रविवार, 31 मार्च 2019

समुद्रदर्शनम्

आगामिषु दिनेषु वेलाभूमिङ्गन्तास्मः। पुत्रेण कदापि समुद्रो न दृष्टः। तेन बहुकृत्व उक्तम् - समुद्रो दिदृक्षामीति। सम्प्रति स षड्वर्षदेशीयः। इदानीं यत्रापि गच्छेम तत्रत्याः स्मृतयस्तेन सह सर्वदा वर्तिष्यन्ते। प्रवासाय स बहूत्सुकः। यत्र गन्तास्मस्तत्र मीनपालिन्यस्ति। एका बृहद्युद्धनौकाप्यस्ति। ते सन्दृश्य स रन्तास्मिन् संशयो नास्ति।

सोमवार, 25 मार्च 2019

ऊर्जस्वत्पुत्रः

ह्यो मध्याह्ने निद्रायै प्रयासरत आसम्। पुत्रेणापि स्वपितव्यमिति तमबोधयम्। सोऽनिच्छाभावेन तस्य प्रकोष्ठमगच्छत्। तत्र घण्टाँय्यावत् पर्यङ्केऽतिष्ठत्परन्निद्राधीनो नाभवत्। कालान्तरे स जागरणाय ममानुज्ञामयाचत। अहमङ्ग्यकरवम्। तूष्णीङ्क्रीडनकैस्तेन क्रीडितव्यमिति तमादिशमहम्। तथापि स कोलाहलेनाक्रीडत्। तस्मादहन्नाशयि। तस्य कोलाहलेन तस्य मातुर्निद्रापि व्यपगच्छत्। साँयकाले स घण्टाद्वयँय्यावद्गृहाद्बहिर्मित्राभ्यां सहारमत। रात्रावपि तस्मिन्नूर्जोत्साहावदरीदृश्येताम्। दिने स नाशेत तं प्रेक्ष्य वक्तुं नाशक्यत।

रविवार, 24 मार्च 2019

सुतः प्रत्यागच्छत्

ह्यः पुत्रस्तस्य मातामह्या गृहात् प्रत्यागच्छत्। तेन साकं बहूनि मिष्टान्नान्यप्यानयत्। मातामह्या सह तान्यपचत्। श्वस्तेन विद्यालयङ्गन्तव्यम्।

मंगलवार, 19 मार्च 2019

वाहनसञ्चारो न्यूनायते

अस्मिन् सप्ताहे विद्यालयवसन्तर्तुविरामवशाद्वाहनसञ्चारो न्यूनः। विद्यालयेषु विरामेषु सत्सु जनास्तेषाङ्कार्यालयेभ्यो विरामं स्वीकृत्य कुटुम्बेन सह प्रावासाय गच्छन्ति। अतो न केवलं विद्यालयगमनस्य वाहनसञ्चारो न्यूनायतेऽपि तु कार्यालयगमनस्यापि। सर्वदैतादृशो वाहनसञ्चारो भवेत्तर्हि सुकरं भवेत्। परन्तु तत्तु व्यर्था समुत्कण्ठा। वस्तुस्थितिस्त्वन्यैव।

रविवार, 17 मार्च 2019

वसन्तर्तुविरामः

श्व आरभ्य सुतस्य वसन्तर्तुविरामो भविता। आगामिनि सप्ताहे स विद्यालयन्न गन्ता। श्वोऽहङ्गृहादेव कार्यङ्कर्तास्मि। मङ्गलवासरे तस्य माता तं तस्य मातामह्या गृहङ्गमयिता। बुधवासरादारभ्य शनिवासरं पर्यन्तमावां तेन विना स्थातास्वः। तस्य मातामही तया सह तं वासयितुं शक्नोतीति सुकरमन्यथावाभ्यामावयोः कार्यालयाभ्यां पञ्चदिनानि यावदवकाशो लभ्यताम्।

आयकरप्रतिपत्रम्

ह्य आयकरप्रतिपत्रं सम्पूर्य प्रेषितवान्। प्रतिपत्रं पूरणाय द्वित्रघण्टा आवश्यका इति मयोहितं परन्तु तस्मिँश्चतस्रो घण्टा यापितवान्। सङ्गणकसत्तायाः पूर्वञ्जना हस्तेनायकरप्रतिपत्रस्य रचनायै कियत्कालं यापयन्ति स्मेति चिन्तयित्वा विस्मयमनुभवामि। तत्कृत्वा श्रान्तिमन्वभवम्। तदनन्तरङ्किमपि कर्तुन्नैच्छम्। किञ्चिद्बृहत्कार्यङ्कृत्वा कृतकृत्योऽभूवमित्यचिन्तयम्। अद्यापि संस्कृतवर्गात्परं बहुकार्यन्नाकार्षम्।

बुधवार, 13 मार्च 2019

पुरातनः सहोद्योगी

अद्य पुरातनं सहोद्योगिनममेलिषम्। दशभ्यो वर्षेभ्यः प्रागावामेकस्मिन् कार्यालये कार्यमकरवाव। तत्कालेऽस्माकीनया संस्थया तस्योद्योगश्च्यावितः। अनन्तरमावां बहुवारममिलाव परमद्य बहुभ्यो वर्षेभ्योऽनन्तरं सम्मेलनमभूत्। सोऽवादीत् तस्य कार्यच्युतिः पुनः सम्भविष्यमाना। अतः स मम संस्थाया विषये जिज्ञासुः। यत्तेन पृष्टं तन्मया तं ज्ञापितम्।

रविवार, 10 मार्च 2019

नैशाहाराय भोजनालयमगच्छाम

उपाहारगृहे नैशाहारङ्कुर्यामेति ह्यः साँयकाले पुत्रोऽवदत्। आ बहुभ्यो दिनेभ्योऽस्माभिरुपाहारगृहे भोजनन्न खादितमिति चिन्तित्वा वयमगच्छाम। भोजनं स्वादुरासीत्। भोजनात्परं हिमदधि खादितुमन्यमापणमगच्छाम। पुत्रः तज्जग्ध्वारमत।

बालकावक्रीडताम्

ह्यो जायायाः सखी तस्याः पुत्रञ्चागच्छताम्। आगमनात्पूर्वं तयोक्तं यत्तौ केवलङ्घण्टाद्वयँय्यावदतिष्ठेतां परन्तु तौ घण्टाचतुष्टयँय्यावदतिष्ठताम्। आह्लादकं वृत्तम्। मध्याह्नतनं भोजनमप्यस्माभिः सहाकुरुताम्। उभौ बालकावरमेताम्। उभे नार्यावजल्पताम्। अहमुपरितने स्तरे गत्वा सङ्गणके किञ्चित्कार्यमकरवम्। घण्टायाः परं दूरवाण्या मित्रमाह्वयत्। तेन सः सार्धद्विहोरा यावत् समभाषे।

छात्रा न्यूनायन्ते

गतवर्गयोरूनदशछात्रा अवर्तन्त। तस्मात्पूर्वं द्वित्रयोदश छात्रा वर्तन्ते स्म। संयोगवशाद्रुच्यभावादित्यहन्न जाने। परन्तु या याश्छात्रा आगच्छन्ति ताः सम्यक्तया पठन्ति गृहकार्यङ्कुर्वते च।

शनिवार, 9 मार्च 2019

जायायाः सखी सपुत्रमागमिष्यमाना

अद्य प्रातःकाले जायायाः सखी सपुत्रमागमिष्यमाना। तस्याः सुत आवयोः सुतः समवयस्कौ। तयोर्मिथः क्रीडतोरुभे महिले जल्पिष्यतः। तस्मिन् कालेऽहं मम कार्याणि करिष्ये। सर्वेषाँल्लाभाय।

पित्रोर्यात्रापत्रे क्रीते

पित्रोरागमनतिथिर्निर्णीता। तयोर्यात्रापत्रेऽपि क्रीते मया। तौ षण्मासान् यावदस्माभिः सह स्थातारौ। ग्रीष्मविरामादारभ्य दीपावलिपर्वपर्यन्तम्। अस्मिन् सन्निवेशे प्रतिवेशिभिः सह तयोः सम्मेलनं व्यवहारञ्च निस्सन्देहं भवितारौ।

रविवार, 3 मार्च 2019

दक्षिणात्य आगमत्

येषां दक्षिणात्यानां विषयेऽहं पूर्वमभाषे तेष्वेको मदीयेऽद्यतने वर्गयागमत्। सोऽवादीद्दक्षिणनगरस्य वर्गस्य स्तरोऽवरः। तस्मिन् वर्गे यत् पाठ्यते तेन सर्वञ्ज्ञातपूर्वम्। एतछ्रुत्वाहमाश्चर्यन्नान्वभूवम्। यद्यपि मम वर्गस्तस्य गृहाद्दूरेऽस्ति तथापि वर्गस्य स्तरस्य कारणात्तेनागन्तव्यमिति ममाभिप्रायः। केवलङ्किञ्चिद्विदूरता कारणात् स किन्निमित्तं पुनः प्रथमस्तरीयँव्वर्गं पिपठिषतीति मामकीना विप्रतिपत्तिरासीत्। कस्मिन् वर्गे गन्तव्यं तेनायं तस्य निर्णयः। स ममाभिप्रायञ्ज्ञातुन्नेच्छत्तर्ह्यहङ्किँव्वदेयम्?

पितरावागन्तारौ

ह्यः पितृभ्यां सह समभाषे। तावत्रागन्तारौ। अधुना तिथिर्न निर्णीता। तौ ग्रीष्मविरामयागत्य दीपावलिपर्वं पर्यन्तमस्माभिः सह वसितारौ। गतावसरे तौ स्वीयेन धनेन तयोर्यात्रापत्रेऽक्रीणीताम्। अस्मिन् वारमहङ्क्रेतास्मि यतस्तेषान्निवृत्तिनिधिं ह्रासयितुन्नेच्छामि। ग्रीष्मकाले तनयस्य विद्यालयविरामो भविता। स ताभ्यां सह समयं यापयितेति सन्तोषाय। आवयोः कार्यालयङ्गतयोस्तौ नैरस्यन्ननुभवितारौ।

शनिवार, 2 मार्च 2019

दक्षिणात्याश्छात्राः

पूर्वतने वर्षे मम संस्कृतवर्गे त्रयश्छात्रा दक्षिणनगरादागच्छन्ति स्म। पञ्चविंशतिमैलमितान् यावद्वाहनञ्चालयित्वा तयागच्छन्ति स्म। नगरस्य दक्षिणभागेऽप्येको वर्गो भवेदिति तेष्वेकस्याभियाचना। अस्माकं शिक्षणगणस्य काचिन्महिला याम्यायां वसति। इदानीं तया नगरस्य दक्षिणभागे वर्गो निरूह्यते। ते छात्रा मम वर्गं त्यक्तवा तस्या वर्गे भागं वहन्ति। तेषाङ्गृहं निकषा वर्गो भवतीति तेभ्यः सुकरम्। यद्यपि ते मम वर्गे नागच्छन्ति तथापि तेऽस्मिन् सप्ताहे मम वर्गस्य गृहकार्यङ्कृतवन्तः। एतद्दृष्टवा महान्तं सन्तोषमनुभवामि। तेषामुत्साहो ज्ञानञ्च वर्धेयातामिति सन्तोषदायिनी वार्ता।