मंगलवार, 21 अप्रैल 2020

भार्या कारयान्नयेत्

यतः कार्यालयन्न गच्छामि, अतः कारयानमेकस्मिन् स्थानयेव तिष्ठति। सप्ताहे न्यूनातिन्यूनमेकवारमहं तच्चालयामि। एवङ्गतमासात् प्राचलदस्ति। तथापि शिलातैलं तु न्यूनतयैव व्ययितम्। याने शिलातैलं द्वाभ्यां मासाभ्यां परं तिष्ठेच्चेत्, तदाक्सीजन्वायुना मिलित्वा प्रदुष्येत्। तेन कारयन्त्रं भग्नं भवितुं शक्नुयात्। तत्समीकरणाय बहुधनमपक्ष्येत। तादृशमहन्नेच्छामि। अतो भार्यामवदम् - सप्ताहं यावन्मम यानन्नय, सप्ताहं यावत्तव। अनेनोभे याने प्रयुज्येयाताम्। सा मम यानं बहुभ्यो मासेभ्यो नाचालयत्। अतोऽद्यानुभवग्रहणाय सा मम यानं मया सह चालयिष्यति। तेन श्वो यानमात्मविश्वासेन नयेत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें