गुरुवार, 31 अगस्त 2017

ऐश्वर्यस्य विभूषणं सुजनता

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्यसंयमो
ज्ञानस्योपशमो कुलस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्॥

कस्यचिद्वस्तुनः किमाभूषणमस्तीत्येतत् सुभाषितङ्कथयति। ऐश्वर्यस्य विभूषणं सुजनता - ऐश्वर्य इत्युक्ते सिद्धिः, सुजनता अर्थः कः? अन्याञ्जनान् प्रत्युदारता - अतः सिद्धेराभूषणमुदारतास्तीत्यर्थः।

शौर्यस्य वाक्यसंयमः - वीरताया आभूषणँव्वाण्यां संयमोऽस्ति। तन्नाम वाण्यां नियन्त्रण इति वीरताया आभूषणम्।

ज्ञानस्य उपशमः - उपशम इत्युक्ते धैर्यः, सहनशीलता इत्यादयः। अतो ज्ञानस्याभूषणं धैर्योऽथवा सहनशीलतास्ति।

कुलस्य विनयो - विनयोऽर्थः कः? विनयशब्दस्यार्थो नम्रताथवा शालीनता। अत उन्नतोथवा साधु कुटुमबस्याभूषणं नम्रता शालीनता वास्ति।

वित्तस्य पात्रे व्ययः - वित्तशब्द्स्यार्थो धनम्। साधुकार्यार्थं दानमिति धनस्याभूषणमस्ति।

अक्रोधस्तपसः - तपस आभूषणङ्क्रोधे नियन्त्रणः।

क्षमा बलवतां - शक्तिमाननरस्याभूषणङ्क्षमास्ति।

धर्मस्य निर्व्याजता - व्याज इत्युक्ते छलकपटः, निर्व्याजो विपरीतार्थः - अतो धर्मस्याभूषणञ्छलकपटस्याभावः।

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्। एतद्वाक्यङ्किङ्कथयति? सद्योऽस्माभिर्बहवो गुणा गणिताः । एतेषां सर्वेषाङ्गुणानां मूलकारणङ्किं? एतेषाङ्गुणानां मूलकारणमुत्तमचरित्रमेवास्ति। अत उत्तमचरित्रं सर्वोच्चतमाभूषणमस्ति।

रविवार, 20 अगस्त 2017

पापान्निवारयति योजयते हिताय

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥

सन्धिना विना रूपम्
पापात् निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद् गतं च न जहाति ददाति काले
सद् मित्रलक्षणम् इदं प्रवदन्ति सन्तः॥

व्याख्या - उत्तममित्रस्य लक्षणानि कानि इति एषा सुभाषिता ज्ञापयति। सः त्वां पापात् दूरं करोति। सः यः करोति तव हिताय एव। यदि त्वयि अपगुणाः सन्ति स तान् गोपयति। अपि च गुणान् प्रकटीकरोति। आपत्काले स त्वया सह तिष्ठति। त्वां न त्यजति। यस्मिन् काले साहाय्यम् आवश्यकं स तत् तुभ्यं ददाति। एतानि लक्षणानि सन्ति उत्तमस्य मित्रस्य इति वदन्ति मेधाविनः।

शनिवार, 19 अगस्त 2017

तत्त्वमसि

अद्य वयमेकस्य प्रसिद्धवाक्यस्य विषये चर्चा कुर्मः। एतद्वाक्यं व्याकरणस्य दृष्ट्याति सरलमस्ति परन्तु तस्यार्थो गभीरः। एतद्वाक्यमिति -

तत्त्वमसि

कदाचिद्भवत्सु कैश्चन जनैरेतद्वाक्यं पूर्वमेव श्रुतम्। इदँव्वाक्यञ्चन्दयोगोपनिषदे पठितुं शक्यते। तस्मिञ्छास्त्रयेतद्वाक्यमुड्डलकस्तस्य पुत्रः श्वेतकेतुरेतयोर्मध्ये प्रवर्तमाने सम्भाषणे श्रूयते। इदँव्वाक्यं वेदान्तसनातनधर्मे ‘महावाक्यम्’ इति नाम्नोच्यते।

एतदतिलघुवाक्यम् - सामान्यत एकशब्दरूपे लिख्यते श्रूयते च परन्त्वस्मिन् वाक्ये त्रयः शब्दा सन्ति। सन्धिविच्छेदः कृत्वा त्रयः शब्दा लभ्यन्ते - तत्, त्वम्, असि।

वयं पूर्वमेव जानीमः ‘तत्’ इति शब्दः किमस्ति - ‘तत्’ नपुंसकलिङ्गसर्वनाम - तत् ते तानि, ‘त्वं’ इत्युक्ते भवान् - त्वं युवां यूयम्। असि - एष शब्दो कः? - ‘असि’ अस् इति धातोर्मध्यमपुरुषस्यैकवचनमस्ति - समरणार्थमस् धातोः रूपाणि वदामि - अस्ति स्तः सन्ति असि स्थः स्थ अस्मि स्वः स्मः। उदाहरणार्थं

स बालकोऽस्ति। त्वं बालकोऽसि।

परन्त्वेतद्वाक्यं ‘तत्’ इति शब्दमाध्यमेन कस्योल्लेखः करोति? अत्र ‘तत्’ ब्राहमनमुल्लेखयति। अत्र ब्राहमनशब्दस्य अर्थः पण्डितः, अर्चकः, भिक्षुक इत्यादयो नास्ति परन्तु ब्राहमनशब्दस्यार्थः - परमात्मा, ईश्वर, तत्वता, ब्रह्माण्ड इत्यादयोऽस्ति। अत एतद्ववाक्यङ्कथयति - त्वं परमात्मा चैकैव।

एतदाश्चर्यजनकँव्वाक्यङ्कथं सत्यं भवितुमर्हति? अवगमनार्थं यदा कदा ‘अहं’ एष शब्दस्य विषये त्वञ्चिन्तयसि, केवलं शारीरिकरूपेण मा चिन्तय। शरीरस्त्वस्थाय्यल्पकाल्यस्ति । मृत्युसमये शरीरस्य नाशो भवति। परन्त्वात्मा मृत्योः पश्चादेव जीवति। स कञ्श्चनान्यशरीरं धारयति। अतोऽस्मिन् वाक्ये ‘त्वं’ इति शब्दस्तवात्मानमुल्लेखयति न तव शरीरम् । तवात्मा परमात्मैकैव - इत्यर्थः।

अस्य वाक्यस्य विषयेऽधिकज्ञानमिच्छन्तु चेत् - अद्वैतवेदान्तमिमांसा विषये पठन्तु।

तमसो मा ज्योतिर्गमय

अद्य वयमेकः प्रसिद्धः श्लोकः पठामस्तस्यार्थोऽवगच्छामश्च। अहं निश्चयेन वक्तुं शक्नोम्ययदेष श्लोकोऽस्मासु सर्वैरपि श्रुतः। श्लोक इति

ॐ असतो मा सद्गमय।
तमसो मा ज्योतिर्गमय।
मृत्योर्मामृतं गमय।
ॐ शान्तिः शान्तिः शान्तिः।।

एष श्लोकः पवमानमन्त्रमिति नाम्नोच्यते। पवमानमन्त्रमर्थो कः? यद्मन्त्रं मनः पवनङ्करोति तत् पवमानमन्त्रः। अयं श्लोको बृहदारण्यकोपनिषदि पठितुं शक्यते। अस्य प्रसिद्धश्लोकस्यार्थो कः? बहवो जना श्लोकस्य शब्दानाञ्जानन्ति परन्त्वर्थं न जानन्ति। इदानीँव्वयमस्य श्लोकस्यार्थो पठामोऽवगच्छामश्च। श्लोकस्यार्थमवगमने सन्धिविच्छेदः करणमावश्यकम्।

प्रथमवाक्यं पश्यामः - असतो मा सद्गमय।
सन्धिविच्छेदितवाक्यमिति - असतः मा सत् गमय। असतः इत्युक्तेऽसत्यम्, सत् तु सत्यमेव, मा इति निषेधार्थकशब्दः, गमय - गम् धातोः प्रेर्णार्थकरूपं। वयं पूर्वमेव जानीमः - पठति, पाठयति। तादृश एवायं रूपं। गच्छति / गमयति, गच्छ / गमय। अतोऽस्य वाक्यस्यैष अर्थोऽस्ति - मामसत्यं त्यक्त्वा सत्यं दिशि नयतु।

द्वितीयवाक्यं निरीक्षामहे - तमसो मा ज्योतिर्गमय।
सन्धिविच्छेदितवाक्यम् - तमसः मा ज्योतिः गमय - तमसः इत्युक्तेऽन्धकारः। तमसोऽन्धकारस्य पर्यायवाची शब्दः, ज्योतिः किं? वयं निश्चयेन जानीमः। ज्योतिरित्युक्ते प्रकाशः। अतोऽर्थः कः? मामन्धकारात् प्रकाश्स्य दिशि नयतु।

तृतीयवाक्यं पश्यामः - मृत्योर्मामृतं गमय।
सन्धिविच्छेदितवाक्यम् - मृत्योः मा अमृतम् गमय - वयञ्जानीमो मृत्युः किमर्थं, अमृतङ्किं - अमृतङ्किञ्चिद्द्रव्यम्। एतन्द्रव्यम्पीत्वामरजीवनम्भवितुं शक्यते। अतोऽस्य वाक्यस्यार्थः कः? मां मृत्युर्न परन्त्वमृतमथवामरजीवनस्य दिशि नयतु।

सन्क्षिप्तरूपे एष श्लोकोऽमरजीवनँय्याचते।

सोमवार, 14 अगस्त 2017

जीवने कीदृशानि लक्ष्यानि स्युः

सर्वेषांञ्जीवनेषु बहूनि लक्ष्यानि वर्तन्ते। कश्चन कार्यालये पदोन्नतिं प्राप्तुमिच्छति, काचन धनमर्जयितुमिच्छति, कश्चन प्रसाद इव गृहस्य निर्माणङ्कर्तुमिच्छति, काचन बहुमूल्यङ्कारयानञ्चिक्रीषति, कश्चन काचित्सपर्धायां प्रथमस्थानं प्राप्तुमिच्छति। मनुष्यस्य वाञ्छा अगणनीयाः। यदा यदा काचिदिच्छा पूरिता, झटिति प्राप्तवस्तुनो महत्वपूर्णता न्यूनीजाता। क्षणमात्रयागामीच्छा पूरयितुङ्किंक्रियेदिति चिन्तने मनुष्यो व्यस्तो भवति। एतादृशञ्चिन्तनञ्जीवने हर्षं सन्तोषञ्च न्यूनीकरोति। अतो जीवने कीदृशानि लक्ष्यानि पालनीयानीति चिन्तनं महत्वपूर्णम्। सर्वाणि लक्ष्यानि त्रिविधानि। प्रथमायाम् - मनुष्यस्य सम्पूर्णं नियन्त्रणमस्ति, द्वितीयायाम् - किञ्चिन्नियन्त्रणमस्ति, तृतीयायाम् - किञ्चिदपि नियन्त्रणं नास्ति। मुख्यतो जीवने प्रथमा विधा लक्ष्यान्येव पालनीयानि यतः सम्पूर्णनियन्त्रणङ्कारणेन ताँल्लक्ष्यान् साधयितुं शक्यन्ते। अतो जीवने हर्षः सन्तुष्टिश्च वर्धिष्येते। यानि लक्ष्यानि मनुष्यस्य नियन्त्रणे न सन्ति तानि न पालनीयानि यतो यदा तानि न प्राप्तानि तर्हि मनसि पीडोद्वभवेत्। अतो जीवने कानि लक्ष्यानि पाल्येरनिति चिन्तनीयम्।

रविवार, 13 अगस्त 2017

सन्तुष्टजीवनस्य कृते

चिरञ्जीवनङ्कथँल्लभ्येतास्मिन् विषये पूर्वमहमलिखम्। परन्तु चिरञ्जीवनमेव न पर्याप्तम्। सन्तुष्टजीवनमप्यावश्यकम्। यदि जीवने काचन पीडा भवेदेतादृशञ्चिरञ्जीवनस्य कः प्रयोजनम्? अतः सन्तुष्टजीवनस्य कृते किङ्कर्तव्यमिति ज्ञातुमतीवाश्यकमपि। जीवने यानि वस्तूनि प्रियजना सुखसुविधाश्च सन्ति तेभ्यः कृतज्ञतानुभव। यद्येतानि वस्तूनि जनाश्च जीवने नाभविष्यन्तर्हि जीवनङ्कथमभविष्यदिति चिन्तनीयम्। एतैर्विना जीवनङ्कठिनमभविष्यत्। एतच्चिन्तयित्वाभासङ्करिष्यस्यदयञ्जीवनं नैतादृशं दुश्चरित्रं। एतच्चिन्तयित्वा जीवने सन्तुष्टिर्वर्धिष्यते।

गुरुवार, 10 अगस्त 2017

नूतनभाषाया ज्ञानस्य कृते के के यत्ना कर्तव्याः?

केषुचित् गतदिनेष्वहं संस्कृतकक्षायां नीरवमुपविशामि, श्रोतारूपेण सर्वाणि शृणोमि च। कक्षायां पञ्चविंशतिर्जना संस्कृतपिपठिषोद्वहन्तीति ज्ञात्वा मम मनो मोमुद्यते। परन्तु केवलं पिपठिषयैव भाषा न जास्यते। पिपठिषा सह बहवो यत्ना अप्यावशयकाः। छात्रा पिपठिषा तूद्वहन्ति परन्तु प्रयत्ना करणार्थं समयो न व्ययन्ति। लघुमात्रायां समादिष्टङ्गृहकार्यमपि न कुर्वन्ति। त्रीणि वाक्यान्यपि न लिखन्ति। ये लिखन्ति ते नियमा निर्देशाश्च न पालयन्ति। कक्षाया पञ्चनिमेषपूर्वञ्झटिति कानिचन वाक्यानि प्रेषयन्ति। अमूनि वाक्यानि प्रमादग्रस्तानि। कथं तर्हि ते भाषा जानीयुः? नूतनभाषाया ज्ञानार्थङ्कोऽप्यल्पमार्गो नास्ति। दूरवाण्या संभाषणङ्कर्तव्यम्। बहूनि पुस्तकानि पठितव्यानि। बहवो घण्टा यापनीयानि, कठोरपरिश्रमश्च कर्तव्यः। एकैकावसरे संस्कृतँव्वक्तव्यम्। कोऽप्यन्यो मार्गो नास्तीति तैर्ज्ञातव्यम्।

रविवार, 6 अगस्त 2017

सम्भाषणम्

प्रायो विंशतिदिनेभ्यो मयास्मिञ्जालपुटे कोऽपि लेखो नालिख्यम् । यतो मम पार्श्वे सम्भाषणस्य कृते कोऽपि नासीदतोऽहमेष जालपुटमस्थापयम्। अस्य जालपुटस्य माध्यमेनाहं संस्कृते वक्तुं शक्नोमि। अपि च वाङ्मयमपि साधयामि। परन्तु गतदिनेष्वहङ्काँश्चन संस्कृतभाषमाणा जनानमिलम्। तैः सह कश्चन संस्कृतवदनस्याभ्यासः कुर्वन्नस्मि। अतो जालपुटौ लेखितुमवसरो न लब्धः। अहं पञ्चभ्यो वर्षेभ्यः संस्कृतस्यध्ययनङ्कुर्वन्नस्मि परन्तु कदापि वदनस्यावसरो न प्राप्तः। गतदिनेषु वदनस्यावसरः प्राप्तः। अन्यैः सह संस्कृतमवदनं विलक्षितः प्रतिभाति। अद्य पर्यन्तमहं संस्कृतं स्वमस्तिष्कैवाब्रुवं परन्त्विदानीं मुखेन शब्दा उच्चारयामि कर्णाभ्यां ताञ्छब्दाञ्छ्रणोमि च। विलक्षितो भाति। परन्तु संस्कृतं मुखेनोदित्वा कर्णाभ्यां श्रुत्वा च मम मनो मोमुद्यते। यः प्रवाह मम चतुर्वर्षीयपुत्रस्याङ्ग्लभाषायामस्ति मम संस्कृतवदने नास्ति यद्यप्यहं पञ्चभ्यो वर्षेभ्यः संस्कृतं पठनयुद्युक्तः। निश्चयेनेदानीमभ्यासेनान्यैः सहोक्त्वा च मम संस्कृतवदने प्रवाह वर्धिष्यते।