रविवार, 14 जून 2020

प्रातराशमानैषम्

ह्यः पुत्रोऽवदद्बहिस्तः प्रातराशमानेतव्यमिति। ह्यस्तु विलम्बोऽभवत्परन्त्वहं तमवदं श्व आनेतास्मीति। अहं तु सार्धपञ्चवादने प्रातस्तमाञ्जागर्मि। भार्यापुत्रावुपसप्तवादने जागृतः। अतोऽहं षड्वादने गत्वा प्रातराशमानैषम्। तयोर्जागरणात्पूर्वङ्गृहं प्रत्यागमम्। पुत्रो निद्राया उत्थायाप्राक्षीत् - हे पितः! त्वं बहिस्तो भोजनमानेष्यसि वा? अहमवदिषम् - आम्। गत्वानेष्यामि। अहं सुखासनादुत्थाय पाकशालाङ्गत्वा भोजनमानैषम्। उभौ हर्षितौ विस्मितौ च। ताभ्यान्न ज्ञातमहं पूर्वमेवापणङ्गत्वा भोजनमानैषम्। वयं सर्वे मिलित्वा प्रातराशमघसाम।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें