शनिवार, 18 अप्रैल 2020

व्यवसायाः पुनरारप्स्यन्ते

करोनाविषाणुः कुत्रापि न गच्छेत्, तेन सहास्माभिरुषितव्यमिति ममाभिप्रायः। मम प्रदेशस्याध्यक्षको व्यवसायानुद्घाटयितुं सज्जः। अहं तेन सह सम्मतः। अवधानतया व्यवसाया उद्घाटयितव्या नास्त्यत्र सन्देहः। परन्तु दीर्घकालं यावत्तु व्यवसायाः पिधातुन्न शक्यन्ते। बहवो जनास्तेभ्यो व्यवसायेभ्यो जाविका अर्जयन्ति। ये नेतारः पिधानोद्घाटनयोर्निर्णयङ्कुर्वन्ति ते धनाढ्याः। कीदृश्यः समस्याः समान्यजनैरनुभूयन्ते तैरवगम्यन्ते, परन्तु तैर्नानुभूयन्ते। अतो व्यवसायाः पिधातव्या इति वदनं सरलं तेभ्यः। यो जनस्तस्यापत्येभ्यो भोजनमर्जयितुन्न शक्नुयात् तेन पिधानं स्वीक्रियेत वा? तादृशा जनाः करोनापायं स्वीकर्तुं सज्जाः। तर्हि केनाधिकारेण ते बोध्येरन् - कार्यालयं मा गच्छ, तवापत्यानि मा पोष।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें