गुरुवार, 7 सितंबर 2023

कारयानस्य नेमी

प्रतिवर्षं कारयानस्य परीक्षणं कारयितव्यम्। यानं सुरक्षतया चालयितुं शक्यतयित्यस्य निर्णयाय। यदि यानेन सुरक्षणपरीक्षा नोत्तीर्यते तर्हि कारयानं समीकृत्वा पुनः परीक्षा कारयितव्या। परीक्षायां यानस्याग्रिमे द्वे नेमी उत्तीर्णे नाभूताम्। ते जीर्णयास्ताम्। नूतने नेमी क्रीत्वा स्थापिते। तदनन्तरमेव यानं परीक्षामुदतरत्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें