शनिवार, 11 अप्रैल 2020

निर्माता भव

संस्कृतछात्रा सर्वदा वदन्ति ते रूपाणि विस्मरन्ति। बहूनि रूपाणि सन्ति, तेषु बहवो भेदाः सन्ति, कथं स्मर्येरन्? तस्मैहं वदामि सर्वाणि रूपाणि न स्मर्तव्यानि। यानि दैनन्दिनजीवने बाहुल्येनोपयुज्यन्ते तानि स्मरत। तदुपरि तेषां प्रयोगङ्कुरुत। केवलं पुस्तकेषु दत्ता अभ्यासाः क्रियेरँश्चेद्व्याकरणनियमा मनसि न तिष्ठेयुः। निर्मातारो भवत, न केवलं भोक्तारः।  केवलं पठनन्न पर्याप्तम्। प्रतिदिनं त्रीणि व्याक्यानि लिखत। यत्किमपि जीवने प्रचलति तद्विषये लिखत। आदौ कठिनानि वाक्यानि न लेखनीयानि, केवलं सरलवाक्यानि लेखनीयानि। अनेन के के शब्दाः प्रयोक्तव्याः, कानि रूपाणि लेखनीयानि, एतस्य विषये चिन्तनमुत्पद्येत। तस्माद्यानि पदानि रूपाणि च प्रयुक्तानि तानि मनसि शाश्वतं तिष्ठेयुः। अन्यच्च सम्प्रति समयाभावो नास्ति। अतः संस्कृतकौशलं वर्धनाय सुवर्णावसरोऽयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें