बुधवार, 29 अप्रैल 2020

भार्यायाः कार्यावधिर्वर्धेत

पूर्वमहमवदङ्कार्यालयेन भार्यायाः कार्यावधिर्न्यूनीकृता। अतो न्यूनवेतनं प्राप्यते तया। ह्यस्तस्याः प्रबन्धिका तां दूरवाण्याहूयाप्रच्छद्यदि साधिकावधये कार्यङ्कर्तुं शक्ता। भार्यायाः किञ्चित्सङ्कोच आसीत्। अहं तामवदम् - सम्प्रति जनानाङ्कार्यच्युतिर्जायते। त्वमधिकङ्कार्यङ्कृत्वाधिकं वेतनं प्राप्तुं शक्नोषि चेद्वरम्। न जानीवः कदावयोः कार्यच्युतिर्भवेत्। तस्माद्वेतनार्जनाय सुवर्णावसरोऽयन्न परिहारणीयः।

रविवार, 26 अप्रैल 2020

वसन्तर्तोर्वर्गयोरवसानम्

अद्य प्रथमस्तरीये वर्गेऽभ्यासपुस्तकमवसितम्। छात्रैः सम्पूर्णपुस्तकं सम्यक्तया कृतमिति महान् सन्तोषः। द्वितीयस्तरे गीतासोपानस्य प्रथमभागः पाठय्यते। तत्कृते प्रायो द्वौ वर्षावश्यकौ। उभयोर्वर्गयोरागामिनः सप्ताहात् परं स्थगनं भविता। मयैतत्कृतं यतः षोडषसप्ताहेभ्योऽहं पाठयन्नस्मि। छात्राणामपि श्रान्तिर्जायमानास्ति। सर्वैः किञ्चिद्विश्रामः कर्तव्यः। सामान्यतः ग्रीष्मावकाशे वर्गा न चालय्यन्ते यतो जना भ्रमणाय प्रवासाय च गच्छन्ति परन्तु ग्रीष्मकालोऽयं तु न सामान्यः। कोऽपि कुत्रापि न गच्छेत्। तर्हि केभ्यश्चित् सप्ताहेभ्यो विरामं स्वीकृत्य वर्गौ कर्तुं शक्नुमः। द्रक्ष्यामः।

शनिवार, 25 अप्रैल 2020

शिक्षकनिर्माणम्

अद्य साँयकाले नगरस्यान्यैः संस्कृतशिक्षकैः सह समभाषिषि। गतसप्ताहान्ते यन्मेलनमभवत् तस्य विषयेऽचर्चिष्म। अस्मदीये केन्द्रे नूतनशिक्षकनिर्माणः करणीय इति महत्वपूर्णो विषयश्चर्चितः। अङ्गीकरोमि। यदि नूतनशिक्षका न निर्मीयेरँस्तर्हि केनद्रवर्धन्न भवेत्। अन्यच्च सर्वदा मयैव पाठनीयम्। पाठयित्वा विषयावगतिः सम्यग्वभवतीति स्पष्टम्। अतो ये छात्राः श्रद्धया पिपठिषन्ति, किञ्चिज्ज्ञानं प्राप्य तैः पाठनीयाः।

स्क्रेबल्-क्रीडा

अद्य साँयकाले पुत्रेण सह स्क्रेबल्-क्रीडामक्रीडिष्व। साँयकाले दूरदर्शनस्थाने काचन क्रीडा क्रीड्येत चेद्वरम्। दूरदर्शनं मस्तिष्कङ्क्षपयति, क्रीडास्तं वर्धयति। अनया क्रीडया तस्य शब्दज्ञानमपि वर्धेत। काले काले चतुरङ्गमपि क्रीडामः। प्रतिदिनं स गणितपुस्तकस्य चत्वारि पृष्ठान्यपि करोति। एतावत्पर्यन्तं तेन सार्धैकशतानि पृष्ठानि कृतानि। प्रतिदिनं स एतादृशङ्कार्यङ्कुर्याच्चेत् तस्य बुद्धिर्वधताम्।

द्वाभ्यां दिनाभ्यां परस्तात्

अहं प्रतिदिनं व्यायामङ्करोमि परन्तु गतद्वयोर्दिनयोर्व्यायामावकाशो न प्राप्तः। परह्यः कार्यालयस्य कार्ये व्यस्तोऽभवम्। ह्यः साँयकाले द्वे दूरवाणीसम्मेलनयास्ताम्। अद्य प्रातः काले व्यायामङ्कृत्वा सन्तुष्टोऽस्मि।

त्रयोदशहोरात्मकं दिनम्

परह्यः सामान्यरीत्या कार्यङ्कुर्वन्नासम्। सामान्यतश्चतुर्वादने कार्यं समाप्य कुटुम्बेन सह चायपेयं पिबामि। सङ्गणकस्य पिधानङ्कर्तुं सज्जोऽभवम्। तस्मिन्नेव काले कार्ये काचित् समस्यागता। अमुन्निवारणायाहमेवोचतिकार्यकर्ता यतस्तस्याः समस्याया विषये मयैव सर्वाधिकतया ज्ञातमासीत्। अन्यच्च तस्याः समस्याया निवारणाय यस्मिँस्तन्त्रांशे परिवर्तनमावश्यकमासीत् स तन्त्रांशो मम नियन्त्रणे नास्ति। अतोऽन्यान् गणानाहूय तस्याः समस्यायाः परिहारः कृतः। यावता कार्यं समाप्तं तावता रात्रौ सार्धनववादनमभूत्। तस्मिन् दिने त्रयोदशघण्टा यावत्कार्यमकरवम्। एतादृशो दिनो बहुभ्यो वर्षेभ्यः परमनुभूतो मया।

बुधवार, 22 अप्रैल 2020

भार्याया जन्मदिवसः २

अद्य भार्याया जन्मदिवसोऽचारिष्म। पुत्रस्तस्यै जन्मदिवसपत्रमररचत्। तत्प्राप्य सामोदिष्ट। करोनाविषाणुवशाद्बहिस्तो भोजनन्नाखादाम सार्धैकमासान् यावत्। अद्य बहिस्तो भोजनमक्रेष्महि। मदिरामप्यपाव। अपूपमखादिष्म। अनेन तस्या जन्मदिवसः कुत्रापि गमनेन विनाचरितः।

मंगलवार, 21 अप्रैल 2020

भार्याया जन्मदिवसः

श्वो भार्याया जन्मदिवसः। कुत्रापि गन्तुं तु न शक्यते। बहिस्तो भोजनङक्रीत्वा गृहयेव रन्तास्महे।

भार्या कारयान्नयेत्

यतः कार्यालयन्न गच्छामि, अतः कारयानमेकस्मिन् स्थानयेव तिष्ठति। सप्ताहे न्यूनातिन्यूनमेकवारमहं तच्चालयामि। एवङ्गतमासात् प्राचलदस्ति। तथापि शिलातैलं तु न्यूनतयैव व्ययितम्। याने शिलातैलं द्वाभ्यां मासाभ्यां परं तिष्ठेच्चेत्, तदाक्सीजन्वायुना मिलित्वा प्रदुष्येत्। तेन कारयन्त्रं भग्नं भवितुं शक्नुयात्। तत्समीकरणाय बहुधनमपक्ष्येत। तादृशमहन्नेच्छामि। अतो भार्यामवदम् - सप्ताहं यावन्मम यानन्नय, सप्ताहं यावत्तव। अनेनोभे याने प्रयुज्येयाताम्। सा मम यानं बहुभ्यो मासेभ्यो नाचालयत्। अतोऽद्यानुभवग्रहणाय सा मम यानं मया सह चालयिष्यति। तेन श्वो यानमात्मविश्वासेन नयेत्।

सोमवार, 20 अप्रैल 2020

सार्धैकघण्टा यावदोपाविक्षत्

ह्या रात्रावमुकं भोजनं पक्तम्। अदो भोजनं पुत्रस्वादानुगुणं न भवेदिति मम चिन्तनमासीत्। परन्तु भोजनं पुत्रायारोचत। तद्दृष्ट्वा विस्मयमन्वभवम्। सोऽवदच्छ्वोऽपि खादितास्मि। तदनुसारमहं तस्मै तद्भोजनमद्यादाम्। केवलञ्जनैकस्मै भोजनमभूत्, इत्यतोऽहङ्किमप्यन्यदखादिषम्। परन्तु स नाभौक्षीत्। मह्यन्न रोचतयित्यवादीत्। अहं तमवादिषम् - त्वमेवावदत् तुभ्यं भोजनं रोचते, अनेन कारणेनादाम्। इदानीं भुङ्क्ष्व। सार्धैकघण्टा यावत् स भोजनेन सहोपाविक्षत्। कोऽप्न्यः पन्था नास्ति तदानीं तस्य भानञ्जातम्। अन्ते सोऽखादीत्।

विरामः

अद्य मया कार्यालयाद्विरामः स्वीकृतः। ह्यः परह्यश्चोभे दिने घण्टाचतुष्टयं यावत् संस्कृतसम्मेलनमभवत्। अतः सप्ताहान्ते व्यस्त आसम्। एतस्मादद्य कार्यालयादवकाशः स्वीकृतः। अन्यच्चाहत्य कार्यालयस्य केवलञ्चतुरः सप्ताहानेवावकाशदिनान्यर्जयितुं शक्यन्ते। तत्परमवकाशदिनानि व्ययं विनाधिकानि दिनानि न दीयन्ते कार्यालयेन। तेन हेतुनापि मया विरामः स्वीकृतः। प्रातः काले पुत्रेण सह भ्रमणायागमम्। वातावरणमुत्तममभूत्। मैलद्वयपरिमितः पन्था अटित आवाभ्याम्।

रविवार, 19 अप्रैल 2020

कर्तव्यानि कार्याणि

अद्य साँयकाले संस्कृतसम्मेलनमभूत्। तस्मादिमानि कर्तव्यानि कार्याणि जातानि -

स्थानीय मेलनम् आयोजनीयम्।
नामाङ्कितकार्याणां कृते सम्पर्कः कर्तव्यः।
केन्द्रे शिक्षकाणां प्रशिक्षणं भवतु।
पठनं कथं प्रचलति, छात्रा अग्रिमे गच्छन्ति वा न, नूतनशिक्षकाः कथं निर्मातव्याः? एनद्विषये चिन्तयतु।

स समयः

सम्प्रति स समय आगतो यस्मिन् सर्वकारो नागरिकाँल्लुण्ठति। ह्यः सम्पत्तिकरपत्रमागतम्। सर्वकारमतेन गतवर्षस्यापेक्षया मम गृहमूल्यं सप्तचत्वारिंशत्सहस्राणि रुप्यकाणि गुरुतरम्। अतः वर्षेऽस्मिन् दशप्रतिशतोऽधिकः सम्पत्तिकरो देयः। सर्वकारेण विरोधपत्रमनुमन्यते। अतो विरोधपत्रङ्गमयिष्यामि। परन्तु करो न्यूनीकरिष्यतयित्याशान्न धरामि।

शनिवार, 18 अप्रैल 2020

व्यवसायाः पुनरारप्स्यन्ते

करोनाविषाणुः कुत्रापि न गच्छेत्, तेन सहास्माभिरुषितव्यमिति ममाभिप्रायः। मम प्रदेशस्याध्यक्षको व्यवसायानुद्घाटयितुं सज्जः। अहं तेन सह सम्मतः। अवधानतया व्यवसाया उद्घाटयितव्या नास्त्यत्र सन्देहः। परन्तु दीर्घकालं यावत्तु व्यवसायाः पिधातुन्न शक्यन्ते। बहवो जनास्तेभ्यो व्यवसायेभ्यो जाविका अर्जयन्ति। ये नेतारः पिधानोद्घाटनयोर्निर्णयङ्कुर्वन्ति ते धनाढ्याः। कीदृश्यः समस्याः समान्यजनैरनुभूयन्ते तैरवगम्यन्ते, परन्तु तैर्नानुभूयन्ते। अतो व्यवसायाः पिधातव्या इति वदनं सरलं तेभ्यः। यो जनस्तस्यापत्येभ्यो भोजनमर्जयितुन्न शक्नुयात् तेन पिधानं स्वीक्रियेत वा? तादृशा जनाः करोनापायं स्वीकर्तुं सज्जाः। तर्हि केनाधिकारेण ते बोध्येरन् - कार्यालयं मा गच्छ, तवापत्यानि मा पोष।

कियान् समयः क्षिप्यते

बाल्यकाले मम कुटुम्बो बान्धवाश्च सर्व एकस्मिन् परिसरयुवास। ह्य एकेन कुटुम्बसदस्येनास्माकं सर्वेषां व्हाट्सैपगणा रचितः। एतत्तु मोदकः। परन्तु ह्यः साँयकालादारभ्याद्य प्रातःकालं पर्यन्तं तस्मिन् गणे त्रिंशत्सन्देशा आगताः। तेष्वेकोऽपि न लाभकरी। सर्वे सन्देशा विनोदिकाः, प्रहेलिकाः, चलनचत्राणि वा। न दृश्येरँश्चेदपि तान् सन्देशान् परिशीलनाय किञ्चित्समयस्त्वाश्यक एव किल? मद्दृष्ट्या तादृशः समयो व्यर्थीस्यात्। केन कारणेन जना एतादृशं समयं व्यर्थतया यापयन्ति न जाने।

शुक्रवार, 17 अप्रैल 2020

वेतनमूनीकृतम्

यस्यै संस्थायै सम्प्रति कार्यङ्करोमि तस्यां संस्थायाम् आ चतुर्भ्यो वर्षेभ्यो नियुक्तोहम्। उद्योगप्रापणकाले चतुर्भ्यो वर्षेभ्यो मत्संस्थाभ्यां वेतनं निश्चीकृतम्। इदानीं तानि चत्वारि वर्षाणि समाप्तप्रायाणि। ह्यो मम प्रबन्धको मामसूचयत् - पञ्चमवर्षादारभ्य तव वेतनं न्यूनीकरिष्यते संस्थया। मदीयेन कार्येण संस्था न सन्तुष्टा वा? - इत्यहमपृच्छम्। सोऽवदत् - तादृशङ्किमपि नास्ति। अहं संस्था च युष्मदीयेन कार्येण सन्तुष्टौ प्रसन्नौ च। परन्तु गतचतुर्षु वर्षेषु त्वयाधिकं वेतनं प्राप्तम्। तत्तोलनाय जून्मासादारभ्य तुभ्यं न्यूनं वेतनं देयं संस्थया। एतच्छ्रुत्वा किञ्चिद्विस्मयमन्वभवम्। वेतनवृद्धिर्न करिष्यतयित्यवगच्छामि परन्तु न्यूनीकरिष्यते? ममात्मसम्मानं तुदतीदम्। नूतनोद्योगो लब्धव्य एतस्मिन् सन्देहो नास्ति। परन्तु सम्प्रति करोनाविषाणुकालयुद्योगपरिवर्तनं नोचितं यतो नूतनोद्योगा विरलाः।

बुधवार, 15 अप्रैल 2020

गृहात् पठनम्

सम्प्रति पुत्रो गृहादधीते। यादृश्यौपचारिकता विद्यालयेऽस्ति तादृशी स गृहे नानुभवति। यद्यप्यावामौपचारिकतां दर्शयावस्तथापि स रोदिति कार्यकरणसमये। आवां तं वदावः - त्वं विद्यालये तु न रोदिषि, गृहे किमर्थं निमेषाभ्यान्तरेऽश्रूणि स्रावयसि? यदाकदापि सोऽध्ययनमारभते क्षणाभ्यान्तरे स विजृम्भते। अहं तमवदम् - बहुभ्यो दिनेभ्यस्त्वं विद्यालयन्न गच्छेः, गृहमेव पाठशालायते, अतो गृहे सम्यक्तयाधीष्व।

रविवार, 12 अप्रैल 2020

ईस्टर्-पर्व

अद्य 'ईस्टर्' पर्वास्ति। सामान्यतो वयं ईस्टर्-अण्डानि पृष्ठोद्याने स्थापयामः, परन्तु प्रातःकाले वर्षाभवत्। अत उद्यानमार्द्रमस्ति। तस्मादण्डानि पृष्ठस्थे छन्नकुट्टिमे स्थापितानि। पुत्रेण तत्राण्डान्यन्विष्टानि। अण्डेषु चाकलेहधनादीनि प्राप्य स मुदितः।

करोनाविषाणुकाले

अस्मिन्नापदग्रस्ते करोनाविषाणुकाले संस्कृतवर्गा यावतोत्साहेन प्रचलन्ति तं दृष्ट्वा मोदेऽहम्। अन्येषां वर्गाणां विषये त्वहन्न जानामि परन्तु मम वर्गे सर्वे छात्रा आगच्छन्ति, सोत्साहं भागं वहन्ति। दीयमानङ्गृहकार्यं तैः क्रियमाणमस्ति।

दुर्वातावरणम् - २

सामान्यतो यदा कदापि दुर्वातावरणमगच्छति तदाहं निद्राया जागर्मि। ह्या रात्रौ नाजागरम्। प्रायो वायुवेगो वृष्टिश्चात्यधिक्यौ नास्ताम्। भवतु नाम। अपेक्षिते दुर्वातावरणे दुर्वातावरणन्नागच्छेदिति वरमनपेक्षितागमनात्।

शनिवार, 11 अप्रैल 2020

दुर्वातावरणम्

रात्रौ दुर्वातावरणमपेक्षितम्। वेगवायुं वृष्टिञ्चातिरिच्य बृहद्धिमखण्डानि च पतेयुः। द्यव्यशनिर्दीव्येत्। विस्फूर्जथुः शृणुयात्। अहं विभिन्नानि यन्त्राणि विद्युतो वियुक्तवान्। पुत्रमवदं रात्रौ यदि बिभियात्तर्हि मम प्रकोष्ठमागच्छेत्। स गाढनिद्राङ्करोति, अतः प्रायः स न जागृयात्।

व्यायामनिद्रे क्षयतः

यतोऽद्यत्वे कार्यालयन्न गच्छामीत्यतो व्यायामङ्क्षयति। सामान्यतः कार्यालयेऽहमाधिक्येनाटामि। प्रतिघण्टा न्यूनातिन्यूनमेकवारमुत्थाय भ्रमामि। सम्प्रति तद्व्यपगतम्। गृहे चलनयन्त्रे द्विचक्रिकायां वा चलामि परन्तु कार्यालय इव तत्प्रतिघण्टा तु न भवति। तस्माच्छ्रान्तिरपि न्यूनीभूता। अतो निद्रापि क्षयति।

निर्माता भव

संस्कृतछात्रा सर्वदा वदन्ति ते रूपाणि विस्मरन्ति। बहूनि रूपाणि सन्ति, तेषु बहवो भेदाः सन्ति, कथं स्मर्येरन्? तस्मैहं वदामि सर्वाणि रूपाणि न स्मर्तव्यानि। यानि दैनन्दिनजीवने बाहुल्येनोपयुज्यन्ते तानि स्मरत। तदुपरि तेषां प्रयोगङ्कुरुत। केवलं पुस्तकेषु दत्ता अभ्यासाः क्रियेरँश्चेद्व्याकरणनियमा मनसि न तिष्ठेयुः। निर्मातारो भवत, न केवलं भोक्तारः।  केवलं पठनन्न पर्याप्तम्। प्रतिदिनं त्रीणि व्याक्यानि लिखत। यत्किमपि जीवने प्रचलति तद्विषये लिखत। आदौ कठिनानि वाक्यानि न लेखनीयानि, केवलं सरलवाक्यानि लेखनीयानि। अनेन के के शब्दाः प्रयोक्तव्याः, कानि रूपाणि लेखनीयानि, एतस्य विषये चिन्तनमुत्पद्येत। तस्माद्यानि पदानि रूपाणि च प्रयुक्तानि तानि मनसि शाश्वतं तिष्ठेयुः। अन्यच्च सम्प्रति समयाभावो नास्ति। अतः संस्कृतकौशलं वर्धनाय सुवर्णावसरोऽयम्।

परीक्षाः उद्दिश्य

ये जनाः परिश्रमन्न चिकीर्षन्ति मम संस्कृतवर्गस्तेभ्यो नास्ति। मम वर्गे प्रतिसप्ताहं गृहकार्यमस्ति, परीक्षास्ति च। मद्विरचिताः परीक्षाः सर्वेषां लाभायेति मन्ये। समग्रदेशे शतशः संस्कृतवर्गाः प्रचलन्ति। प्रायः सर्वे वर्गाः प्राथमिकस्तरीयाः। तदर्थं मया गूगल्-डोक्स् उपयुज्य परीक्षा रचिताः। ह्य एकेन शिक्षकेन सम्पर्कीकृतम्। स परीक्षाः प्रयोक्तुमिच्छति। तदर्थमहं तस्मायनुमतिमददाम्। यद्यमूः परीक्षाः तेन प्रयुज्येरँस्तर्हि सन्तोषः। 

शुक्रवार, 10 अप्रैल 2020

उद्योगावधिर्न्यूनीकृता

ह्यो मम भार्यां तस्याः प्रबन्धिकयोक्तङ्करोनाविषाणुवशात् कार्यं न्यूनीभवदस्ति। अतो मदीयया भार्यया केवलमर्धदिनं यावत् कार्यङ्कर्तव्यमिति। अनेन वेतनहानिर्भविष्यति। परन्तु तस्या उद्योगच्युतिस्तु न जाता, एतस्मै कृतज्ञौ स्वः।

क्षणाभ्यान्तरे परिवर्तनम्

क्षणाभ्यान्तरे जीवनपरिवर्तनं भवितुं शक्यतयति सर्वैर्ज्ञायते। परन्तु करोनाविषाणुनेदं प्रमाणीकृतम्। द्वाभ्यां मासाभ्यां पूर्वं सर्वं सम्यगासीत्। सम्प्रति कोटिशो जनानामद्योगच्युतिर्जाता। जना गृहर्णं प्रतिदातुन्न शक्नुयुः। अंशापणमपतत्। तेन जनानां निवृतिनिधिरह्रसत। यदि करोनाविषाणुः प्राप्येत तर्हि किं भवेदिति चिन्तयित्वा चिन्ताग्रस्तो भवामि। क्षणाभ्यान्तरे जीवनस्थितिः पूर्णतया परिवर्तेत।

अङ्गुलीषु वेदना

प्रतिदिनं वाद्ययन्त्राभ्यासङ्करोमि। केषुचिद्दिनेषु केवलं पञ्चदशनिमेषानन्तरमङ्गुलीषु वेदना जायते, अन्येषु दिनेषु तिस्रो घण्टा यावदभ्यासङ्कृत्वैव वेदना न जायते। आश्चर्यचकितोऽहम्।

मंगलवार, 7 अप्रैल 2020

द्वे छात्रे

मम वर्गाद्द्वे छात्रे मामवदतां ते सम्भाषणञ्चिकीर्षू। गृहकार्याय मया कथापठनं दत्तमासीत्। ते अपठताम्। अग्रिमे वर्गे कथाविषये चर्चापि जाता। तथापि तयोर्व्याकरणदृष्ट्या प्रश्ना आसन्। तेषां चर्चां ते ऐच्छताम्। अतस्ताभ्यां सह समभाषिषि। तयोरेतादृशमध्ययनप्रवृतिं दृष्ट्वा मोदेऽहम्।

रविवार, 5 अप्रैल 2020

सम्मेलनं स्थगतिम्?

अप्रैलमासमध्ये संस्कृतसम्मेलनं भविता। तस्य विषये सूचना जनवरीमासयेवागतासीत्। अमुष्मै सम्मुखसम्मेलनाय शीघ्रातिशीघ्रं विमानचिटिकाः क्रेतव्या इति निर्देशोऽप्यागच्छत्। करोनाविषाणुवशादभिमुखसम्मेलनमायोजकैर्निराकृतम्। तत्स्थाने सम्मेलनमन्तर्जालेन भविता। असौ सूचना मासात्पूर्वमागच्छत्। तदनन्तरङ्कापि सूचना नागता। मेलनं भविता न भविता वेति चिन्तयामि। अत्र न कोऽपि विशेषक्लेशः। सम्मेलनं भविता चेद्गृहादेवोपस्थातव्यं मया। मेलने केन्द्रे प्रचलन्ति कार्याणि वक्तव्यानि, तस्मै किञ्चित् सूचना सङ्गृहणीया। अस्यातिरिक्तन्न किमपि कार्यमिति मन्ये। शीघ्रं मेलनस्य विषये सूचनागम्यात्।

शनिवार, 4 अप्रैल 2020

भारतदेशस्य न्यूना करोनाविषाणुरोगिणः सङ्ख्या

जगति सर्वेषु देशेषु करोनाविषाणुरोगिणः सङ्ख्या वर्धमाना सत्यां भारतदेश्य सङ्ख्या न्यूनैव तिष्ठति। तत्कथं शक्यते? सर्वकारस्योपक्रमेणैतत्सिद्धमिति सर्वकारस्य केशाञ्चिच्च मतः। मितप्रमाणेन करोनापरीक्षाः क्रियमाणा इत्यपराणां मतः। सर्वकारेण शीघ्राणि महत्वपूर्णानि पदानि स्थापितानीति सत्यम्। परन्तु यावती शीघ्रतावश्यकी तावती कृता न कृतेति सम्प्रति वक्तुन्न शक्यते। गच्छता कालेन तस्य प्रमाणमाविर्भविष्यति। भारतसर्वकारो लघुप्रमाणेन परीक्षाः कुर्वन्नस्ति। अमुनापि सङ्ख्या न्यूना भवितुमर्हति। एतत्सत्यञ्चेदागामिनि काले भारतस्य दशेटल्यमेरिकाभ्यामपि कष्टकरिणी भवेत्। तादृशी दशा मा भूयादिति प्रार्थये। परन्तु शीघ्रपदैः करोनारोगो वशीकृत इत्याडम्बरो न समीचीनः। सम्प्रति सा घोषणातिशीघ्रा।

शुक्रवार, 3 अप्रैल 2020

वादयामि

प्रतिदिनं वाद्ययन्त्रकौशलं वर्धमानमस्ति। इदं दृष्ट्वा मोदेऽहम्। गते वर्षेऽत्यधिकपरिश्रममकरवम्। तस्य फलमिदानीं प्राप्यमानमस्ति। परन्तु किञ्चिदेव। इदीनीमपि कस्यचित्प्रत्यक्षं वादयितुन्न शक्नोमि। यतो यद्यपि श्रोतारः सङ्गीतकारा न भवेयुस्तथापि ते विस्वरं तालमभिज्ञातुं शक्नुयुः। तादृशं मानवस्य सङ्गीतशीलम्।

गुरुवार, 2 अप्रैल 2020

प्रतिदिनं भ्रमणम्

यतः पुत्रो विद्यालयन्न गच्छति, मित्रैः सह न क्रीडति, अतः सर्व इव स गृहयेव तिष्ठति। परन्तु व्यायामं त्वावश्यकम्। तदर्थं यावच्छक्यमहं मम पुत्रञ्च प्रतिदिनं भ्रमणाय गच्छावः। अद्य वातावरणं सम्यगस्ति। दीर्घभ्रमणङ्कुर्यावेति ममेच्छाभूत्। परन्तु तस्य रुचिर्दूरदर्शनेऽस्ति। भ्रमणाय सोऽगमत् परन्तु तस्य मनस्तु दूरदर्शने स्थितम्। तस्माल्लघुभ्रमणङ्कृत्वागमाव।

वर्गा अन्तर्जालेन

करोनाविषाणुवशादद्यत्वे वर्गा अन्तर्जालेन पाठयामि। तस्मात्किञ्चित्सौकर्यमस्ति। वर्गात्पूर्वं वर्गस्थलन्न गन्तव्यम्। ततो गृहन्नागन्तव्यम्। तस्मादेव रविवासरे मह्यमेका घण्टाधिका लभ्यते। यानतैलमपि न्यूनं व्ययितव्यम्। एकश्छात्रः परदेशङ्गतः। तेन सोऽभिमुखसम्मेलनयागन्तुन्नाशक्नोत्। परन्त्विदानीं स परदेशादेव भागं वहति। अन्यश्छात्रोस्ति यस्याध्यापिका गता। तत्कारणात् स वर्गः स्थगितः। सम्प्रति स छात्रोऽपि मम वर्गे पठति। स दूरे वसत्यतोऽभिमुखसम्मेलने नागच्छति स्म। परन्त्विदानीं स मम वर्गयन्तर्जालेन भागं वहति। यतो मया छात्रान् प्रत्यक्षन्न स्थातव्यमित्यतः कीदृशानि वस्त्राणि धारणीयानीति न चिन्तितव्यम्।

बुधवार, 1 अप्रैल 2020

कार्यालयादवकाशः

साम्प्रतिकापदि ये गृहात्कार्यङ्कर्तुं शक्नुवन्ति ते कुर्युः। अहं मम पुत्रञ्च गृहे स्वः। परन्तु मम भार्या वैद्यपरीक्षासंस्थायै कार्यङ्करोति। तस्याः संस्था करोनाविषाणुपरीक्षामपि करोति। तस्याः कार्यालये प्रायः सर्वे जना आगच्छन्ति कार्याय। तस्याः कार्यालये करोनाविषाणुसम्बद्धकार्यं वर्धमानमस्ति परन्त्वन्यानि कार्याणि न्यूनायन्ते। सा करोनाविषाणुसम्बद्धकार्ये प्रत्यक्षन्नान्तर्भाविता। तस्मादहं तां वदामि, कार्यालयादवकाशं स्वीकुरु। यदि त्वं बहिर्गच्छेस्तर्हि त्वं तवैव न परन्तु कुटुम्बस्य स्वास्थ्यमपायीकुर्याः। अद्य विषयेऽस्मिन् प्रबन्धिकया सह चर्चयिष्यामीति सावदत्। अहं तामवदं यावत्त्वङ्कार्यालयङ्गच्छेस्तावत्पर्यन्तं पृथकप्रकोष्ठे शयीथाः। एतत्तस्यै नारोचत परन्तु किङ्कर्तुं शक्नुवः। यदि सा रोगग्रस्ता भवेत्तर्हि सम्पूर्णकुटुम्बा रोगग्रस्तो भवेत्। आपदयुक्तकाले सम्प्रति चिकित्साभावः। यदि वयञ्चिकित्सालयङ्गच्छेम तर्हि कीदृशी चिकित्सा प्राप्स्यतयति वक्तुन्न शक्यते। करोनाविषाणुग्रस्तेन रोगिणा बहूनि दिनानि चिकित्सालये यापनीयानि। तदर्थं महद्धनमावश्यकम्। सम्प्रत्यार्थिकस्थितिरपि सन्दिग्धा। तर्हि यावच्छक्यमापन्निवारणीया।