सोमवार, 22 जून 2020

पुत्रेण पुनः संस्कृतपठनमारब्धम्

अद्यत्वे ग्रीष्मकालविरामः पुत्रस्य। स गृहे प्रतिदिनं त्रीणि कार्याणि करोति। तेषु कार्येषु देवनागरीलेखनमन्यतमम्। स पुनरक्षराँल्लिखति। अस्मिन्वारं तेन न्यूनतरः कष्टोऽनुभूयते यतः स सम्प्रति शिशुर्नास्ति। स संस्कृताध्ययनमनुवर्तेत चेद्वरम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें