गुरुवार, 28 सितंबर 2023

संस्कृतवर्ग आरब्धः

संस्कृतवर्ग आरब्धः। गीतासोपानस्य द्वितीयभागस्यानुवर्तनं कुर्मः। एतत्पुस्तकं समाप्य पाठनाद्विरामं ग्रहीष्यामीति चिन्तयामि। आ षड्भ्यो वर्षेभ्यः पाठयन्नस्मि। सम्प्रति पाठनं न रमे।

नूतनकार्यं न रोचते

कार्यालये दलपरिवर्तनमकरवम्। नूतनकार्यं समधिकमस्ति। मह्यं न रोचते। अस्य दलस्य ग्राहका विश्वव्यापिनः। अतो कुत्रापि कदापि समस्या आगच्छेच्चेत्तेऽस्मानाह्वयेयुः। तस्मान्मध्यरात्र्यप्याह्वानमागच्छति। पूर्वतने दले ग्राहकाः केवलं केषुचिद्देशेष्वासन्। नववर्षयोद्योगपरिवर्तनं करवाणि। वर्षान्तयुद्योगपरिवर्तनो दुर्लभः।

गुरुवार, 7 सितंबर 2023

कारयानस्य नेमी

प्रतिवर्षं कारयानस्य परीक्षणं कारयितव्यम्। यानं सुरक्षतया चालयितुं शक्यतयित्यस्य निर्णयाय। यदि यानेन सुरक्षणपरीक्षा नोत्तीर्यते तर्हि कारयानं समीकृत्वा पुनः परीक्षा कारयितव्या। परीक्षायां यानस्याग्रिमे द्वे नेमी उत्तीर्णे नाभूताम्। ते जीर्णयास्ताम्। नूतने नेमी क्रीत्वा स्थापिते। तदनन्तरमेव यानं परीक्षामुदतरत्।

पुत्रो यूट्यूबश्च

पुत्रो यूट्यूबजालस्थाने तस्य चलचित्रक्रीडानां क्रीडनं स्थापयितुमिच्छति। बहुभ्यो दिनेभ्यः स यूट्यूबवाहिनीमिच्छन्नासीत्। ह्यो वाहिनी रचिता। द्वे चलचित्रेऽपि स्थापिते। सो हर्षितः।