शुक्रवार, 17 अप्रैल 2020

वेतनमूनीकृतम्

यस्यै संस्थायै सम्प्रति कार्यङ्करोमि तस्यां संस्थायाम् आ चतुर्भ्यो वर्षेभ्यो नियुक्तोहम्। उद्योगप्रापणकाले चतुर्भ्यो वर्षेभ्यो मत्संस्थाभ्यां वेतनं निश्चीकृतम्। इदानीं तानि चत्वारि वर्षाणि समाप्तप्रायाणि। ह्यो मम प्रबन्धको मामसूचयत् - पञ्चमवर्षादारभ्य तव वेतनं न्यूनीकरिष्यते संस्थया। मदीयेन कार्येण संस्था न सन्तुष्टा वा? - इत्यहमपृच्छम्। सोऽवदत् - तादृशङ्किमपि नास्ति। अहं संस्था च युष्मदीयेन कार्येण सन्तुष्टौ प्रसन्नौ च। परन्तु गतचतुर्षु वर्षेषु त्वयाधिकं वेतनं प्राप्तम्। तत्तोलनाय जून्मासादारभ्य तुभ्यं न्यूनं वेतनं देयं संस्थया। एतच्छ्रुत्वा किञ्चिद्विस्मयमन्वभवम्। वेतनवृद्धिर्न करिष्यतयित्यवगच्छामि परन्तु न्यूनीकरिष्यते? ममात्मसम्मानं तुदतीदम्। नूतनोद्योगो लब्धव्य एतस्मिन् सन्देहो नास्ति। परन्तु सम्प्रति करोनाविषाणुकालयुद्योगपरिवर्तनं नोचितं यतो नूतनोद्योगा विरलाः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें