शनिवार, 28 नवंबर 2020

एम्निसिया-ए-मशीन्-फोर्-पिग्स् इति क्रीडा समाप्ता

आ केभ्यश्चित्सप्ताहेभ्यः 'एम्निसिया-ए-मशीन्-फोर्-पिग्स्' इति क्रीडाङ्क्रीडामि स्म। अद्य प्रातःकाले सा क्रीडा समाप्ता। प्रायशः पुत्रेण सहाक्रीडम्। उत्तमा क्रीडासीत्। तथापि तस्या अपेक्षया 'दि-डार्क्-डिसेन्ट्' मह्यमधिकमरोचत। तस्यामधिका भयजनिकाः स्थितय आसन्। तस्य सङ्गीतमपि समीचीनतरमासीत्। उभाभ्याङ्क्रीडायाभ्यां मनोरञ्जनमलभे।

समासपरिचयः

समासवर्गाय मुख्यपाठ्यांशाः सङ्ग्रह्यन्ते।

समासः कः? 

बहूनि पदानि योजयित्वा नूतनं पदमेकं रचयामश्चेत्समासो भवति। उदाहरणं शीतलं जलम् = शीतलजलम्

सामान्यतो द्वयोः प्रातिपदिकयोर्मध्ये समासो भवति (सुबन्तयोर्न तु तिङ्न्तयोः)। समासाय पदयोर्मध्ये परस्परान्वयः आश्यकः।

यथा शीतलं जलम् ऊष्णं दुग्धम्। अत्र शीतलपदस्यान्वयो जलेन सहास्ति। ऊष्णस्य दुग्धेन सह। अतः जलोष्णमिति समासो न कर्तुं शक्यते।

समासः क्रियते चेत् पूर्वपदस्य विभक्तिरपसारणीया। पदयोर्योजनङ्कृत्वा, सन्धिङ्कृत्वा, उत्तरपदमनुसृत्य विभक्तिर्योजनीया।

अहं मम पुत्रं पाठयामि।

मद् पुत्रमं = मत्पुत्रं (चर्त्वसन्धिः)


सन्धिसमासयोर्भेदः कः?

सन्धिः सम्यगुच्चारणाय। यदि सन्धिनियमो युज्यते तर्हि सन्धिङ्कर्तुं शक्नुमः। परन्तु समासः केवलमन्विपदयोर्मध्ये कर्तुं शक्यते।

समासस्य मुख्यभेदाः

तत्पुरुषः (उत्तरपदं प्रधानम्)

द्वन्द्वः (उभे प्रधाने)

बहुव्रीहिः (अन्यत् पदं प्रधानम्)

अव्ययीभावः (पूर्वपदं प्रधानम्)




समासवर्गः

द्वयोः सप्ताहयोः समासं पाठयितास्मि। उत्सहेऽहम्। पूर्वङ्कदापि मया समासो न पाठितः। अमुष्मै किञ्चित्सन्नाहः करणीयः। प्रायो मन्नगरस्था जना विद्यमानाः स्युरिति मन्ये परन्त्वन्येभ्यो नगरेभ्यो जना आगच्छेयुश्चेन्न कोऽप्याश्चर्यः।

गुरुवार, 26 नवंबर 2020

थैङ्क्सगिविङ्गपर्वाचरितम्

अद्यास्माभिस्थैङ्क्सगिविङ्गपर्वाचरितम्। भार्या स्वादिष्टभोजनमपाक्षीत्। सा पातालमयूरं दधिकपिष्टकञ्चापाक्षीत्। उत्तमं दिनमभूत्।

सम्भाषणसन्देशपत्रिका

आ षड्भ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां लभे। पूर्वेषु वर्षेषु पत्रिका नियततयागच्छति स्म। वर्षेऽस्मिन्बह्व्यः सञ्चिका नागताः। मार्चारभ्य जुलैमासपर्यन्तं तु करोणाविषाणुवशात्पत्रिका न प्रेषिता यतः सर्वत्र दिग्बन्ध आसीत्। परन्तु सम्प्रति तु दिग्बन्धो नास्ति। तथापि विरलतयैव सञ्चिकां प्राप्नोमि। कस्मात्कारणादिति न जाने। कागदपत्रिकाया ग्राहकता पञ्चत्रिंशद्रुप्यकाण्यस्ति। केवलमन्तर्जालग्राहकतापि लब्धुं शक्यते। तस्या मूल्यं पञ्चदशरुप्यकाणि। मह्यं कागदपत्रिकापठनं रोचते। परन्तु पत्रिका नागच्छति चेत्किमर्थमधिकशुल्कं देयम्। नूतनवर्षादारभ्यान्तर्जालग्राहकतामेव क्रेताहे।

थेङ्कसगिविङ्गपर्व

अद्य थेङ्क्सगिविङ्गपर्वणोऽवकाशः। अतः सर्वे कुटुम्बसदस्या गृहे सन्ति। श्वरवकाशस्तु नास्ति परन्तु कार्यालये न्यूना जना एव कार्यङ्कुर्युः। अतोऽवकाशः सदृश एव भविता।

रविवार, 22 नवंबर 2020

अष्टघण्टा यावदशयि

गतरात्रावष्टघण्टा यावदशयि। ह्यः साँयकाले कठिनव्यायाममकुर्वि। तस्माछ्रान्तिरभवत्। अपि च व्यायामात्परमधिकभोजनमखादम्। तेनापि निद्रा सम्यगागता।

शनिवार, 21 नवंबर 2020

आ नवमासेभ्यो नापिता

आ नवमासेभ्यो मम भार्या मम पुत्रस्य च केशकर्तनङ्करोति। आरम्भे तस्यां भीतिरजायत। सम्प्रति सा निपुणनापितेव केशकर्तनङ्करोति। तस्मादाहत्य वर्षेऽस्मिन्नेतावत्यपर्यन्तं द्विशतरुप्याकाणि तु व्ययाद्ररक्षितान्येव।

सरलेभ्यो गीतेभ्यः प्रयत्नः करणीयः

गिटारयन्त्राभ्यासं प्रतिदिनङ्करोमि। आ मासात्कठिनगीतमेकं वादनायाभ्यासङ्कुर्वन्नस्मि। मन्दप्रगतिः। तस्मादवसादो जायते। गतयोर्दिनयोः सरलमगीतमेकमवादयम्। तस्माद्धर्षितोऽभवम्। प्रोत्साहनमपि लब्धम्। तर्हि बहुकठिनगीतेभ्यः प्रयत्नो न करणीयः। अन्यथा यन्त्रवादनमेव त्यजेयम्।

निद्राभावः

गतरात्रौ केवलञ्चतुर्घण्टा यावन्निद्रा प्राप्ता। मम जीवने निद्रायाः क्लेशस्तु वर्ततयेव परन्तु सामान्यतः षड्घण्टा यावन्निद्रां प्राप्नोमि। मध्याह्ने शयनङ्कर्तव्यमेव।

सोमवार, 16 नवंबर 2020

जानुवेदना

परह्यः पादोनचतुर्मैलमितमटनङ्कृतं मया चलनयन्त्रे। यन्त्रे सर्वदा दशडिगरीमितमुत्कूलङ्गच्छामि। तस्माज्जानुवेदनाजायत। वामस्थे जानौ किमपि नानुभूयते। दक्षिणस्थे जानौ वेदनानुभूयते। केभ्यश्चिद्दिनेभ्यश्चलनयन्त्रे नाटिष्यामि।

शनिवार, 14 नवंबर 2020

चित्रक्रीडा समाप्ता

चित्रक्रीडा समाप्ता। हर्षितोऽस्मि। आ दशभ्यो वर्षेभ्यश्चित्रक्रीडाममूमचिक्रीडिषम्। पुत्राय चित्रक्रीडायन्त्रमक्रीणाम्। तस्मान्मम दशवर्षपुरातनीच्छा पूरिता। अद्य नूतनचित्रक्रीडारब्धा - 'एम्निसिया-ए-मशीन्-फ़ोर्-पिग्स्'। असावपि भयङ्करी।

गुरुवार, 12 नवंबर 2020

चित्रक्रीडावसानं निकटम्

प्रयत्नेन प्रतिदिनङ्किञ्चिदावधये चित्रक्रीडाङ्क्रीडामि। तस्मात्क्रीडान्तो निकट आगतः। अस्मिन्सप्ताहान्ते तां समापयितुं शक्नोमीत्याशासे। यद्यप्यसौ क्रीडा पुत्रं भाययति तथापीतोऽपि पुत्रस्य बृहद्रुरचिर्वर्तते क्रीडायाम्। स प्रतिदिनं तस्या विषये मया सह सम्भाषते। क्रीडायां विकटजन्तव आगच्छन्ति चेत्स विद्रवति। अनन्तरं पुनरागच्छति।

रविवार, 8 नवंबर 2020

भयङ्करी चित्रक्रीडाङ्क्रीडामि

'एम्नीसिया-द-डार्क्-डिसेन्ट्' इति भयङ्करी चित्रक्रीडाङ्क्रीडामि। सम्यक्प्रगतिर्वर्तते। नियतरूपेण क्रीडेयमुत नेति न ज्ञातं परन्त्वेतावत्पर्यन्तं सहासङ्कृत्वा क्रीडामि। पुत्रस्तस्याः क्रीडाया बिभेति। परन्तु तस्य रुचिरस्ति। अग्रे किं भविष्यति, के के प्रेता आगच्छेयुरिति कुतूहलमस्ति तस्य। अतो भीत्वापि स ताङ्क्रीडां पश्यति यदा कदाप्यहङ्क्रीडामि। तस्य सहकारो मह्यमपि रोचते। केवलोऽहं यदि क्रीडेयं तर्हि भयनैरस्यावसादाननुभवामि। यदि स मया सह क्रीडति तर्हि सर्वं सरलं भासते। इदानीं प्रायः सप्तप्रतिशतक्रीडा समाप्ता। दिपावलीपर्वणः पूर्वं पर्यवसास्यामीति लक्ष्यमस्ति। ततः परङ्क्रीडामुद्रिकायामन्ये द्वे चित्रक्रीडे स्तः। ते अपि भयङ्कर्यौ। ते अपि क्रीडिष्यामि। तिस्रोऽपि क्रीडाः क्रीडनाय प्रायः केचन मासा आवश्यकाः।

गुरुवार, 5 नवंबर 2020

हेलोईनपर्वणि

हेलोईनपर्वणि सामान्यतो बालका गृहङ्गृहङ्गत्वा मधुराणि प्राप्नुवन्ति। करोणाविषाणुभयादावाभ्यामस्मत्पुत्रो न प्रेषितः। गृहयेव मातृपुत्राभ्यां मधुराणि रन्धितानि। तानि मधुराणि प्रेतानां विग्रहं दत्तं ताभ्याम्। सुन्दराणि तानि। शर्कराधिक्यान्मया मितप्रमाणेनैव सेवितानि।

सन्धिवर्गे नूतनछात्रागता

सन्धिवर्गे नूतनछात्रागता। सम्प्रति वर्गः समाप्तप्रायः। तथापि तया पञ्जीकृतं शुल्कं दत्तञ्च। तादृशी श्रद्धा श्लाघ्नीया। आगामिनि वर्गे सन्धिविषयं पर्यवसातेति मन्ये। तदारभ्य परीक्षा गृहकार्यञ्च कारयितास्मि।

रविवार, 1 नवंबर 2020

पुत्रेण सह चलचित्रक्रीडा

अस्मिन्सप्ताहान्ते पुत्रेण सह चलचित्रक्रीडामक्रीडम्। असौ चलचित्रक्रीडान्धकारमयी भयङ्करी च। अमुष्याङ्क्रीडायां भयजनकसङ्गीतमपि विद्यते। तस्मात्पुत्रो बिभेति। सोऽदो भयङ्करं सङ्गीतन्न शृणुयात्तन्निमित्तं श्रवणयन्त्रमक्रीणि। श्वो मया कार्यालयादवकाशो गृहीतः। यदा पुत्रस्तस्याध्यापिकायाः पठिता तदाहं श्रवणयन्त्रमुपयुज्य क्रीडाङ्क्रीतास्मि।