रविवार, 5 अप्रैल 2020

सम्मेलनं स्थगतिम्?

अप्रैलमासमध्ये संस्कृतसम्मेलनं भविता। तस्य विषये सूचना जनवरीमासयेवागतासीत्। अमुष्मै सम्मुखसम्मेलनाय शीघ्रातिशीघ्रं विमानचिटिकाः क्रेतव्या इति निर्देशोऽप्यागच्छत्। करोनाविषाणुवशादभिमुखसम्मेलनमायोजकैर्निराकृतम्। तत्स्थाने सम्मेलनमन्तर्जालेन भविता। असौ सूचना मासात्पूर्वमागच्छत्। तदनन्तरङ्कापि सूचना नागता। मेलनं भविता न भविता वेति चिन्तयामि। अत्र न कोऽपि विशेषक्लेशः। सम्मेलनं भविता चेद्गृहादेवोपस्थातव्यं मया। मेलने केन्द्रे प्रचलन्ति कार्याणि वक्तव्यानि, तस्मै किञ्चित् सूचना सङ्गृहणीया। अस्यातिरिक्तन्न किमपि कार्यमिति मन्ये। शीघ्रं मेलनस्य विषये सूचनागम्यात्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें