शनिवार, 31 अक्तूबर 2020

ऐन्द्रजालिकोऽस्मि

अहमैन्द्रजालिकोऽस्मीत्यद्य प्रमाणितम्। वयं सर्वदा प्रातराशङ्गृहयेव कुर्मः। अतिविरलतया बहिस्तो भोजनमानयामः। अद्याहं पञ्चवादनेऽजागरिषम्। कुटुम्बः सुप्त आसीत्। बहिर्गत्वा प्रातराशमानैषम्। किञ्चित्कालानन्तरं पुत्रो जागृतः। सोऽवादीद्बहिस्तो भोजनमानेतुं शक्यते वा। अहं तमवादिषं यदहं क्षणाभ्यान्तरे भोजनं प्रकटयितुं शक्नोमि यतोऽहमैन्द्रजालिकः। सोऽहसीत्। अहं मन्त्रमेकं पठित्वा तमवदं यत्तेनोत्पीठिकायां द्रष्टव्यम्। सोऽद्राक्षीत्। तत्र भोजनं विद्यमानः! स विस्मितः। तस्य माताजीहसत्।

गिटारयन्त्रस्य काठिन्यम्

गिटारयन्त्रस्य काठिन्यं मां विस्मयीकरोति। आ द्वाभ्यां वर्षााभ्यां गिटारयन्त्राभ्यासङ्करोमि। कौशलं वर्धते परन्तु मन्दगत्या। वादनमतिकठिनं भासते। सर्वेभ्य एतादृशी स्थितिरस्ति। अन्तर्जाले पठामि चेद्बोधामि सर्वेण काठिन्यमनुभूयते। कदापि सन्तोषेण प्रहर्षेण वादयेयमुत न न जाने।

गतावसरे सन्धिवर्गस्य विरामो गृहीतः

गतभानुवासरे विजयदशमीवशात्सन्धिवर्गस्य विरामो गृहीतः। तादृशोऽवसरे सर्वः संस्कृतं पठेत्तर्हि वरम्। अहमपि पिपाठयिषामि परन्तु जना एव वर्गन्नागच्छन्ति तर्हि को लाभः। पञ्चाशत्प्रतिशं जना आगच्छेयरित्यस्माद्वर्गः स्थगितो मया।

रविवार, 18 अक्तूबर 2020

सङ्गणकाय नवविद्युत्कोषः

सङ्गणकाय नवविद्युत्कोषमक्रेषि। सङ्गणकं तस्य विद्युत्कोषश्चाष्टवर्षीयौ। पूर्वतनो विद्युत्कोषो दशनिमेषान्यावदप्यूर्जां न ददाति स्म। अतो नवविद्युत्कोषस्यावाश्यकतासीत्। अनेन पौनःपुन्येन विद्युत्पाशो न योजनीय इत्याशासे।

शनिवार, 17 अक्तूबर 2020

अहन्न चित्रक्रीडापटुः

कतिपयेभ्यो दिनेभ्यश्चित्रक्रीडाङ्क्रीडामि। सा चित्रक्रीडा भयङ्करी। घोरान्धकारः सर्वत्र तस्याङ्क्रीडायाम्। सा क्रीडा मह्यं रोरुच्यते। परन्त्वहङ्क्रीडापटुर्नास्मि। महत्प्रयत्नेन प्रगतिं प्राप्नोमि। तदर्थं प्रभूतसमय आवश्यकः। किञ्चान्तर्जालाद्दृष्ट्वापि समधिकसमयं यापयानि। मह्यं घोरान्धकारः कदापि न रोचते। येषु चलचित्रेषु मुख्यतयान्धकारोऽस्ति तान्याप्यहं सहतुं न शक्नोमि। भयान्न। परन्त्वीक्षणे काठिन्यमनुभवामीत्यस्मात्। प्रायर्दृष्टिः सम्यङ्नास्ति वान्यत्किमपि कारणमस्तीति न जानामि परन्तु बहुप्रयत्नमावश्यकमिति भासते। तेन मनोरञ्जनं व्यपगच्छति। सैव समस्यास्याङ्क्रीडायां वर्तते। घोरन्धकारवशाद्मनोरञ्जनं न्यूनायते। प्रगतये प्रयते। बहुसमय आवश्यकः। तादृशी सहना मयि नास्ति। अपि च तादृशः समय व्ययितुन्नेच्छामि।

रविवार, 11 अक्तूबर 2020

एकादशभ्यो मासेभ्यः परङ्कारयन्त्रतैलं परिवर्तितम्

ह्यरेकादशभ्यो मासेभ्यः परङ्कारयन्त्रतैलं परिवर्तितम्। तैलं प्रति पञ्चसहस्रमैलेभ्यः परस्तात्परिवर्तनीयम्। सामान्यतः षण्मासेषु पञ्चसहस्रमैलमिता यात्रा भवति। परन्तु कोरोणाविषाणुवशात्कारयानमहं न प्रयुञ्जे। भार्यैव मदीयेन कारयानेन तस्याः कार्यालङ्गच्छति। सा सप्ताहयेकस्मिन तस्याः कारयानं नयति। अपरस्मिन् सप्ताहे मम कारयानं नयति। अनेनोभयोः कारयानयोः प्रयोगो न्यूनो जातः। एकादशसु मासेषु मम कारयानङ्केवलञ्चतुस्सहस्रमैलमिता यात्रा कृता। तथाप्यहं तैलपरिवर्तनमकारयं यतः प्रायः षण्मासेषु तैलपरिवर्तनीयोऽस्ति मैलितमवेक्ष्य।

आलस्यान्वितं दिनम्

अहं सर्वदा यत्किमपि कुर्वन्नस्मि। यदि कार्यालयस्य कार्यन्नास्ति तर्हि वाद्ययन्त्राभ्यासं व्यायामं वा कुर्वे। अद्यैतावत्पर्यन्तमुभयोः किमपि न कृतम्। आलस्यङ्कृतमस्माद्मनः खिद्यते परन्तु सुखमप्यनुभवामि। दिनं दीर्घं शनैश्च भासते। उभयोर्दिनयोः सङ्गणकेऽपि न्यूनः समयो यापितो मया। काले कालयीदृशं दिनं भवेच्चेत्प्रायर्लाभायैव न हानये।

पुत्रो मातामह्या गृहे रमते

पुत्रो मातामह्या गृहे रमते। मातामह्या सह तेन स्वादष्टानि मधुराणि खाद्यानि पच्यन्ते। अत्र तु स विरलतया मधुराणि खाद्यानि प्राप्नोति। आवामप्यरमावहे। ह्यस्तनं दिनं सम्यगासीत्। रात्रौ चीन्भोजनालयाद्भोजनं लब्धम्। पुत्रो नास्ति चेद्दिने प्रभूतसमयो वर्तते।

शनिवार, 10 अक्तूबर 2020

लवनयन्त्रतैलं पुनश्चक्रीकृतम्

द्वाभ्यां मासाभ्यां पूर्वं लवनयन्त्रस्य तैलं पर्यवर्ते। तैलमवकरे न क्षिप्यताम्। तर्हि तेन किङ्कर्तव्यमिति विमूढता सर्वदा बाधते। सर्वकारस्तादृशपदार्थानां पुनश्चक्रीकरणाय विरलानि साधनानि ददाति। ह्यः कारयानस्य तैलपरिवर्तनायगच्छत्। लवनयन्त्रस्य पुनश्चक्रीकरणार्हं तैलमप्यनयम्। ते स्वीकुर्युरुतेति न ज्ञातम्। दिष्ट्या तैः स्वीकृतम्। तैलमवकरे नाक्षिप्यतेति सन्तोषमनुभवामि।

शुक्रवार, 9 अक्तूबर 2020

पुत्रः श्वर्गन्ता

यस्मात्कालात्कोरोणाविषाणुः प्रसृतस्तस्मात्कालात्पुत्रस्तस्य मातामह्या गृहन्न गतः। सामान्यतः स द्वयोर्मासयोस्तु गच्छत्येव। सम्प्रति दशमासा गताः। कोरोणाविषाणुस्तु जीवनस्य भाग एवाद्यत्वे। अतः कियत्कालं यावत्पुत्रन्नागमयेव? स तस्य मातामही मातामहश्च सर्वे हर्षितास्तस्यागमनेन। अहं श्वस्तं नेतास्मि। अर्धमार्गं मिलित्वा पुत्रं तस्य मातामह्यै दातास्मि। तस्य माता सोमवासरे तमानेता।

मंगलवार, 6 अक्तूबर 2020

शयनप्रकोष्ठे सङ्गणकन्न नयामि

यस्मात्कालान्नूतनसङ्गणफलकमागतं तस्मात्कालात्सङ्गणकं शयनप्रकोष्ठे नानयम्। तेन रात्रौ किञ्चिच्छीघ्रं शये। गताभ्यां द्वाभ्यां निशाभ्यां सम्यङ्निद्रा प्राप्ता। प्रायः सङ्गणकाभावात्। निश्चिततया तु न जाने। यावच्छक्यं सङ्गणकं शयनप्रकोष्ठे न नेष्यामि।

पर्यवेक्षको गतः

सप्ताहेऽस्मिन्मदीयेन पर्यवेक्षकेणावकाशो ग्रहीतः। अतः कार्यन्न्यूनमस्ति। गुरुशुक्रवासरयोरहमपि विरामङ्ग्रहीताहे।

रविवार, 4 अक्तूबर 2020

चलचित्रक्रीडाञ्चिक्रीषामि परन्त्वसमर्थः

पुत्राय चलचित्रक्रीडायन्त्रङ्क्रापितमिति पूर्वं सूचितं मया। स हर्षेण क्रीडति तेन। तस्मै यन्त्राय क्रीडैकास्ति यस्यां मम रुचिरस्ति। आ बहुभ्यो वर्षेभ्योऽहं ताङ्क्रीडाञ्चिक्रीडिषामि परन्तु मम सङ्गणकं पुरातनमस्ति। तस्मिन्सङ्गणके नूतनचित्रक्रीडाः क्रीडितुन्न शक्यन्ते। इदानीं यन्त्रमेतत्क्रीत्वावसरः पुनर्लभ्यते। ह्यरहं प्रयत्नमकरवं परन्तु यन्त्रस्य तन्त्रांशे कश्चन दोषो दृष्टो यस्मादहञ्चित्रक्रीडाङ्क्रेतुन्नाशक्नवम्। अन्तर्जालेऽप्यन्विष्टवान्परन्तु कोऽपि समाधानो न लब्धः। किङ्कर्तव्यविमूढतामनुभवामि।

शनिवार, 3 अक्तूबर 2020

जीर्णा काष्ठवृतिः २

पूर्वं मयोक्तं जीर्णा काष्ठवृतिः परिष्कारयितव्या। गतसप्ताहे संस्थैकागत्य कर्तव्यङ्कार्यं दृष्ट्वा शुल्कानुमानमददात्। सार्धचतुश्शतं रुप्यकाणि। भार्यावदत्सम्यच्छुल्कं भासतयिति। अहं तामवदमन्यामेकां संस्थामाहूय तामपि पृष्टव्यं येन प्रथमसंस्थया निवेदितं शुल्कमुपमातुं शक्नुव आवाम्। अद्य द्वितीया संस्थागमत्। तया सार्धत्रिशतं रुप्यकाणि निवेदितानि। तदुपरि समीचीनतरं काष्ठं प्रयोक्ष्यति। ताङ्कार्यमदिष्वहि। बुधवासरे सा संस्था काष्ठवृतिं परिष्कर्ता। अस्मादेव वदामि किमपि कार्यङ्कारयितव्यञ्चेत्सर्वदा न्यूनातिन्यूनं द्वाभ्यां संस्थाभ्यां शुल्कानुमानङ्ग्रहीतव्यम्।

नूतनसङ्गणकफलकासन्दौ पुत्रस्य लाभाय

नूतनसङ्गणकफलकासन्दावगच्छताम्। तौ पुत्रस्य लाभाय। ताभ्यां पुत्रस्य विद्यालयाध्ययनं सुविधया प्रचलति। तस्य पृष्ठं नेत्रे च हानिर्न भूयात्। ममापि हिताय। अहं बहुवारं सङ्गणकं शयनप्रकोष्ठे नयामि तत्र रात्रौ प्रयुञ्जे। इदानीं सङ्गणं सङ्गणकफलकेन योजितम्। अनेन सर्वदा सङ्गणकङ्फलकादपादाय शयनप्रकोष्ठे न नयामि। प्रायस्तस्मादधिकनिद्रां प्राप्नुयाम्।

गुरुवार, 1 अक्तूबर 2020

अवकाशङ्गृह्णामि

अद्य कार्यालयादवकाशङ्गृह्णामि। यत्कार्यङ्कुर्वन्नासं तत्समाप्तम्। अन्यच्च प्रतिमासं मया न्यूनातिन्यूनं त्रीणि दिनानि यावदवकाशो ग्रहीत्वयोऽन्यथा नूतनावकाशो नार्जयिष्यते।