बुधवार, 31 अगस्त 2022

कार्यालयेऽडामि

कार्यालयेऽधिककार्यं वर्तते। यस्मै प्रकल्पायाहमडामि स प्रकल्पोऽस्य वर्षस्य महत्वपूर्णप्रकल्पः। तल्लक्ष्यं साधनायाहमडामि। दशघण्टा यावत्कार्यङ्कृत्वा साँयकाले श्रान्तिमनुभवामि। व्यायामङ्गिटारयन्त्रवादनं वा करणं नेच्छामि।

शनिवार, 27 अगस्त 2022

सञ्चालको जहाति

अस्मन्नगरीयस्य संस्कृकेन्द्रस्य सञ्चालकः सञ्चालकत्वञ्जहाति। केन कारणेन न जानामि। प्रायो मिलित्वा ज्ञास्यामि।

बुधवार, 24 अगस्त 2022

द्वे संस्थे

कार्यालये यत्कार्यङ्कुर्वन्नस्मि तत्कार्यं द्वयोः संस्थयोरनुगुणं भवितव्यम्। ह्यो द्वितीयया संस्थया सह परीक्षणमकरवम्। ज्ञातं यत्ङ्किञ्चित्कार्यं पुनः कर्तव्यं यतः कार्यमेकस्याः संस्थाया अनुगुणमस्ति परन्तु द्वितीयसंस्थाया न। एतच्छ्रुत्वा मम प्रबन्धकः कीदृशीं प्रक्रियां दर्शयेदिति न जाने।

रविवार, 21 अगस्त 2022

हेम्स्टरो व्रणितः

सोमवासरे मम हस्तेऽस्माकं हेम्स्टर आसीत्। तं तस्य क्रीडाङ्गनं नयन्नासम्। अकस्मात्स मद्धहस्तादकूर्दत। पतनात्तस्य पृष्ठपादौ व्रणितावभवताम्। तस्य चलनमपि मन्दमभवत्। वयञ्चिन्ताग्रस्तोऽभवाम यतः स कुटुम्बसदस्य इव। शुक्रवासरे वयं तं पशुचिकित्सालयमनयाम। तत्र चिकित्सकस्तस्य परीक्षणमकरोत्। सोऽवदत्तस्य व्रणं त्वभवत्परन्तु सुदैवादस्थीनि नाभञ्जन्। तच्छ्रुत्वा वयङ्किञ्चिदपगतचिन्ताभवाम। चिकितस्केनौषधं दत्तम्। सोऽवदत्प्रायो द्वयोः सप्ताहयोः स पूर्ववत्स्यात्। भविष्यत्युत नेति द्रष्टव्यम्। मद्धहस्तात्सोऽकूर्दतेति चिन्तयित्वाहञ्चेखिद्ये। उभयोर्जीवयोरहं बुद्धिमत्तरः। अत आवयोरुभयोः सुरक्षाया दायित्वं ममैव। तस्य दायित्वस्य निर्वहणं मया सम्यक्तया न कृतमित्यस्मादानीं स व्रणितः। पूर्ववद्धावितुं न शक्नोति। स चङ्क्रम्यते। यदि केषुचिद्दिनेषु पूर्ववत्स्वास्थ्यं न लभेत तर्हि महद्विषादमनुभविष्यामि।

सोमवार, 8 अगस्त 2022

साँयकाले चलनयन्त्रे

प्रति साँयकालं भार्यापुत्रौ प्रतिवेशिनिभिः सह समयं व्ययतः। अहं ताभ्यां सह न गच्छामि यतः केवलं महिलास्तासामपत्यानि चोपस्थिताः सन्ति (सामान्यतः)। गताभ्यां द्वाभ्यां दिनाभ्यां तस्मिन्काले चलनयन्त्रे चलन्नस्मि। तस्मादधिकं व्यायामं लभे।

रविवार, 7 अगस्त 2022

इतोऽपि नलिका रुद्धा

वातानुकूलयन्त्रस्य नलिकेऽतोऽपि रुद्धास्ति। अद्य प्रातःकालेऽम्लं पुनरापतयिष्वहि। यदि तेनापि नलिका न स्रवेत्तर्हि स्वपक्षतस्तु किमपि न कर्तुं शक्नुवः।