शनिवार, 4 अप्रैल 2020

भारतदेशस्य न्यूना करोनाविषाणुरोगिणः सङ्ख्या

जगति सर्वेषु देशेषु करोनाविषाणुरोगिणः सङ्ख्या वर्धमाना सत्यां भारतदेश्य सङ्ख्या न्यूनैव तिष्ठति। तत्कथं शक्यते? सर्वकारस्योपक्रमेणैतत्सिद्धमिति सर्वकारस्य केशाञ्चिच्च मतः। मितप्रमाणेन करोनापरीक्षाः क्रियमाणा इत्यपराणां मतः। सर्वकारेण शीघ्राणि महत्वपूर्णानि पदानि स्थापितानीति सत्यम्। परन्तु यावती शीघ्रतावश्यकी तावती कृता न कृतेति सम्प्रति वक्तुन्न शक्यते। गच्छता कालेन तस्य प्रमाणमाविर्भविष्यति। भारतसर्वकारो लघुप्रमाणेन परीक्षाः कुर्वन्नस्ति। अमुनापि सङ्ख्या न्यूना भवितुमर्हति। एतत्सत्यञ्चेदागामिनि काले भारतस्य दशेटल्यमेरिकाभ्यामपि कष्टकरिणी भवेत्। तादृशी दशा मा भूयादिति प्रार्थये। परन्तु शीघ्रपदैः करोनारोगो वशीकृत इत्याडम्बरो न समीचीनः। सम्प्रति सा घोषणातिशीघ्रा।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें