मंगलवार, 9 जून 2020

पुत्रा रोदिति

साँयकाले गृहाद्बहिर्बालकाः क्रीडन्ति। मम पुत्रोऽपि चिक्रीडिषति। तस्य माता तं सप्ताहे न्यूनातिन्यूनं पञ्चदिनेषु बहिर्नयति। तस्य मातुरुद्योगस्तादृशो यस्मिंस्तया प्रातःकाले षड्वादने गृहाद्गन्तव्यम्। अतः पर्याप्तनिद्रा प्राप्नाय तया दशवादनात्पूर्वं शेतव्यम्। यदि तावता न शयीत तर्हि पर्याप्तनिद्रा न प्राप्येत। अन्ये कुटुम्बा उपद्वादशवादने शेरते। वयं दशवादने शेमहे। यदि पुत्रो बहिस्तो विलम्बेनागच्छेत्तर्हि शयने विलम्बो भवेत्। तेन कारणेनाद्य तस्य मात्रा तं बहिर्नानयत्। सोऽरोदीत्। तेन केवलं तस्मै न परन्तु तस्य मात्रेऽपि चिन्तनीयमित्यहं तमबोधयम्। परन्तु बालकः स कथमेतादृशञ्चिन्तनङ्कुर्यात्?

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें