शनिवार, 27 जून 2020

मातृपितृभ्यां सह समभाषिष्महि

मातृपितृभ्यां सह समभाषिष्महि। तयोर्नगरे सर्वकारकार्यकर्तारो गृहङ्गृहङ्गत्वा करोनापरीक्षाङ्करिष्यन्ति। यदि करोनारोगी लक्ष्येत तर्हि रोगी सर्वकारीयञ्चिकित्सालयं नेष्यते। ताववादिष्टां सर्वकारीयकार्यालये स्थितिः सम्यङ्नास्ति। रोगिणो बान्धवा रोगिणं मेलितुन्न शक्नुयुः। दूरवाण्या सम्भाषितुमपि न शक्नुयुः। तौ चिन्ताग्रस्तौ। अहं तावबूबुधं ताभ्याञ्चिन्ता न करणीया यतस्तौ प्रायो गृहयेव तिष्ठतः। एतच्छ्रुत्वा ताववादिष्टां यतस्तौ सप्ततिवर्षीयावतस्तयोः रक्तपरीक्षा क्रियते चेत्किमपि रोगस्तु द्रक्ष्यतयेव। मनसि विहस्याहमवादिषञ्चिकित्सालयेषु रिक्तस्थानानि न सन्ति। प्रथमं तु ते केवलङ्करोनापरीक्षामेव कुर्युः। अन्यच्च यदि कोऽप्यन्या रोगो प्राप्येतापि ते न नयेयू रिक्तस्थानाभावात्। अनेन तयोश्चिन्ता किञ्चिन्निवारिता।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें