रविवार, 29 मार्च 2020

नवमासेभ्यः परस्तात्

आ नवमासेभ्यः प्रतिदिनं वाद्ययन्त्राभ्यासङ्कुर्वन्नस्मि। नवसु मासेषु षण्मासान् यावत् वादनपाठा अपि पठिता कस्माच्चिद्गुरोः। वादनकौशलं वर्धतयित्येतावत्पर्यन्तङ्कदापि नानुभूतम्। परन्तु गतयोः सप्ताहयोः कौशलवर्धनस्य भानञ्जातम्। यानि गीतानि मया बहुभ्यो मासेभ्यो न वादितानि तानि वादयामि चेत्, तेषु साकूता प्रगतिर्दृश्यते। एतावत्पर्यन्तङ्केवलं परिश्रमोऽनुभूतः, आनन्दो नानुभूतः। इदानीं यन्त्रवादने रमे। अनेन प्रगतिरितोऽपि वर्धेतेति मन्ये।

शनिवार, 28 मार्च 2020

पृष्ठस्थयुद्याने

अद्य प्रातःकाले गृहस्य पृष्ठस्थयुद्याने प्रातराशमभौक्ष्म। वातावरणमत्युत्तममभूत्। शीतलवायुरवाक्षीत्, पक्षिणः कलरवः श्रोतुमशक्यत। घण्टां यावदुपविश्य भोजनङ्खादन्तः समभाषिष्महि।

बुधवार, 25 मार्च 2020

वाद्ययन्त्राभ्यासोऽधिकायते

यतः करोनाविषाणुवशादद्यत्वे गृहेऽस्मि तस्मादधिकः समयो वर्तते। अनेनाद्यत्वे वाद्ययन्त्राभ्यासमाधिक्येन करोमि। अन्यच्च यत इदानीङ्गुरुर्नास्ति तस्मात् कोऽपि निर्बन्धोऽपि नास्ति। यानि गीतानि मह्यं रोचन्ते तेषामभ्यासङ्करोमि। पूर्वं यद्गीतं स ददाति स्म तदेवाभ्यासङ्करोमि स्म। सम्प्रति विषयेऽस्मिन् स्वतन्त्रतामनुभवामि। एतद्वादनकौशललाभायेत्याशासे।

मंगलवार, 24 मार्च 2020

सम्भाषावहे

आ चतुर्भ्यः सप्ताहेभ्योऽन्यस्मान्नगरात् कयाचित् सह संस्कृतेन सम्भाषे। सा संस्कृतसम्भाषणङ्कौशलञ्चिकीर्षति परन्तु तस्याः कुटुम्बस्तया सह संस्कृतेन न सम्भाषते। अतः सा मम साहाय्यमयाचत। अहमुत्साहेनाङ्गीकारमददाम्। अनेनावयोरुभयोः सम्भाषणकौशलं वर्धते। प्राय आवां साम्प्रतिकविषयान् कुटुम्बविषयांश्च चर्चयावः।

रविवार, 22 मार्च 2020

बिभेमि

करोनाविषाणुवशादद्यत्वे सर्वे भीताः। द्वे भये - रोगार्थिकस्थितिभ्याम्। अहमपि बिभेमि। मस्तिष्के बहूनि नाकारत्मकानि चिन्तनान्यागच्छन्ति विशेषता रात्रौ। बहूनामोद्योगच्युतिर्जाता। ममोद्योग एतावत्पर्यन्तमस्ति। यदि ममोद्योगच्युतिरपि भवेत्तर्हि गृहर्णङ्कथं दद्याम्? कानिचन मासानि यावद्दानाय धनमस्ति परन्तु यदि दीर्घकालं यावदुद्योगो न प्राप्येत तर्हि किं भविष्यति? जानाम्यहञ्चिन्तनमेतत्केवलं मदीयन्न परन्तु सर्वेषाम्। तथापि चिन्ता निवारयितुन्न शक्यते।

कारयानमचालिषम्

अद्य षड्दिनेभ्यः परङ्कारयानमचालिषम्। अद्यत्वे गृहादेव कार्यङ्करोमि, यावच्छक्यमन्तर्जालेन भोजनङ्क्रीडामि, पुत्रो विद्यालयन्न गच्छति, सर्वे भोजनालयाः काफ्यापणाश्च पिहिताः, इत्यतः कारयानस्योपयोगं न्यूनमभवत्। यदि कारयानं बहुदिनानि यावदेकस्मिन् स्थाने तिष्ठेत्तर्हि विद्युतकोशः क्षपितो भवेत्। अन्यच्च यानस्य चक्राण्यपि हानिं प्राप्तुं शक्नुयुः। तेषां परिभ्रमणमावश्यकम्। अतः साँयकाले कारयानं दशमैलमितायै यात्रायै मया नीतम् । किमपि विशिष्टस्थान्न गतम्, केवलं भ्रमयित्वा प्रत्यागमम्।

शनिवार, 21 मार्च 2020

खाद्यानाङ्क्रयणम्

करोनाविषाणुवशात् सर्वे गृहे स्थिताः। जनसमूहे न गन्तव्यमित्यादेशः। परन्तु भोजनन्तु क्रेतव्यमेव। यदि भोजनापणङ्गम्येत तर्हि तत्रत्यजनसम्मर्दवशाद्विषाणोः प्रापणस्य सम्भावना। अतोऽन्तर्जालेन खाद्यानि क्रेतव्यानीति वरम्। परन्त्वावामेव नैवञ्चिन्तयावः। सर्वेषां तादृशञ्चिन्तनम्। इत्यतोऽन्तर्जालेन क्रयणमपि दुष्करम्। ह्यो बहुयत्नात् परं द्वे क्रयणादेशावदद्व। एकमद्यागच्छेत्। अन्यच्छ्वः। आदिष्टेषु कति वस्तून्यागच्छेयुरिति द्रष्टव्यं यतो बहूनाङ्क्रयणादेशवशाद्वाहकजनानां वस्तूनाञ्चाभावः।

गुरुवार, 19 मार्च 2020

ऐतिहासिकसमयः

करोनाविषाणुकारणात् सर्वमस्तव्यस्तम्। आपणाः पिहिताः, मार्गेषु जनवाहनसञ्चारो न्यूनः। प्रदूषणं न्यूनम्। अंशापणः प्रतिदनमधस्तादधो गच्छति। जागतिकव्यापारः स्थगितः। सम्प्रत्येकैविधकालः। आधुनिककालयेतादृशङ्कदापि नाभवत्। दीर्घकालं यावदस्य समयस्य विषये जनाः सम्भाषेरन्। अस्य कालस्य विषये वयमस्माकं प्रपौत्राञ्छ्रावयिष्यामः।

बुधवार, 18 मार्च 2020

वाद्ययन्त्रपाठाः समाप्ताः

आ षण्मासेभ्योऽहं वाद्ययन्त्रपठनाय गच्छन्नासम्। गतगुरुवासरे पाठाः समाप्ताः। मम गुरुः पाठाननुवर्तनाय मामवदत्। अहमनुविवर्तिषे परन्तु प्रगतिः शनैः शनैः प्रचलति। अनेन वेगेन बहुवर्षाणि यावत् पाठा मया पठनीयाः। तदर्थं बहुधनमपेक्ष्यते। तावद्धनमहन्न विव्ययिषामि। अन्यच्च यानि गीतानि मयैतावत् पर्यन्तं पठितानि तानि पूर्णतया वादयितुन्न शक्नोमि। प्रायो द्वाभ्यां मासयाभ्यामहं तेषामभ्यासञ्चिकीर्षामि। न्यूनातिन्यूनं पञ्च गीतानि भवन्ति। तान्यहं सम्यक्तया वादयितुं शक्नोमीति ममेच्छा। तान्यहङ्कस्यचित् पुरतो वादयेयम्, स रमेत, इतीच्छामि।

२०२०-वसन्तर्तुवर्गः-४

करोनाविषाणुवशाद्गतसप्ताहमारभ्य संस्कृतवर्गा मयान्तर्जालेन पाठ्यन्ते। उभौ वर्गौ बहुसम्यक्तया प्राचलताम्। जना उत्साहेन भागमवहन्। वस्तुतो द्वौ जनौ यौ सामान्यतो नागच्छतस्तावप्यागतौ। एको विदेशयासीदन्योऽन्यस्मिन्नगरे। यस्मिन्प्रकोष्ठेऽहं सामान्यतः पाठयामि स प्रकोष्ठोऽतिलघुरस्ति। तस्मिन्बहूनि वस्तून्यपि सन्ति। श्वेतफलकमपि हीनमस्ति। प्रकोष्ठस्वामिना स प्रकोष्ठः सम्भाररूपेण प्रयुज्यतयिति मन्ये। अन्तर्जालेन पाठनेन प्रकोष्ठे तस्मिन्नस्माभिर्न स्थातव्यमिति मोदावहो विषयः।

मंगलवार, 10 मार्च 2020

करोनाविषाणुरंशापणश्च-२

गतसप्ताहयोरंशापणो विंशतिप्रतिशतं न्यपतत्। अंशापणे पतत्यहं बहून्यंशपत्राण्यक्रीणाम्। यदा सर्वैरंशपत्राणि विक्रीयमाणानि तदा मया तानि क्रीयमाणानि आसन्। यद्यप्यहं मम पित्रा सह न समभाषे तथापि जानाम्यहं स एतादृशीं योजनान्नाङ्गीकरोति। तन्मतावंशापणे यत्सर्वैः क्रियते तदेवास्माभिः करणीयम्। अहं तु विपरीततया व्यवाहरम्। केन तर्केणाहमक्रीणाम्? सरलतर्कः। अंशापणे पतत्यंशपत्राणां मूल्यानि न्यूनायन्ते। तर्हि किमर्थन्न क्रेतव्यानि - विशेषतो भगवत्कृपयैतद्धनस्य मह्यं समनन्तरमावश्यकता नास्ति। वृधावस्थायामवशकता भविदिति मन्ये। अतोऽंशपत्राणि क्रीत्वासौ निधिर्वर्धनीयाः। अहं मूर्ख उत मेधावी समय एव बोधयिष्यति। प्रायः पञ्चविंशतिवर्षेभ्यः पश्चाज्ज्ञास्यते।

रविवार, 8 मार्च 2020

दीर्घजीवनम्

साम्प्रतिककाले मानवजीवनं दीर्घम्। सम्पूर्णभूतकाले मानवः कदापि तावन्ति वर्षाणि नाजीवद्यावन्ति सोऽद्य जीवति। कदाचिदहन्नैरस्यमनुभवामि। इतोऽपि बहूनि वर्षाणि यावज्जीवनीयम्। मम मरणेच्छा नास्ति। सर्वङ्कुशलमस्ति मम जीवने। अपितु पूर्वापेक्षया सर्वमुत्तममस्ति। स्यान्नामाहं ‘मिड्-लाइफ़्-क्रैसिस्’ अनुभवामि। कार्यालये पदोन्नतिर्मह्यन्न रोचते। जनाः प्रायशस्तन्निमितमेव जीवनं यापयन्ति - धनमर्जनीयम्, पदोन्नतिः प्रापनीया प्रभृतयः। जीवनयुत्साहं ह्रसते। तन्निमित्तमेव वाद्ययन्त्राभ्यास आरब्धो मया परन्तु स त्वतिकठनिमस्ति। तत्र कोऽपि विशेषहर्षसन्तोषौ मया न प्राप्येते। तर्हि किङ्करणीयमिति चिन्तयामि।

श्रान्तोऽस्मि

अद्याहङ्केनचित्कारणेन श्रान्तोऽस्मि। ह्या रात्रौ प्रायशः सम्यङ्निद्रां प्राप्तवान् तथापि श्रान्तिमनुभवामि। प्रतिदिनं व्यायामङ्करोमि तस्मादपि श्रान्तिर्जायते। अन्यच्च घण्टां यावद्वाद्ययन्त्राभ्यासङ्करोमि। सोऽप्यैकाग्र्यमपेक्षते। इतोऽपि उद्योगसन्दर्शनायाभ्यासो नारब्धो मया। आगामिनि सप्ताहे वाद्ययन्त्रस्यान्तिमपाठो भविता। तदाराभ्य वाद्ययन्त्राभ्यासे न्यौनङ्करिष्यामि। तेन सन्दर्शनाभ्यासायाधिकसमयो भवेत्।

सोमवार, 2 मार्च 2020

करोना-वायरस् अंशापणश्च

करोना-वायरस् कारणाद्गतसप्ताहेऽंशापणे बहुकोलाहलमभवत्। अंशपत्राणां मूल्यं न्यूनमभवत्। अहं तमवकाशङ्गृहीत्वा बहून्यंशपत्राण्यक्रीणाम्। अद्यांशापणः पुनरुपर्यगमत्। अतो सोऽवसरो लाभदायकः प्रतीयते।

सम्भाषणाभ्यासः

अद्यैकया महिलया सह समाभाषिषि। सा केभ्यश्चिद्दिनेभ्यः पूर्वं मां दूरवाण्या सन्देशं प्रेषितवती सा सम्भाषणाभ्यासञ्चिकीर्षतीति। अहं तामवदं मया सह सम्भाषस्वेति। वस्तुतो गतसोमवासरे सम्भाषणायावाभ्यां समयो निश्चितः परन्त्वहं व्यस्मरम्। अस्मिन् सप्ताहे मया स्मृतम्। चत्वारिंशन्निमेषान् यावदावां समभाषिष्वहि। सा कृतज्ञतां दर्शितवती यतस्तस्यै सम्भाषणाभ्यासाय कोऽपि नास्ति। अहमपि कयाचित् सह सम्भाषित्वामोदिषि। प्रतिसप्ताहं सम्भाषणङ्करणीयमिति निर्णयमावाभ्याङ्कृतम्। अनेन केवलं तस्या न ममापि सम्भाषणकौशलं वर्धेत। आवां सम्भाषिषीवहि।

रविवार, 1 मार्च 2020

आयकरपत्रं प्रेषितम्

ह्य आयकरपत्रं प्रेषितं मया। आयकरपत्रं रचनायै पञ्चघण्टा यावत्सङ्गणके कार्यमकरवम्। तदनन्तरञ्चलनयन्त्रे मैलचतुष्टयं यावदगच्छम्। तेन विंशत्यधिकसप्तशतम् ‘केलोरी’ दाहितवान्।