शनिवार, 17 अक्तूबर 2020

अहन्न चित्रक्रीडापटुः

कतिपयेभ्यो दिनेभ्यश्चित्रक्रीडाङ्क्रीडामि। सा चित्रक्रीडा भयङ्करी। घोरान्धकारः सर्वत्र तस्याङ्क्रीडायाम्। सा क्रीडा मह्यं रोरुच्यते। परन्त्वहङ्क्रीडापटुर्नास्मि। महत्प्रयत्नेन प्रगतिं प्राप्नोमि। तदर्थं प्रभूतसमय आवश्यकः। किञ्चान्तर्जालाद्दृष्ट्वापि समधिकसमयं यापयानि। मह्यं घोरान्धकारः कदापि न रोचते। येषु चलचित्रेषु मुख्यतयान्धकारोऽस्ति तान्याप्यहं सहतुं न शक्नोमि। भयान्न। परन्त्वीक्षणे काठिन्यमनुभवामीत्यस्मात्। प्रायर्दृष्टिः सम्यङ्नास्ति वान्यत्किमपि कारणमस्तीति न जानामि परन्तु बहुप्रयत्नमावश्यकमिति भासते। तेन मनोरञ्जनं व्यपगच्छति। सैव समस्यास्याङ्क्रीडायां वर्तते। घोरन्धकारवशाद्मनोरञ्जनं न्यूनायते। प्रगतये प्रयते। बहुसमय आवश्यकः। तादृशी सहना मयि नास्ति। अपि च तादृशः समय व्ययितुन्नेच्छामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें