शनिवार, 19 अगस्त 2017

तमसो मा ज्योतिर्गमय

अद्य वयमेकः प्रसिद्धः श्लोकः पठामस्तस्यार्थोऽवगच्छामश्च। अहं निश्चयेन वक्तुं शक्नोम्ययदेष श्लोकोऽस्मासु सर्वैरपि श्रुतः। श्लोक इति

ॐ असतो मा सद्गमय।
तमसो मा ज्योतिर्गमय।
मृत्योर्मामृतं गमय।
ॐ शान्तिः शान्तिः शान्तिः।।

एष श्लोकः पवमानमन्त्रमिति नाम्नोच्यते। पवमानमन्त्रमर्थो कः? यद्मन्त्रं मनः पवनङ्करोति तत् पवमानमन्त्रः। अयं श्लोको बृहदारण्यकोपनिषदि पठितुं शक्यते। अस्य प्रसिद्धश्लोकस्यार्थो कः? बहवो जना श्लोकस्य शब्दानाञ्जानन्ति परन्त्वर्थं न जानन्ति। इदानीँव्वयमस्य श्लोकस्यार्थो पठामोऽवगच्छामश्च। श्लोकस्यार्थमवगमने सन्धिविच्छेदः करणमावश्यकम्।

प्रथमवाक्यं पश्यामः - असतो मा सद्गमय।
सन्धिविच्छेदितवाक्यमिति - असतः मा सत् गमय। असतः इत्युक्तेऽसत्यम्, सत् तु सत्यमेव, मा इति निषेधार्थकशब्दः, गमय - गम् धातोः प्रेर्णार्थकरूपं। वयं पूर्वमेव जानीमः - पठति, पाठयति। तादृश एवायं रूपं। गच्छति / गमयति, गच्छ / गमय। अतोऽस्य वाक्यस्यैष अर्थोऽस्ति - मामसत्यं त्यक्त्वा सत्यं दिशि नयतु।

द्वितीयवाक्यं निरीक्षामहे - तमसो मा ज्योतिर्गमय।
सन्धिविच्छेदितवाक्यम् - तमसः मा ज्योतिः गमय - तमसः इत्युक्तेऽन्धकारः। तमसोऽन्धकारस्य पर्यायवाची शब्दः, ज्योतिः किं? वयं निश्चयेन जानीमः। ज्योतिरित्युक्ते प्रकाशः। अतोऽर्थः कः? मामन्धकारात् प्रकाश्स्य दिशि नयतु।

तृतीयवाक्यं पश्यामः - मृत्योर्मामृतं गमय।
सन्धिविच्छेदितवाक्यम् - मृत्योः मा अमृतम् गमय - वयञ्जानीमो मृत्युः किमर्थं, अमृतङ्किं - अमृतङ्किञ्चिद्द्रव्यम्। एतन्द्रव्यम्पीत्वामरजीवनम्भवितुं शक्यते। अतोऽस्य वाक्यस्यार्थः कः? मां मृत्युर्न परन्त्वमृतमथवामरजीवनस्य दिशि नयतु।

सन्क्षिप्तरूपे एष श्लोकोऽमरजीवनँय्याचते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें