बुधवार, 1 अप्रैल 2020

कार्यालयादवकाशः

साम्प्रतिकापदि ये गृहात्कार्यङ्कर्तुं शक्नुवन्ति ते कुर्युः। अहं मम पुत्रञ्च गृहे स्वः। परन्तु मम भार्या वैद्यपरीक्षासंस्थायै कार्यङ्करोति। तस्याः संस्था करोनाविषाणुपरीक्षामपि करोति। तस्याः कार्यालये प्रायः सर्वे जना आगच्छन्ति कार्याय। तस्याः कार्यालये करोनाविषाणुसम्बद्धकार्यं वर्धमानमस्ति परन्त्वन्यानि कार्याणि न्यूनायन्ते। सा करोनाविषाणुसम्बद्धकार्ये प्रत्यक्षन्नान्तर्भाविता। तस्मादहं तां वदामि, कार्यालयादवकाशं स्वीकुरु। यदि त्वं बहिर्गच्छेस्तर्हि त्वं तवैव न परन्तु कुटुम्बस्य स्वास्थ्यमपायीकुर्याः। अद्य विषयेऽस्मिन् प्रबन्धिकया सह चर्चयिष्यामीति सावदत्। अहं तामवदं यावत्त्वङ्कार्यालयङ्गच्छेस्तावत्पर्यन्तं पृथकप्रकोष्ठे शयीथाः। एतत्तस्यै नारोचत परन्तु किङ्कर्तुं शक्नुवः। यदि सा रोगग्रस्ता भवेत्तर्हि सम्पूर्णकुटुम्बा रोगग्रस्तो भवेत्। आपदयुक्तकाले सम्प्रति चिकित्साभावः। यदि वयञ्चिकित्सालयङ्गच्छेम तर्हि कीदृशी चिकित्सा प्राप्स्यतयति वक्तुन्न शक्यते। करोनाविषाणुग्रस्तेन रोगिणा बहूनि दिनानि चिकित्सालये यापनीयानि। तदर्थं महद्धनमावश्यकम्। सम्प्रत्यार्थिकस्थितिरपि सन्दिग्धा। तर्हि यावच्छक्यमापन्निवारणीया।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें