गुरुवार, 26 नवंबर 2020

सम्भाषणसन्देशपत्रिका

आ षड्भ्यो वर्षेभ्यः सम्भाषणसन्देशपत्रिकां लभे। पूर्वेषु वर्षेषु पत्रिका नियततयागच्छति स्म। वर्षेऽस्मिन्बह्व्यः सञ्चिका नागताः। मार्चारभ्य जुलैमासपर्यन्तं तु करोणाविषाणुवशात्पत्रिका न प्रेषिता यतः सर्वत्र दिग्बन्ध आसीत्। परन्तु सम्प्रति तु दिग्बन्धो नास्ति। तथापि विरलतयैव सञ्चिकां प्राप्नोमि। कस्मात्कारणादिति न जाने। कागदपत्रिकाया ग्राहकता पञ्चत्रिंशद्रुप्यकाण्यस्ति। केवलमन्तर्जालग्राहकतापि लब्धुं शक्यते। तस्या मूल्यं पञ्चदशरुप्यकाणि। मह्यं कागदपत्रिकापठनं रोचते। परन्तु पत्रिका नागच्छति चेत्किमर्थमधिकशुल्कं देयम्। नूतनवर्षादारभ्यान्तर्जालग्राहकतामेव क्रेताहे।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें