गुरुवार, 18 अप्रैल 2019

पञ्चमस्य वर्षस्य वेतनम्

प्रतिवर्षयागामिकालस्य वेतनं मदीयेन कार्यालयेन मां ज्ञाप्यते। सम्प्रत्यस्यां संस्थायामहम् आ त्रिभ्यो वर्षेभ्यः कार्यङ्कुर्वन्नस्मि। ह्यो मम पर्यवेक्षकः पञ्चमे वर्षे मम वेतनङ्कियद्भवेदिति मां सूचितवान्। आश्चर्यं नाम मम पञ्चमवर्षस्य वेतनं प्रथमवर्षस्य वेतनादपि न्यूनम्। अहं विरोधं दर्शितवान्। सोऽनुसन्धानङ्कृत्वा मां सूचयिष्यतीति मदीयेन पर्यवेक्षकेनोक्तम्। यदि संस्था मम वेतनं न्यूनङ्कुर्यात्तर्हि पञ्चमे वर्षेऽहमस्यां संस्थायाङ्कार्यं निश्चयेन न कर्तास्मि। नूतनोद्योगोऽनवेषणीयः। एतस्मै कार्याय वर्षेकोऽस्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें