शनिवार, 6 जून 2020

विद्युच्छक्तिर्गता

घण्टायाः पूर्वं विद्युच्छक्तिर्गता। विरलतयैव विद्युच्छक्तिर्व्यपगच्छति। गच्छति चेत्केभ्यश्चिन्नेमिषेभ्य एव गच्छति। अद्य तादृशन्नास्ति। निकटवर्ति विद्युत्परिवर्तनयन्त्रं दग्धमभवदिति श्रुतम्। तत्समीकरणाय केभ्यश्चिद्घण्टा आवश्यका एव। आरात्रि न गच्छेदिति वरमन्यथा गृहेऽत्यूष्णं भविष्यति। कारयानप्रकोष्ठशस्य द्वार उद्घटितः। विद्युता विना स निच्चैर्नागच्छति। द्वारस्य साहायकपुस्तके एको मार्गो दत्तः परन्तु पूर्वङ्कदापि नानुसृतस्तन्मार्गः। यदि सार्धदशवादनात्पूर्वं विद्युदागच्छेत्तर्हि सामान्यरीत्या द्वारं पिधातुं शक्नुमः। नोचेत्तन्मार्गमनुसरिष्यामः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें