रविवार, 21 अगस्त 2022

हेम्स्टरो व्रणितः

सोमवासरे मम हस्तेऽस्माकं हेम्स्टर आसीत्। तं तस्य क्रीडाङ्गनं नयन्नासम्। अकस्मात्स मद्धहस्तादकूर्दत। पतनात्तस्य पृष्ठपादौ व्रणितावभवताम्। तस्य चलनमपि मन्दमभवत्। वयञ्चिन्ताग्रस्तोऽभवाम यतः स कुटुम्बसदस्य इव। शुक्रवासरे वयं तं पशुचिकित्सालयमनयाम। तत्र चिकित्सकस्तस्य परीक्षणमकरोत्। सोऽवदत्तस्य व्रणं त्वभवत्परन्तु सुदैवादस्थीनि नाभञ्जन्। तच्छ्रुत्वा वयङ्किञ्चिदपगतचिन्ताभवाम। चिकितस्केनौषधं दत्तम्। सोऽवदत्प्रायो द्वयोः सप्ताहयोः स पूर्ववत्स्यात्। भविष्यत्युत नेति द्रष्टव्यम्। मद्धहस्तात्सोऽकूर्दतेति चिन्तयित्वाहञ्चेखिद्ये। उभयोर्जीवयोरहं बुद्धिमत्तरः। अत आवयोरुभयोः सुरक्षाया दायित्वं ममैव। तस्य दायित्वस्य निर्वहणं मया सम्यक्तया न कृतमित्यस्मादानीं स व्रणितः। पूर्ववद्धावितुं न शक्नोति। स चङ्क्रम्यते। यदि केषुचिद्दिनेषु पूर्ववत्स्वास्थ्यं न लभेत तर्हि महद्विषादमनुभविष्यामि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें