सोमवार, 15 जून 2020

यानकुञ्चिका

सप्ताहेऽस्मिन्मम भार्या मदीयङ्कारयानं नयति। प्रातःकाले पुत्रेण सहोद्यानङ्गच्छामि। तस्याः कारयानकुञ्चिकायां विद्युदूर्जा नास्ति। विद्युत्कोषः परिवर्तनीय इत्यचिचिन्तेऽहम्। परन्तु कुञ्चिकाकवचः कथमुद्घाटनीय इति चिन्तञ्चिन्तमपि मार्गो न दृष्टः। कारयानसाहायकपुस्तकमानैषम्। तस्मिन्नद्राक्षङ्कुञ्चिकाकवचः कथमुद्घाटनीय इति। उद्घाट्य ज्ञातं यो विद्युत्कोषस्तस्यामपेक्ष्यते स मत्सकाशे नास्ति। क्रीत्वा स्थापयिष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें