्कृताध्ययनमनुवर्तेत चेद्वरम्।

उद्याने छिद्राणि

काले कालेयुद्याने छिद्राणि कर्तव्यानि। तेन मृत्तिकायां जलवायू सम्यक्तया गच्छतः। अस्मात्तृणानि वरीवर्धन्ते। एतस्मै पादकवचविशेषङ्क्रीतम्। तयोः कवचयोरधः कीलाः सन्ति। कवचौ धृत्वोद्याने चल्यते चेद्मृत्तिका भिद्यते। ह्यो भार्या तदकरोत्। द्रक्ष्यावो यदि तृणानि वरीवर्धेरन्।

विद्युत्कोषौ स्थापितौ

भार्याया यानकुञ्चिकयोर्विद्युत्कोषावस्थापयम्। अनेन यानं दूरात्कीलितुमकीलितुं शक्यते। एतदावयोरुभयोर्लाभाय।

रविवार, 21 जून 2020

ᳲ ᳳ ᳵ ᳶ ळ म॒ क॑

अहं 'लैनक्स्' सङ्गणकं प्रयुञ्जे। तस्मिन्बहुभ्यो वर्षेभ्यो देवनागरीकीलफलकविधानं प्रायुञ्जि। तेनैव मया संस्कृतण्टङ्क्यते। अदो विधानं हिन्दीटङ्कनाय। केचनाक्षराः (विसर्गविरामावग्रहाः प्रभृतयः) हिन्द्यां विरलतयोपयुज्यन्तॆ। तादृशानामक्षराणां विधाने स्थितिरुचितस्थाने नास्ति। अद्याद्राक्षं संस्कृतविधानमुपलभ्यते। तदारोपितम्। यद्यप्यहं वैदिकसंस्कृतन्न टङ्कयामि (एतावत्पर्यन्तम्) तथापि तस्मिन्विधाने वैदिकाक्षरान्दृष्ट्वा हृष्टोऽभूवम्। जिह्वामूलीय उपध्मानीयः स्वरितोऽनुदात्त इत्यादीनक्षरान् (ᳲ ᳳ ᳵ ᳶ ळ म॒ क॑) दृष्ट्वामोदिषि। अद्यारभ्येमं विधानमेव प्रयोक्ष्ये।

सोमवार, 15 जून 2020

यानकुञ्चिका

सप्ताहेऽस्मिन्मम भार्या मदीयङ्कारयानं नयति। प्रातःकाले पुत्रेण सहोद्यानङ्गच्छामि। तस्याः कारयानकुञ्चिकायां विद्युदूर्जा नास्ति। विद्युत्कोषः परिवर्तनीय इत्यचिचिन्तेऽहम्। परन्तु कुञ्चिकाकवचः कथमुद्घाटनीय इति चिन्तञ्चिन्तमपि मार्गो न दृष्टः। कारयानसाहायकपुस्तकमानैषम्। तस्मिन्नद्राक्षङ्कुञ्चिकाकवचः कथमुद्घाटनीय इति। उद्घाट्य ज्ञातं यो विद्युत्कोषस्तस्यामपेक्ष्यते स मत्सकाशे नास्ति। क्रीत्वा स्थापयिष्यामि।

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत' २

गतेषु केषुचिद्दिनेष्वहं 'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत' इति पुस्तकमपठम्। अत्युत्तमं पुस्तकमस्ति। पुस्तकस्थाः प्रायः सर्वे विषया मया ज्ञायन्ते। अतः कुतूहलवशादेव पुस्तकङ्क्रीतम्। सप्ताहाभ्यान्तरे सम्पूर्णपुस्तकं मया पठितम्। एतादृशं पुस्तकं संस्कृतप्रसारायात्यावश्यकम्।

रविवार, 14 जून 2020

प्रातराशमानैषम्

ह्यः पुत्रोऽवदद्बहिस्तः प्रातराशमानेतव्यमिति। ह्यस्तु विलम्बोऽभवत्परन्त्वहं तमवदं श्व आनेतास्मीति। अहं तु सार्धपञ्चवादने प्रातस्तमाञ्जागर्मि। भार्यापुत्रावुपसप्तवादने जागृतः। अतोऽहं षड्वादने गत्वा प्रातराशमानैषम्। तयोर्जागरणात्पूर्वङ्गृहं प्रत्यागमम्। पुत्रो निद्राया उत्थायाप्राक्षीत् - हे पितः! त्वं बहिस्तो भोजनमानेष्यसि वा? अहमवदिषम् - आम्। गत्वानेष्यामि। अहं सुखासनादुत्थाय पाकशालाङ्गत्वा भोजनमानैषम्। उभौ हर्षितौ विस्मितौ च। ताभ्यान्न ज्ञातमहं पूर्वमेवापणङ्गत्वा भोजनमानैषम्। वयं सर्वे मिलित्वा प्रातराशमघसाम।

शनिवार, 13 जून 2020

ओट्टोमन्स्

'ओट्टोमन्स्' इति दूरदर्शने वृत्तान्तमपश्यम्। मेहमूद्-२ नामौट्टोमन्राजा कथङ्कोन्स्टान्टीनोपल्नगरञ्जिगाय तस्मिन्वृत्तान्ते दर्शितम्। तस्माद्राज्ञः पूर्वं त्रयस्त्रिंशत्सेना तन्नगरञ्जेतुं विफलतया प्रयेतिरे। मेहमूद्-२ राजापि महता कृच्छ्रेण विजयं लेभे। बहुवारं तस्य दृढसङ्कल्पश्चस्खाल। परन्तु स जेष्यतीति प्रतीतिः स कदापि न तत्याज। कोन्स्टान्टीनोपल्नगरस्य राजा वेटिकन्राज्यात्साहाय्यं ययाचे परन्तु समये साहायता नागता। वेटिकन्राज्यं साहाय्यङ्गमयाञ्चकार परन्तु तावता विलम्बो बभूव। सम्प्रति कोन्स्टान्टीनोपल्नगरम् 'इस्तान्बुल्' नाम्ना ज्ञायते। तन्नगरं टर्किदेशस्य राजधान्यस्ति।

जलसेचकयन्त्रम्-२

जलसेचकयन्त्रं समीकृतम्। जलसेचनायोद्यानन्नवसु भागेषु विभक्तमस्ति। तेषु भागेषु पञ्चमः षष्ठः सप्तमश्च भागा जलंन्न प्राप्नुवन्ति स्म। जलसेचननियन्त्रणयन्त्रे दोष आगतः। कार्यकर्तृणा दोषो निवारितः। सम्प्रति नवापि भागा जलं प्राप्नुवन्ति। अद्यः प्रातःकालेऽहं तद्यन्त्रमवालोकिषि। नवमो भागो किञ्चिन्न्यूनतया जलं प्राप्यते। अपि च केचन जलसेचकोत्सा स्वेन भूमेरुपरि नागच्छन्ति, पुनर्भूमौ नावतरन्ति। हस्तेन तान्गतिर्देया। परन्तु सम्प्रति प्रायशो जलसेचकयन्त्रं सम्यक्कार्यङ्करोति।

गुरुवार, 11 जून 2020

राष्ट्रीयस्तरीयः प्रशिक्षणमारप्स्यते

मम वर्गस्थेभ्यः केभ्यश्चिच्छात्रेभ्योऽहं सम्प्रति शिक्षकप्रशिक्षणं ददामि। राष्ट्रीयस्तरे तादृशो वर्ग आरप्स्यतयिति वार्ता प्राप्ता। छात्रानबूबुधं तैस्तस्मिन्वर्गे भागो वोढव्यो यतः स शिक्षको मदपेक्षयानुभवी। अतः शनिवासरे चाल्यमानो वर्गः स्थगितः। अमुना शनिवासरे घण्टाधिकां लब्धाहे।

पादकन्दुकायागाव

यथा चिन्तितं तथा पादकन्दुकायागाव। उद्याने न्यूना जना एवाभूवन्। अतः करोनाविषाणुभीतिर्नाभूत्। सामान्यतोऽहं साँयकाले व्यायामङ्करोमि परन्त्वद्य प्रातःकालयेव सोऽभूत्। अन्यच्च भिन्नरीत्या व्यायाममभूदयतोऽहं सामान्यतः पादकन्दुकन्न क्रीडामि। अर्धघण्टा यावद्धावनञ्जातम्। अनेन टङ्गयोर्भिन्नमांसपेश्य उपयुक्ताः। तद्वरम्। तथापि साँयकाले गृहे सामान्यरीत्या व्यायाममकार्षम्।

बुधवार, 10 जून 2020

श्वः पादकन्दुकाय गन्तास्वः

यतः साँयकालेऽत्यूष्णं भवत्यतः श्वः प्रातःकाले पुत्रं पादकन्दुकायोद्यानङ्गमयितास्मि। अनेनावयोर्व्यायामो भवेत्। सोऽन्वरुधत्स सप्तवादने बोधव्यो मयेति। अहं तमवदिषं बालकेभ्योऽधिका निद्रावश्यकी यतस्तेषां विकसद्भिर्मस्तिष्कैः रात्रौ दिनेऽधीता विषया दृढीक्रियन्ते। यदि स मध्याह्ने स्वप्यात्तर्हि तं प्रातस्तरां बोधयिष्यामि। परन्तु स कदापि मध्याह्ने न सुषुप्सति।

निदाघे पुत्राय गृहकार्यम्

विद्यालयो निदाघकालाय स्थगितः। तनय आदिनं दूरदर्शनन्न पश्येत्तदर्थमावाभ्यं तस्मै कार्याणि दीयन्ते। प्रतिदिनं तेन त्रीणि कार्याणि क्रियन्ताम्। चित्रलेखनं, कथापठनं, गणितमित्यादीनि कार्याणि। स करोति परन्तु केवलं सरलानि कार्याणि चिकीर्षति। कठिनकार्यमागच्छेच्चेद्बहु रुदित्वैव कार्यङ्करोति। रोदनेन समयः क्षयते। तस्मात्तस्य दूरदर्शनावधिर्रह्रसते। अनेन स ततोऽपि रोदिति। अद्य तादृशं दिनमभूत्।

मंगलवार, 9 जून 2020

पुत्रा रोदिति

साँयकाले गृहाद्बहिर्बालकाः क्रीडन्ति। मम पुत्रोऽपि चिक्रीडिषति। तस्य माता तं सप्ताहे न्यूनातिन्यूनं पञ्चदिनेषु बहिर्नयति। तस्य मातुरुद्योगस्तादृशो यस्मिंस्तया प्रातःकाले षड्वादने गृहाद्गन्तव्यम्। अतः पर्याप्तनिद्रा प्राप्नाय तया दशवादनात्पूर्वं शेतव्यम्। यदि तावता न शयीत तर्हि पर्याप्तनिद्रा न प्राप्येत। अन्ये कुटुम्बा उपद्वादशवादने शेरते। वयं दशवादने शेमहे। यदि पुत्रो बहिस्तो विलम्बेनागच्छेत्तर्हि शयने विलम्बो भवेत्। तेन कारणेनाद्य तस्य मात्रा तं बहिर्नानयत्। सोऽरोदीत्। तेन केवलं तस्मै न परन्तु तस्य मात्रेऽपि चिन्तनीयमित्यहं तमबोधयम्। परन्तु बालकः स कथमेतादृशञ्चिन्तनङ्कुर्यात्?

सोमवार, 8 जून 2020

कार्ये व्यस्तोऽस्मि

सप्ताहेऽस्मिन् कार्यालयस्य कार्ये व्यस्तोऽस्मि। मदीये दले प्रतिसप्ताहमेको जनो ग्राहकानां साहाय्यायोपलभ्यते। अस्मिन् सप्ताहेऽहं स जनः। एतन्नूतनन्नास्ति। परन्तु सम्प्रत्यस्माकं तन्त्रांशा बहुभिर्ग्राहकैरुपयुज्यन्ते। अतः कार्यमधिकायते।

रविवार, 7 जून 2020

विद्युच्छक्तिः प्रत्यागता

विद्युच्छक्तिर्दशवादने प्रत्यागता। यतो हि विद्युत्परिवर्तनयन्त्रं दग्धञ्जातं तथापि सार्धैकघण्टायाः परस्तादेव विद्युदागता। विद्युत्कार्यकर्तारः प्रशंसार्हाः।

शनिवार, 6 जून 2020

विद्युच्छक्तिर्गता

घण्टायाः पूर्वं विद्युच्छक्तिर्गता। विरलतयैव विद्युच्छक्तिर्व्यपगच्छति। गच्छति चेत्केभ्यश्चिन्नेमिषेभ्य एव गच्छति। अद्य तादृशन्नास्ति। निकटवर्ति विद्युत्परिवर्तनयन्त्रं दग्धमभवदिति श्रुतम्। तत्समीकरणाय केभ्यश्चिद्घण्टा आवश्यका एव। आरात्रि न गच्छेदिति वरमन्यथा गृहेऽत्यूष्णं भविष्यति। कारयानप्रकोष्ठशस्य द्वार उद्घटितः। विद्युता विना स निच्चैर्नागच्छति। द्वारस्य साहायकपुस्तके एको मार्गो दत्तः परन्तु पूर्वङ्कदापि नानुसृतस्तन्मार्गः। यदि सार्धदशवादनात्पूर्वं विद्युदागच्छेत्तर्हि सामान्यरीत्या द्वारं पिधातुं शक्नुमः। नोचेत्तन्मार्गमनुसरिष्यामः।

प्रौढशिक्षकप्रशिक्षणम् - २

अद्य प्रौढशिक्षकप्रशिक्षणमरब्ध। यथापेक्षितं द्वौ जनावागमताम्। दत्तङ्गृहकार्यं तौ कृत्वागमताम्। वर्गारम्भः कथङ्करणीय इति मया ज्ञापितम्। तौ पूर्वादेव जानीयातां यतस्तौ वर्षादप्यधिकं मदपठताम्। प्रशिक्षणं सम्यगभूत्।

शुक्रवार, 5 जून 2020

अंशापणः पुनरूर्ध्वमेति

करोनाविषाणु तु कुत्रापि न गच्छति। देशे करोनारोगिणस्तु वर्धमाना एव। तथाप्यंशापण ऊर्ध्वङ्गच्छति। आर्थिकव्यवस्था त्विदानीमपि न सम्यगस्ति तर्ह्यंशापणः किमर्थमूर्ध्वङ्गच्छति। आशायाम्? करोनाविशाणु जीवनस्य सामान्यभागमभवदिति प्रतिभाति।

प्रौढशिक्षकप्रशिक्षणमारभेत

यद्यहं मन्नगरे संस्कृतवर्धनमिच्छामि तर्हि मया नूतनशिक्षका निर्मातव्याः। अहं स्वयमेव तु बहून् वर्गानध्यापयितुन्न शक्नोमि। तावान् समयो नास्ति। तन्निमित्तं प्रौढशिक्षकप्रशिक्षणवर्गमारभे। द्वित्रैर्जनैः रुचिर्दर्शिता। ते कतिवारमगच्छेयुरिति द्रष्टव्यम्। यदि द्वावेव नूतनशिक्षकौ निर्मीयेयातां तर्हि महत्साहाय्यं भवेत्।

बुधवार, 3 जून 2020

सन्धिवर्गः

मया पाठ्यमानास्तृतीयस्तरीयाश्छात्राः सन्धिं पिपठिषन्ति। मोदावहो विषयोऽयम्। सप्ताहान्तिके शिबिरे सन्धिः पाठ्येतेति मदीयेन संस्कृतकेन्द्रसञ्चालकेन प्रस्तावितम्। सन्धिः कश्चन जटिलविषयः। मन्मतौ सप्ताहान्तिकशिबिरन्न पर्याप्तम्। जटिलविषया मन्दगत्या पाठनीयाः। सन्धिविषये तु बहवो नियमा वर्तन्ते। छात्रास्तेषामभ्यासस्मरणे न कुर्युश्चेच्छीघ्रं सर्वं विस्मर्येत। अगस्तमासादरभ्य दिसम्बरमासपर्यन्तं सामान्यरीत्या सन्धिवर्ग आयोजनीय इति मम मतः।

मंगलवार, 2 जून 2020

लुण्ठनमनैतिकम्

अमेरिकादेशे सम्प्रति जना विद्रुह्यन्ति। यस्मात्कारणाद्विद्रोहाः क्रियन्ते तस्मै हेतवे विद्रोहा आवश्यका एव। परन्तु जना आपणान्यपि लुण्ठन्ति। तदनैतिकमधार्मिकञ्च। आपणिकैः किङ्कृतम्? तेषां दोषो नास्ति। आपणिकानां धनजीवनयोरपायो भवेदिति न समीचीनम्।