रविवार, 20 अगस्त 2017

पापान्निवारयति योजयते हिताय

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥

सन्धिना विना रूपम्
पापात् निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद् गतं च न जहाति ददाति काले
सद् मित्रलक्षणम् इदं प्रवदन्ति सन्तः॥

व्याख्या - उत्तममित्रस्य लक्षणानि कानि इति एषा सुभाषिता ज्ञापयति। सः त्वां पापात् दूरं करोति। सः यः करोति तव हिताय एव। यदि त्वयि अपगुणाः सन्ति स तान् गोपयति। अपि च गुणान् प्रकटीकरोति। आपत्काले स त्वया सह तिष्ठति। त्वां न त्यजति। यस्मिन् काले साहाय्यम् आवश्यकं स तत् तुभ्यं ददाति। एतानि लक्षणानि सन्ति उत्तमस्य मित्रस्य इति वदन्ति मेधाविनः।

2 टिप्‍पणियां:

  1. व्याख्या का हिंदी अनुवाद प्रस्तुत कीजिये।

    जवाब देंहटाएं
  2. पापान्निवारयति योजयते हिताय
    पापान्निवारयति योजयते हिताय

    जवाब देंहटाएं