रविवार, 24 जनवरी 2021

कौशलं वर्धते

अद्यत्वे ये प्रश्नाः सन्दर्शनेषु पृच्छ्यन्ते तेषां सामान्यतन्त्रांशेन न कोऽपि सम्बन्धः। अतः सम्प्रति सन्दर्शनेभ्यो विशेषाभ्यासः करणीयः। तदर्थं प्रयते। इदानीं मासादधिको गतः। निश्चयेन प्रगतिर्दृश्यते। यान्प्रश्नान्दृष्ट्वा पूर्वं शिरस्भ्रमणं प्राप्नोमि स्म तान्दृष्ट्वा भयन्नानुभवामि। बहुवारं तेषां परिहारमपि दातुं शक्नोमि। इतोऽपि बहुकौशलमर्जनीयम्। तस्मै प्रायः पञ्चषणमासा आवश्यकाः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें