सोमवार, 20 अप्रैल 2020

सार्धैकघण्टा यावदोपाविक्षत्

ह्या रात्रावमुकं भोजनं पक्तम्। अदो भोजनं पुत्रस्वादानुगुणं न भवेदिति मम चिन्तनमासीत्। परन्तु भोजनं पुत्रायारोचत। तद्दृष्ट्वा विस्मयमन्वभवम्। सोऽवदच्छ्वोऽपि खादितास्मि। तदनुसारमहं तस्मै तद्भोजनमद्यादाम्। केवलञ्जनैकस्मै भोजनमभूत्, इत्यतोऽहङ्किमप्यन्यदखादिषम्। परन्तु स नाभौक्षीत्। मह्यन्न रोचतयित्यवादीत्। अहं तमवादिषम् - त्वमेवावदत् तुभ्यं भोजनं रोचते, अनेन कारणेनादाम्। इदानीं भुङ्क्ष्व। सार्धैकघण्टा यावत् स भोजनेन सहोपाविक्षत्। कोऽप्न्यः पन्था नास्ति तदानीं तस्य भानञ्जातम्। अन्ते सोऽखादीत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें