शनिवार, 25 अप्रैल 2020

त्रयोदशहोरात्मकं दिनम्

परह्यः सामान्यरीत्या कार्यङ्कुर्वन्नासम्। सामान्यतश्चतुर्वादने कार्यं समाप्य कुटुम्बेन सह चायपेयं पिबामि। सङ्गणकस्य पिधानङ्कर्तुं सज्जोऽभवम्। तस्मिन्नेव काले कार्ये काचित् समस्यागता। अमुन्निवारणायाहमेवोचतिकार्यकर्ता यतस्तस्याः समस्याया विषये मयैव सर्वाधिकतया ज्ञातमासीत्। अन्यच्च तस्याः समस्याया निवारणाय यस्मिँस्तन्त्रांशे परिवर्तनमावश्यकमासीत् स तन्त्रांशो मम नियन्त्रणे नास्ति। अतोऽन्यान् गणानाहूय तस्याः समस्यायाः परिहारः कृतः। यावता कार्यं समाप्तं तावता रात्रौ सार्धनववादनमभूत्। तस्मिन् दिने त्रयोदशघण्टा यावत्कार्यमकरवम्। एतादृशो दिनो बहुभ्यो वर्षेभ्यः परमनुभूतो मया।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें