गुरुवार, 31 अगस्त 2017

ऐश्वर्यस्य विभूषणं सुजनता

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्यसंयमो
ज्ञानस्योपशमो कुलस्य विनयो वित्तस्य पात्रे व्ययः।
अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्॥

कस्यचिद्वस्तुनः किमाभूषणमस्तीत्येतत् सुभाषितङ्कथयति। ऐश्वर्यस्य विभूषणं सुजनता - ऐश्वर्य इत्युक्ते सिद्धिः, सुजनता अर्थः कः? अन्याञ्जनान् प्रत्युदारता - अतः सिद्धेराभूषणमुदारतास्तीत्यर्थः।

शौर्यस्य वाक्यसंयमः - वीरताया आभूषणँव्वाण्यां संयमोऽस्ति। तन्नाम वाण्यां नियन्त्रण इति वीरताया आभूषणम्।

ज्ञानस्य उपशमः - उपशम इत्युक्ते धैर्यः, सहनशीलता इत्यादयः। अतो ज्ञानस्याभूषणं धैर्योऽथवा सहनशीलतास्ति।

कुलस्य विनयो - विनयोऽर्थः कः? विनयशब्दस्यार्थो नम्रताथवा शालीनता। अत उन्नतोथवा साधु कुटुमबस्याभूषणं नम्रता शालीनता वास्ति।

वित्तस्य पात्रे व्ययः - वित्तशब्द्स्यार्थो धनम्। साधुकार्यार्थं दानमिति धनस्याभूषणमस्ति।

अक्रोधस्तपसः - तपस आभूषणङ्क्रोधे नियन्त्रणः।

क्षमा बलवतां - शक्तिमाननरस्याभूषणङ्क्षमास्ति।

धर्मस्य निर्व्याजता - व्याज इत्युक्ते छलकपटः, निर्व्याजो विपरीतार्थः - अतो धर्मस्याभूषणञ्छलकपटस्याभावः।

सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्। एतद्वाक्यङ्किङ्कथयति? सद्योऽस्माभिर्बहवो गुणा गणिताः । एतेषां सर्वेषाङ्गुणानां मूलकारणङ्किं? एतेषाङ्गुणानां मूलकारणमुत्तमचरित्रमेवास्ति। अत उत्तमचरित्रं सर्वोच्चतमाभूषणमस्ति।

3 टिप्‍पणियां:

  1. meaning in HIndi
    बड़प्पन महानता का आभूषण है; वाणी पर संयम, साहस का;
    शांति, ज्ञान की; आज्ञाकारिता, सीखने की; धन का बुद्धिमान खर्च;
    किसी के क्रोध पर नियंत्रण, तपस्या का; धैर्य, दक्षता का, सीधा-आगे, धर्म का;
    अच्छा चरित्र उपरोक्त सभी गुणों का आधार है और सभी का सबसे बड़ा आभूषण है।

    जवाब देंहटाएं