रविवार, 8 मार्च 2020

दीर्घजीवनम्

साम्प्रतिककाले मानवजीवनं दीर्घम्। सम्पूर्णभूतकाले मानवः कदापि तावन्ति वर्षाणि नाजीवद्यावन्ति सोऽद्य जीवति। कदाचिदहन्नैरस्यमनुभवामि। इतोऽपि बहूनि वर्षाणि यावज्जीवनीयम्। मम मरणेच्छा नास्ति। सर्वङ्कुशलमस्ति मम जीवने। अपितु पूर्वापेक्षया सर्वमुत्तममस्ति। स्यान्नामाहं ‘मिड्-लाइफ़्-क्रैसिस्’ अनुभवामि। कार्यालये पदोन्नतिर्मह्यन्न रोचते। जनाः प्रायशस्तन्निमितमेव जीवनं यापयन्ति - धनमर्जनीयम्, पदोन्नतिः प्रापनीया प्रभृतयः। जीवनयुत्साहं ह्रसते। तन्निमित्तमेव वाद्ययन्त्राभ्यास आरब्धो मया परन्तु स त्वतिकठनिमस्ति। तत्र कोऽपि विशेषहर्षसन्तोषौ मया न प्राप्येते। तर्हि किङ्करणीयमिति चिन्तयामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें