शनिवार, 28 नवंबर 2020

समासपरिचयः

समासवर्गाय मुख्यपाठ्यांशाः सङ्ग्रह्यन्ते।

समासः कः? 

बहूनि पदानि योजयित्वा नूतनं पदमेकं रचयामश्चेत्समासो भवति। उदाहरणं शीतलं जलम् = शीतलजलम्

सामान्यतो द्वयोः प्रातिपदिकयोर्मध्ये समासो भवति (सुबन्तयोर्न तु तिङ्न्तयोः)। समासाय पदयोर्मध्ये परस्परान्वयः आश्यकः।

यथा शीतलं जलम् ऊष्णं दुग्धम्। अत्र शीतलपदस्यान्वयो जलेन सहास्ति। ऊष्णस्य दुग्धेन सह। अतः जलोष्णमिति समासो न कर्तुं शक्यते।

समासः क्रियते चेत् पूर्वपदस्य विभक्तिरपसारणीया। पदयोर्योजनङ्कृत्वा, सन्धिङ्कृत्वा, उत्तरपदमनुसृत्य विभक्तिर्योजनीया।

अहं मम पुत्रं पाठयामि।

मद् पुत्रमं = मत्पुत्रं (चर्त्वसन्धिः)


सन्धिसमासयोर्भेदः कः?

सन्धिः सम्यगुच्चारणाय। यदि सन्धिनियमो युज्यते तर्हि सन्धिङ्कर्तुं शक्नुमः। परन्तु समासः केवलमन्विपदयोर्मध्ये कर्तुं शक्यते।

समासस्य मुख्यभेदाः

तत्पुरुषः (उत्तरपदं प्रधानम्)

द्वन्द्वः (उभे प्रधाने)

बहुव्रीहिः (अन्यत् पदं प्रधानम्)

अव्ययीभावः (पूर्वपदं प्रधानम्)




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें