सोमवार, 25 मार्च 2019

ऊर्जस्वत्पुत्रः

ह्यो मध्याह्ने निद्रायै प्रयासरत आसम्। पुत्रेणापि स्वपितव्यमिति तमबोधयम्। सोऽनिच्छाभावेन तस्य प्रकोष्ठमगच्छत्। तत्र घण्टाँय्यावत् पर्यङ्केऽतिष्ठत्परन्निद्राधीनो नाभवत्। कालान्तरे स जागरणाय ममानुज्ञामयाचत। अहमङ्ग्यकरवम्। तूष्णीङ्क्रीडनकैस्तेन क्रीडितव्यमिति तमादिशमहम्। तथापि स कोलाहलेनाक्रीडत्। तस्मादहन्नाशयि। तस्य कोलाहलेन तस्य मातुर्निद्रापि व्यपगच्छत्। साँयकाले स घण्टाद्वयँय्यावद्गृहाद्बहिर्मित्राभ्यां सहारमत। रात्रावपि तस्मिन्नूर्जोत्साहावदरीदृश्येताम्। दिने स नाशेत तं प्रेक्ष्य वक्तुं नाशक्यत।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें