रविवार, 28 अप्रैल 2019

संस्कृतस्य कृते समयो न्यूनायते

आगामिषु मासेषु मया नूतनोद्योगं प्रापनीयम्। सन्दर्शनसन्नाहस्य कृते महत्परिश्रम आवश्यकः। तदर्थं समय आवश्यकः। अद्यारभ्योद्यागप्रापनं पर्यन्तं संस्कृतस्य कृते समयं न्यूनतया यापयितुं शक्नोमि।

चत्वारो जनाः

अद्यतने वर्गे केवलञ्चत्वारो जना आगमन्। गतेषु केषुचित्सप्ताहेषु छात्रसङ्ख्या न्यूनाभवत्। किमर्थन्न जाने। सम्प्रति त्रयो वर्गा अवशिष्टाः। तदनन्तरङ्ग्रीष्मविरामो भविता।

सोमवार, 22 अप्रैल 2019

अनिरीक्षितजन्मदिवसोत्सवः

ह्यः साँयकाले द्वाराकारिकाध्वनयत्। प्रतिवेशिन्यावदृश्येताम्। तयोर्हस्तेषु खाद्यानि मधुरपिष्टकमप्यदृश्यन्त। मया त्वन्तर्वस्त्राणि परिधृतान्यासन्। प्रसाधनगृहं धावित्वा वस्त्रपरिवर्तनमकरवम्। समनन्तरमन्या महिलास्तासामपत्यानि चागच्छन्। सर्वा मम भार्यायायागता यतोऽद्य तस्या जन्मदिवसः। आश्चर्यान्वितजन्मदिवसोत्सवायोजनमस्माकं प्रतिवेशिन्यै रोचते। सा अन्या महिला आहूयोत्सवमायोजितवती। आहत्य विंशत्याधिकजना आगच्छन्। सर्वाः खाद्यानि चानयन्। सार्धैकघण्टा यावत् गृहे महानाडम्बरोऽवर्तत। मम भार्यातिप्रसन्नाभवत्। एतासां महिलानाङ्कृते धन्यवादाः।

रविवार, 21 अप्रैल 2019

जन्मदिवसः

श्वो भार्याया जन्मदिवसः। प्रयत्नेन स्मर्तव्यं मया! कार्यालयादागमनसमये मधुरपिष्टकङ्क्रीत्वानेष्यामीति चिन्तयामि। यतः सा सर्वदा सर्वेभ्यो मधुरपिष्टकं पचत्यतस्तस्यै वर्षे न्यूनातिन्यूनमेकवारं मधुरपिष्टकमानेतव्यम्।

वात्या

वात्यागमिष्यतीति दूरदर्शने सूचितङ्गतबुधवासरे। हिमशिलावृष्टिर्भवेद्वेगवायुश्चवहेदित्युनामानितम्। हिमाशिलापतनाद्गेहस्य छदः क्षतग्रस्तो भवितुं शक्यते। वेगवायुना वृक्षा उत्खातुं शक्यन्ते। ते गृहस्योपरि पतित्वा क्षतिञ्जनयितुं शक्नुवन्ति। दिष्ट्यैतत्किमपि नाभवत्। वात्या भीषणा नासीत्। वायुवेगोऽपि न समाधिकः। कापि हानिर्नाभवत्।

वर्गप्रकोष्ठस्य मार्जनम्

यस्मिन् प्रकोष्ठेऽहं संस्कृतं पाठयामि तस्मिन् प्रकोष्ठे बहूनि निष्प्रयोजकानि वस्तूनि वर्तन्तयिति मया प्रागोक्तम्। गतसप्ताहेऽहं मम मित्रमुक्तवान् यावत्तानि वस्तूनि न निष्कास्यन्ते तावदहन्न पाठयिष्यामि। स प्रकोष्ठस्वामिनन्निवेदितवान्। ह्यो मम मित्रं दूरवाण्यया मां सूचितवान् यत्प्रकोष्ठो मार्जितः। अद्य गत्वा द्रक्ष्यामि कियन्मार्जनङ्कृतम्। इदानीमपि बहूनि वस्तूनि भविष्यन्तीति मन्ये।

गुरुवार, 18 अप्रैल 2019

पञ्चमस्य वर्षस्य वेतनम्

प्रतिवर्षयागामिकालस्य वेतनं मदीयेन कार्यालयेन मां ज्ञाप्यते। सम्प्रत्यस्यां संस्थायामहम् आ त्रिभ्यो वर्षेभ्यः कार्यङ्कुर्वन्नस्मि। ह्यो मम पर्यवेक्षकः पञ्चमे वर्षे मम वेतनङ्कियद्भवेदिति मां सूचितवान्। आश्चर्यं नाम मम पञ्चमवर्षस्य वेतनं प्रथमवर्षस्य वेतनादपि न्यूनम्। अहं विरोधं दर्शितवान्। सोऽनुसन्धानङ्कृत्वा मां सूचयिष्यतीति मदीयेन पर्यवेक्षकेनोक्तम्। यदि संस्था मम वेतनं न्यूनङ्कुर्यात्तर्हि पञ्चमे वर्षेऽहमस्यां संस्थायाङ्कार्यं निश्चयेन न कर्तास्मि। नूतनोद्योगोऽनवेषणीयः। एतस्मै कार्याय वर्षेकोऽस्ति।

कम्पनप्रचूषका नवीकारिताः

तैलशकटस्य पृष्ठवर्तिनः कम्पनप्रचूषका नवीकारिता। तस्माद्याने कम्पनं न्यूनमभवत्। यानेन यात्रा सुस्थतरा जाता। पृष्ठवर्तिरोधकयन्त्रमपि नवीकारितम्। मया सह द्वे पूर्वप्रापणपत्रयास्ताम्। ताभ्यां देयं धनं दशाधिकशतडौलरमितं न्यूनमभवत्।

सोमवार, 15 अप्रैल 2019

कम्पनप्रचूषकाः

गते मासेऽहं तैलनवीकरणाय मम तैलशकटं शकटापणेऽनयम्। तत्र ते मां सूचितवन्तस्तव शकटयानस्य कम्पनप्रचूषकाः क्षीणा जाता इति। तेषां नवीकरणाय त्रिंशतडोलराण्यावश्यकानि। तत्कालेऽहं नवीकरणायानुज्ञा न दत्तवान्। कतिपयेभ्यो दिनेभ्यो याने कम्पनमाधिक्येनानुभूयते। श्वः कम्पनप्रचूषकान्नवीकारयामीति चिन्तयित्वा शकटापणे समयो निर्धारितः कृतो मया। श्वो गत्वा कम्पनप्रचूषकान्नवीकारयामि।

शुक्रवार, 12 अप्रैल 2019

विद्यालयेषु वर्गाः

वर्षस्योत्तरभागे प्रचलिष्यमाना वर्गा विद्यालयेषु भवेयुरित्यस्माकमिच्छा। सम्प्रति यस्मिन् स्थले वर्गा आयोज्यन्ते तस्य स्थलस्य स्वामी निष्प्रयोजकानि वस्तूनि न गमयति। अतो नूतनस्थलोऽन्वेष्यताम्। इदानीं सर्वकारिविद्यालयेष्वकाशाय प्रयते।

सोमवार, 8 अप्रैल 2019

वेलाभूमिं यात्रा

ह्यो वेलाभूमिङ्गत्वा प्रत्यागच्छाम। पुत्रेण प्रथमवारं समुद्रो दृष्टः। समुद्रतटे वालुकाभिर्हर्म्यानि निर्मीय सोऽरमत। समुद्रतटे बृहद्युद्धनौकाप्यस्माभिर्दृष्टा। रविवासरे प्रातःकाले महती वृष्टिरपतत्। तत्काले वयं निवासालययेवातिष्ठाम। अनन्तरं मीनपालिनीं द्रष्टुमगच्छाम। तत्र विविधा जलपशुमीनाश्चासन्। ता दृष्ट्वा स प्रसन्नचिदभवत्।