शनिवार, 30 जनवरी 2021

शाश्रथ्ये

प्रतिदिनं सन्दर्शनेभ्यः सन्नाहान्करोमि। बुद्धियुक्तः श्रमः सः। तस्माच्छ्रान्तिर्जायते। कदाचिच्छाश्रथ्येऽहम्। वेगः किञ्चिन्नयूनः करणीय इति चिन्तयामि।

रविवार, 24 जनवरी 2021

जना विभक्तीर्नवगच्छन्ति

तृतीयस्तरीयछात्रान्पाठयामि। मम वर्गे ये छात्रा वर्तन्ते ते बहुभ्यो वर्षेभ्यः संस्कृतं पठन्ति। परन्त्वितोऽपि प्रायशः संस्कृतेन सम्भाषितुन्न शक्नुवन्ति। किञ्च सम्यग्विभक्तिप्रयोजनङ्कर्तुन्न शक्नुवन्ति। कारणङ्किम्? अभ्यासाभावः। वर्गाद्गत्वा ते कदापि संस्कृताय न प्रयतन्ते। तर्हि कौशलङ्कथं वर्धेत? सप्ताहे घण्टामात्रं वर्गमागत्य तु संस्कृतकौशलन्न लप्स्यते।

रात्रिभोजनम्

अद्य रात्रिभोजनाय भार्या मृगमासमपाक्षीत्। क्रिस्तमसपर्वणि तया मृगमासं पक्तमासीत्परन्तु तच्छुश्कमभवत्। अद्य शुश्कन्नाभूत्। मृगमासेन सह शाकानि मदिराञ्चासेविष्महि। उत्तमं भोजनमभूत्। तद्भोजनङ्कृत्वा समभाषिष्वहि। तत्परं दूरदर्शने पादकन्दुकक्रीडामद्राक्ष्म। उत्तमं रविवासरोऽभूत्।

कौशलं वर्धते

अद्यत्वे ये प्रश्नाः सन्दर्शनेषु पृच्छ्यन्ते तेषां सामान्यतन्त्रांशेन न कोऽपि सम्बन्धः। अतः सम्प्रति सन्दर्शनेभ्यो विशेषाभ्यासः करणीयः। तदर्थं प्रयते। इदानीं मासादधिको गतः। निश्चयेन प्रगतिर्दृश्यते। यान्प्रश्नान्दृष्ट्वा पूर्वं शिरस्भ्रमणं प्राप्नोमि स्म तान्दृष्ट्वा भयन्नानुभवामि। बहुवारं तेषां परिहारमपि दातुं शक्नोमि। इतोऽपि बहुकौशलमर्जनीयम्। तस्मै प्रायः पञ्चषणमासा आवश्यकाः।

शनिवार, 23 जनवरी 2021

पुत्रस्यासक्तिश्चतुरङ्गे

पुत्रः प्रतिदिनं सङ्गणके चतुरङ्गङ्क्रीडति। तस्य विद्यालयस्य जालपुटे चतुरङ्गपाठाः सन्ति। तान्स प्रतिदिनङ्करोति। तस्मात्तस्य ज्ञानमभिवर्धते। अधुना स मां चतुरङ्गे बहुशः पराजेतुं शक्नोति। मुदितोऽहम्।

त्रिंशद्दिनेष्वशीतिः प्रश्नाः

सन्दर्शनाय प्रतिदिनं तन्त्रांशाभ्यासङ्करोमि। त्रिंशद्दिनेष्वशीतिः प्रश्नाः कृता मया। एतद्दृष्ट्वा मोदेऽहम्। परन्त्वितोऽपि बहवः प्रश्नाः करणीयाः। न्यूनातिन्यूनं त्रिशतं प्रश्नाः करणीयाः। तस्मादात्मविश्वासो वर्धिष्यते। तावद्भ्यः प्रश्नेभ्यः षण्मासा आवश्यका इत्यूहेऽहम्।


रविवार, 17 जनवरी 2021

चतुर्णां दिनानामवकाशः

मम चतुर्दिवसीयावकाशो वर्तते। शुक्रवासरे कार्यलयादवकाशमगर्हे। सोमवासरेऽप्यवकाशोऽस्ति। परन्तु चतुर्णां दिनानामवकाशो भूत्वापि मयावकाशो न लभ्यते। सन्दर्शनाय सन्नाहान्करोमि। तदर्थं महच्छ्रम आवश्यकः। प्रतिदिनं तन्त्रांशं लिखामि। किञ्च स तन्त्रांशो न सरलः। कठिनसमास्यानां परिहारा लेखनीयाः। तस्मायत्यधिकचित्तैकाग्रतावश्यकी। समस्तावकाशस्तस्मिन्नेव गतः।

शुक्रवार, 15 जनवरी 2021

इतोऽपि हिमोऽवशिष्यते

गतरविवासरे हिमपातोऽभवत्। तस्मिन्काले पुत्रः पृष्ठोद्यानेऽक्रीडत्। तेन हिममानवा रचितः। पञ्चभ्यो दिनेभ्यः परस्तात्तस्माद्धिममानवाद्धहिम इतोऽपि दृश्यते। मानवविग्रहं तु परेद्यवि गत आसीत्परन्तु हिमः शनैः शनैः विगलति।  अधुना स्वल्पमात्रावशिष्टा। श्वो हिमो न भवितेति निश्चयेन वक्तुं शक्यते।

रविवार, 10 जनवरी 2021

सप्तलक्षरुप्यकार्हङ्गृहम्

मम परिसरे मत्सदृशङ्गृहमेकं सप्तलक्षरुप्यकेभ्यो विक्रीतम्। अहञ्चेखिद्ये। मम नगरे सम्पत्तिकरो गृहाणामद्यत्वे किं मूल्यमिति दृष्ट्वा निर्णीयते। सम्पत्तिकरस्तु प्रतिवर्षं वर्धते। परन्तु सप्तलक्षरुप्यकेभ्यो मम सदृशगृहं विक्रीयते चेत्सम्पत्तिकरो वरीवर्धिष्यते।

प्रतिजैविकौषधन्न ग्रहीष्यति

करोणाविषाणोः प्रतिजैविकौषधमुपलभ्यते। अद्य चिरमित्रेण सह समभाषिषि। सोऽवादीत्तस्य प्रतिजैविकौषधे विश्वासन्नास्ति यतः केवलं केषुचिद्मासेषु तस्य विकासमभवत्। अतस्तस्य सम्पूर्णकुटुम्बः प्रतिजैविकौषन्न ग्रहीष्यति। सामान्यतः स कस्मिन्नप्यौषधे न विश्वसिति। तादृशञ्जनङ्किं वक्तव्यम्। तूष्णीं भूत्वा तस्य वचांस्यश्रौषम्।

हिमः पतति

अद्य हिमं पतति। सामान्यतो नगरेऽस्मिन्हिमपातो न भवति। परन्त्वद्य आ प्रातःकालाद्धिमं पनीपत्यते। पुत्रेण सह पृष्ठोद्याने गत्वाक्रीडिष्महि। स जरीहृष्यते।

शनिवार, 2 जनवरी 2021

गृहात्कार्यं मह्यं रोचते

करोणाविषाणुवशाद्वर्षं यावद्गृहात्कार्यङ्करोमि। प्रतिविषाण्वौधमगच्छेदागिमिनि वर्षे। तत्परङ्कार्यालयः पुनः कार्यालयमागन्तुं प्रेरयेच्चेन्न मम सौकार्याय। गृहादेव कार्यङ्कुर्यामिति ममेच्छा।

शुक्रवार, 1 जनवरी 2021

केन्द्रसञ्चालकस्त्यजति

अस्माकन्नगरस्य संस्कृतसञ्चालकः संस्कृतकार्यं त्यजति। नैजकारणेभ्य इति तेनोक्तम्। तानि कारणानि कान्यहन्न जाने। सामान्यतस्तस्मिन्गतेऽहं सञ्चालकङ्गृह्णामि परन्तु वर्षेऽस्मिन्न मया नूतनोद्योगो लब्धव्यः। तस्मै सन्दर्शनसन्नाहाय बहुसमयो गमयितव्यः। अतोऽहं सञ्चालकत्वङ्ग्रहीतुन्न शक्नोमि। अन्यः सञ्चालकत्वङ्गृह्यात्।

नूतनवर्ष आरभते

नूतनवर्ष आरभते। गतवर्षोऽनान्य आसीत्। स्यान्नाम वर्षोऽयं समीचीनतरं भवेत्। गतवर्षे गृहादेव कार्यङ्कृत्वाहं प्रचुरसमयमार्जयम्। वर्षेऽस्मिन्नपि गृहादेव कार्युङ्कर्तुं शक्यते चेदुत्तमं भवेत्।