रविवार, 13 अगस्त 2017

सन्तुष्टजीवनस्य कृते

चिरञ्जीवनङ्कथँल्लभ्येतास्मिन् विषये पूर्वमहमलिखम्। परन्तु चिरञ्जीवनमेव न पर्याप्तम्। सन्तुष्टजीवनमप्यावश्यकम्। यदि जीवने काचन पीडा भवेदेतादृशञ्चिरञ्जीवनस्य कः प्रयोजनम्? अतः सन्तुष्टजीवनस्य कृते किङ्कर्तव्यमिति ज्ञातुमतीवाश्यकमपि। जीवने यानि वस्तूनि प्रियजना सुखसुविधाश्च सन्ति तेभ्यः कृतज्ञतानुभव। यद्येतानि वस्तूनि जनाश्च जीवने नाभविष्यन्तर्हि जीवनङ्कथमभविष्यदिति चिन्तनीयम्। एतैर्विना जीवनङ्कठिनमभविष्यत्। एतच्चिन्तयित्वाभासङ्करिष्यस्यदयञ्जीवनं नैतादृशं दुश्चरित्रं। एतच्चिन्तयित्वा जीवने सन्तुष्टिर्वर्धिष्यते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें