रविवार, 6 अगस्त 2017

सम्भाषणम्

प्रायो विंशतिदिनेभ्यो मयास्मिञ्जालपुटे कोऽपि लेखो नालिख्यम् । यतो मम पार्श्वे सम्भाषणस्य कृते कोऽपि नासीदतोऽहमेष जालपुटमस्थापयम्। अस्य जालपुटस्य माध्यमेनाहं संस्कृते वक्तुं शक्नोमि। अपि च वाङ्मयमपि साधयामि। परन्तु गतदिनेष्वहङ्काँश्चन संस्कृतभाषमाणा जनानमिलम्। तैः सह कश्चन संस्कृतवदनस्याभ्यासः कुर्वन्नस्मि। अतो जालपुटौ लेखितुमवसरो न लब्धः। अहं पञ्चभ्यो वर्षेभ्यः संस्कृतस्यध्ययनङ्कुर्वन्नस्मि परन्तु कदापि वदनस्यावसरो न प्राप्तः। गतदिनेषु वदनस्यावसरः प्राप्तः। अन्यैः सह संस्कृतमवदनं विलक्षितः प्रतिभाति। अद्य पर्यन्तमहं संस्कृतं स्वमस्तिष्कैवाब्रुवं परन्त्विदानीं मुखेन शब्दा उच्चारयामि कर्णाभ्यां ताञ्छब्दाञ्छ्रणोमि च। विलक्षितो भाति। परन्तु संस्कृतं मुखेनोदित्वा कर्णाभ्यां श्रुत्वा च मम मनो मोमुद्यते। यः प्रवाह मम चतुर्वर्षीयपुत्रस्याङ्ग्लभाषायामस्ति मम संस्कृतवदने नास्ति यद्यप्यहं पञ्चभ्यो वर्षेभ्यः संस्कृतं पठनयुद्युक्तः। निश्चयेनेदानीमभ्यासेनान्यैः सहोक्त्वा च मम संस्कृतवदने प्रवाह वर्धिष्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें