रविवार, 31 मई 2020

उपयोगिनो धातवः

इमे धातवः सम्भाषणे लेखने चोपयोगिनः सिध्यन्ति -

अधीते (२) (अध्ययन करना)
(उद्) + एति (२) ऊपर जाना / निकलना / arise / rise
कथयति (१०) कहना
कम्पते (१) काँपना
करोति (८) करना
काङ्क्षति / अभि + लषति (१) इच्छा करना / अभिलाषा करना / चाहना
किरति (६) तितर बितर होना
कुप्यति / क्रुध्यते (४) (गुस्सा होना)
कृन्तति (६) / छिनत्ति (७) काटना
क्रोशति (१) चिल्लाना / रोना
क्लामति (१) थकना
क्षाम्यति (४) (क्षमा करना)
क्षुध्यति (४) भूख लगना
गिरति (६) निगलना
गृह्णाति (९) लेना / पकड़ना
ग्लायति (१) गलना / क्षीण होना
चकास्ति (२) चमकना
चिनोत (५) चुनना / इकट्ठा करना
चिन्तयति (१०) सोचना
जयति (१) जीतना
जहाति (३) छोड़ना
जायते (४) (उत्पन्न होना)
ज्वलति (१) जलना
तनोति (८) फैलाना
त्रुटति (६) टूटना
दहति (१) जलाना / भस्म करना / तबाह करना
दाम्यति (४) दबाना
दुष्यति (४) बिगड़ना / खराब होना
द्राहते (१) / जागर्ति (२) जागना, नीन्द न आना
द्रुह्यति (४) (द्रोह करना)
धरति (१) धारण करना / पहनना
ध्यायति (१) ध्यान करना
नश्यति (४) (नष्ट होना)
(आ) + पृच्छते (६) to bid adieu / say goodbye / see off
बध्नाति (९) बाँधना
(निर्) + बध्नाति (९) insist, urge, be persistent
बिभर्ति (३) धारण करना / पोषण करना / offer / convey
बिभेति (३) डरना
बोधति (१) / बुध्यते (४) / जानाति (९) जानना
भक्षयति (१०) खाना
प्रति + भाति (२) लगना / seems
भासते (१) चमकना / लगना / to become evident
भ्रमति (१) भ्रमण करना
भ्राम्यति (४) (घूमना)
भुनक्ति (७) पालन करना / खाना
मथ्नाति (९) मथना
मन्यते (४) समझना / मानना
मुञ्चति (६) छोड़ना
अनु + मोदते (१) express approval, allow
म्रियते (६) मरना
युनक्ति / युङ्क्ते (७) मिलना / लगना / जुड़ जाना
युध्यते (४) लड़ना
रक्षति (१) रक्षा करना
रुणद्धि (७) रोकना
लुण्ठति (१) चोरी करना / डाका डालना / लूटना
विद्यते (४) (होना)
विध्यति (४) (भेदना)
शंसति (१) प्रशंसा करना
शङ्क्ते (१) शङ्का करना / सन्देह करना
शास्ति (२) शासन करना
शिक्षते (१) सीखना / पढ़ना
शुष्यति (४) सूखना
शोचति (१) शोक करना
शोभते (१) शोभित होना
श्रयति (१) सहारा लेना
सिध्यति (४) (सिद्ध होना)
सेवते (१) सेवा करना
प्र + स्तावयति (२) suggest
स्नाति (२) नहाना
स्पृशति (६) छूना
स्यति (४) अन्त करना / खत्म करना
स्वपिति (२) सोना
स्वादते (१) / स्वादयति (१०) चखना / स्वाद लेना
हन्ति (२) मारना
ह्लादते (१) / हृष्यति / तुष्यति (४) / मोदते (१) प्रसन्न होना

रुकिनियमः

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत्' इति पुस्तकं पठामि। अत्युत्तमं पुस्तकम्। एको नूतननियमो ज्ञातः। 'रुकिनियमः' नाम्नोच्यते। रेफात् परं, ककारात् परं, अ आ विहाय सर्वेभ्यः स्वरेभ्यः परञ्च सकार आगच्छति चेत्तस्य षकारो भवति। यदि सकारः शब्दस्यान्तेऽस्त्यथवा सकारस्याग्रे रेफोऽस्ति तर्हि सकारस्य शकारो न भवति।

उदाहरणानि -
नरे + सु = नरेषु  (सकारस्य शकारो भवति यता रेफसकारयोर्मध्ये ए अस्ति।)
सेना + सु = सेनासु (सकारस्य शकारो न भवति यत सकारात्पूर्वम् आ अस्ति।)
क् + स = क + श् = क् + ष = क्ष (मक्षिका, क्षत्रियः, क्षमा इत्यादयः।)

गुप्तपदम्

ह्यः पित्रा सह समभाषे। मम नेट्फ़्लिक्स्-गुप्तपदं सोऽयाचत। अपि नाम तस्य प्रतिवेशिनः पुत्रेण प्रतिवेषिने तस्य गुप्तपदं दत्तम्। तस्मात्स प्रतिवेशी स्वदेशे नेट्फ़्लिक्स् द्रष्टुं शक्नोति। अहं पितरमवदम् - प्रथममेएकेन नेट्फ़्लिक्स्-कोषेण जनद्वयमेव युगपद्द्रष्टुं शक्नुयाताम्। अस्मकाङ्कुटुम्बे त्रयो जनाः सन्ति। यदि ताभ्यां नेट्फ़्लिक्स् दृश्येत तर्हि मदीये कुटुम्बे केवलमेकेन जनेन द्रष्टुं शक्यते। प्रतिवेशिपुत्रस्त्वेकलः। अतस्तस्य क्लेशोऽयन्न वर्तते। द्वितीयम् - नीतिदृष्ट्याप्येतदसाधु। यावद्धनं नेट्फ़्लिक्स्-ग्राहकतापेक्षते, तावत्स व्ययितुं शक्नोति। तृतीयम् - विभिन्नेषु देशेषु सर्वे कार्यक्रमा न समानाः। पितुर्देशे ये कार्यक्रमा दर्श्यन्ते ते ममदेशाद्भिन्नाः। अता रुच्यनुगुणङ्कार्यक्रमान्न द्रष्टुं शक्नुयातां तौ।

शनिवार, 30 मई 2020

जलसेचकयन्त्रं समीकरणीयम्

जलसेचकयन्त्रमुद्यानं सिञ्चति। केभ्यश्चित्सप्ताहेभ्यः पृष्ठोद्यानाज्जलध्वनिर्न श्रूयमानोऽस्ति। अद्य प्रातःकाले यन्त्रं पर्यैक्षिषि। यत्सन्दिग्धं तत्सत्यम्। अग्रिममुद्यानं यन्त्रेण सम्यक्तया सिच्यते परन्तु पृष्ठोद्याने जलबिन्दुरपि न दृश्यते। गतवर्षयेव जलसेचकयन्त्रं समीकरणाय सहस्ररुप्यकाणि व्ययितानि। सम्प्रति पुनर्धनव्यय आवश्यक इति भासते। किङ्कर्तुं शक्यते? गृहे यति यन्त्राणि तति भग्नानि भवितुमर्हन्ति।

कीटनाशकव्यवसायौ

ह्यः कीटनाशकव्यवसायाभ्यां सह समभाषे। यावद्धनं मया नियुक्ता संस्था याचते न्यूनातिन्यूनं तावद्धनमुभाभ्यां संस्थाभ्यां याचितम्। अतो नियुक्तया संस्थयैव कीटनाशङ्कारयिष्यामि।

गुरुवार, 28 मई 2020

द्वे कार्ये कर्तव्ये

यतः श्वोऽवकाशोऽतो मया द्वे कार्ये कर्तव्ये। काले काले धनव्ययं निरीक्षेऽहम्। सम्प्रति मया नियुक्तेन व्यवसायेन सम्यग्धनं याच्यते न वेति जिज्ञासामि। न्यूनातिन्यूयनं द्वौ कीटनाशकव्यवसायौ पृष्टव्यौ। तौ कीटनाशनाय कियद्धनमपेक्षेतयिति। अन्यच्च पृष्ठोद्याने जलसेचकयन्त्रं सम्यक्तया न प्रचलति, तस्य निरीक्षणङ्करणीयम्। प्रायो जलसेचकयन्त्रज्ञ आह्वानीयः।

श्वः कार्यालयावकाशः

कार्यालये मम विभागाध्यक्षकेन विपत्रेण घोषितं श्वोऽवकाशो भवितेति। करोनाविषाणुवशात् सर्वे जना गृहात्प्रयतन्ते। कृतज्ञतां दर्शनाय तेनासौ घोषणा कृता।

बुधवार, 27 मई 2020

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत'

'केम्बरिज्-इन्ट्रोडक्शन्-टु-संस्कृत' इति पुस्तकमक्रीणाम्। वर्षद्वयात्पूर्वं पुस्तकमिदं प्रकाशितम्। तत्काले मया पुस्तकं दृष्टं परन्तु तत्काले पुस्तकस्य मूल्यं शतरूप्यकेभ्योऽपि गुरुतरमासीत्। अतो न क्रीतम्। सम्प्रति पुस्तकस्य मूल्यं सप्तत्रिंशद्रुप्यकाणि वर्तते। अतः क्रीतम्। अद्य पुस्तकमागमिष्यति। अहं हृष्यामि। प्रायो वर्षात्परं मया संस्कृतपुस्तकङ्क्रीतम्।

मंगलवार, 26 मई 2020

ग्रीष्मकालसंस्कृतवर्गौ १

गतरविवासरे वर्गावभवताम्। उभयोर्वर्गयोर्बहुभिश्छात्रैः पञ्जीकृतम्। इमौ वर्गौ सम्भाषणवर्गौ - प्रथमस्तरीयः, द्वितीस्तरीयश्च। नूतनविषयान्न पाठयिष्यामि। छात्राणां सम्भाषणकौशलं वर्धयिष्यामि। गृहकार्याय सम्भाषणविषयं ददामि। छात्रास्तं विषयमधिकृत्य सम्भाषणं रचयित्वागच्छन्ति। वर्गे पूर्वरचितानि सम्भाषणानि वदन्ति।

सोमवार, 25 मई 2020

पृष्ठोद्यानस्थं सोपानम्

ह्यः पृष्ठोद्यानसोपानं नवीकृतम्। कार्यकर्तृभ्यां दिनद्वये पञ्चघण्टा यावत् कार्यङ्कृतम्। ताभ्यामुत्तमङ्कार्यङ्कृतमिति भासते। इदानीं सोपानं सुन्दरं दृढञ्च जातम्। बालकास्तस्योपरि क्रीडितुं शक्नुयुः। उद्यानपालकः, कीटनाशकः, इत्यादयः कार्यकर्तारः सक्षेमं तदारोढुं शक्नुयुः।

फलपुष्पगुच्छम्

ह्यो मध्याह्ने मुख्यद्वाराकारिका कयाचिन्नादिता। द्वारयुद्घाटिते फलपुष्पगुच्छपाणि काचिद्महिला दृष्टा। सावदत् तव प्रतिवेशिना तव पुत्राय जन्मदिवसोपायनं प्रेषितम्। अमुष्मिन् गुच्छे पष्पानि कानिचन फलानि चादृश्यन्त। तत् प्राप्य वयममोदामहि। प्रतिवेशिने धन्यवादाः।

कलरवः

ह्या रात्रौ वर्षापतत्। अद्य प्रातःकाले वातारवणं बहूत्तममभूत्। सूर्योऽदृष्टः, तापमानः सम्यक्, शीतलवायुः प्राचालीत्। चायपेयं प्रातराशञ्च पृष्ठोद्यानेऽखादिष्म। सार्धैकघण्टा यावद्बहिरासिष्महि। पक्षीणाङ्कलरवमश्रौष्म। आनन्दमयः कालः।

शनिवार, 23 मई 2020

इतिहासः

सप्ताहस्यैकस्मिन् दिने पुत्रो मया सह शेते। रात्रौ स बहून् प्रश्नान् पृच्छति। सामान्यतः स गणितप्रश्नान् पृच्छति। गतावसरे स इतिहासविषये प्रश्नानपृच्छत्। अहं तमबोधयम् - पृथ्वी गोलाकारिकास्तीति प्राचीनकाले जना न जज्ञिरे। अपि च सूर्यः पृथ्व्याः परितो भ्रमतीति ते चिन्तयामासुः। कारयानानि, शीतपेटिकाः, विमानानि, वातानुकूलयन्त्राणि न बभूवुः। उभयोर्विश्वयुद्धयोः कोटिशो जना मम्रुः। एतच्छ्रुत्वा स विस्मयमन्वभवम्।

पृष्ठसोपानम्

गृहस्य पृष्ठोद्याने सोपानमस्ति। काष्ठमयं तत्सोपानं पञ्चदशवर्षेभ्यः पूर्वं निर्मितम्। तत्सोपानमियज्जर्जरितं यस्मात् कोऽपि सोपाने गच्छति चेत् पतनस्य सम्भावना वर्तते। पृष्ठोद्याने कार्यकर्तारा आगच्छन्ति - उद्यानपालकाः, कीटनाशकाः। ते सोपानमारोहन्ति। कोऽपि व्रणितो न भवेत्, तन्निमित्तमस्माभिः सोपानस्य परितः पट्टिका कीलिता। अस्मिन् सप्ताहान्ते नूतनसोपानं स्थापयिष्यते। तत्परं सोपानं पुनः दृढं भविता।

सप्तवर्षाणि गतानि

ह्यः पुत्रः सप्तवर्षीयोऽभवत्। तस्य जन्मदिवस आचरितः। करोनाविषाणुभयादन्ये जना नामन्त्रिताः। केवलं वयं त्रय एवास्म। तस्य माता पिष्टकमपचत्। पुत्ररुच्यनुगुणं भोजनालयताद्भोजमानीत्वाद्म। पुत्रायोपायने दत्ते। एकमावाभ्याम्। अन्यत्तस्य मातामहमातामहीभ्याम्। सोऽमोदत।

मंगलवार, 19 मई 2020

द्वे कार्ये कृते

अद्य सामान्यकार्यदिवसोऽभूत् परन्तु प्रातःकाले द्वे कार्ये क्रियेताम्। पुत्रस्य विद्यालयङ्गत्वा ग्रन्थालयस्य पुस्तकानि समर्प्य विद्यालयस्थानि तदीयानि वस्तून्यनैषम्। दिष्ट्या तस्मिन् कार्ये केवलमर्धघण्टैव व्ययिता। तदनन्तरं वाहनचक्रस्य परीक्षणाय कारयानमनैषम्। नूतनचक्रमावश्यकं भवेदिति मम चिन्तावर्तिष्ट। दिष्ट्यापणिकश्चक्रं समीकर्तुमशकत्। मध्याह्ने कार्यालयस्य कार्यमपि सम्यक्तया समपादि।

रविवार, 17 मई 2020

चतस्रो घण्टा यावत्

अद्य चतस्रो घण्टा यावद्दूरदर्शनमद्राक्षम्। सामान्यतोऽहमेतावद्दूरदर्शनन्न पश्यामि, परन्त्वद्य रुचिकरिणः कार्यक्रमा प्रासारिताः। मध्याह्ने लन्डननगरस्येतिहासविषये कार्यक्रम आगतः। तमद्राक्षम्। तदनन्तरम्, द्वितीयविश्वमहायुद्धविषये, तदनन्तरं, विरलजीवानां विषये। सर्वे कार्यक्रमा अतिरुचिकरिणोऽभूवन्। विरलजीवकार्यक्रमे, निर्माताभिर्जीवानां मध्ये पशुरूपेण चित्रग्राहकाः स्थापिताः। अमूनि यन्त्राणि पशुरिव केवलमदृश्यन्तैव न, पशुरिवाचलन्नपि, व्यवाहरन्नपि। यन्त्रमेकं पक्षिणा रूपं धृत्वाकाशेऽडयत्। अन्यत् कच्छपस्य रूपं धृत्वाचलत्, तस्य ग्रीवामप्यकम्पयत्। अपरं भल्लूक इव व्यवाहरत्। अन्यत् कर्कटस्य रूपं धृत्वा, कर्कटानां समुद्रपर्यन्तं यात्रामवलोकयत्। जलशुनकस्य रूपं धृत्वैकञ्जलशुनकानां व्यवहारमवीक्षत। जीवा विस्मयजनका आसन्, परन्तु चित्रग्राहकास्तेभ्योऽप्याश्चर्यजनका आसन्। कीदृशे श्रमधने चित्रग्राहकेषु निर्माताभिर्व्ययितयिति चिन्तयामि।

वाहनचक्रे कीलः

गतसप्ताहे कारयानस्यैकस्मिंश्चक्रे वायुभारः द्वाविंशतिः पी-एस्-ऐ दृष्टो मया। अन्येषु त्रिषु चक्रेषु वायुभारोऽष्टविंशतिरासीत्। तन्मयि सन्देहमजनयत्। अद्य प्रातःकाले तस्मिन्नेव चक्रे वायुभारः केवलं त्रयोदश पी-एस्-ऐ अदृश्यत। अहं वायुभारं पुनः त्रिंशत् पी-एस्-ऐ कृतवान्। तत्समयेऽद्राक्षं चक्रे कीलोऽस्ति। प्रतिवर्षं वाहनचक्राणि कीलैर्नुद्यन्ते। केचनापणिका निश्शुल्कं तान् कीलान् कर्षन्ति, परन्तु बहुशः कीलाश्चक्राणि नाशयन्ति। श्वः कारयानमापणन्नेतास्मि। द्रष्टास्मि यदि चक्रं सम्यग्भवेदुत न।

शनिवार, 16 मई 2020

द्विचक्रिका साहायकचक्राभ्यां विना

वर्षद्वयात् पुत्रः साहायकचक्राभ्यां द्विचक्रिकायामटन्नस्ति। अहं तस्य मातरमवदम् - सम्प्रति साहायकचक्रे त्यक्तव्ये। मातृपुत्रौ सरलतया न सम्मतिं दद्यातामित्यहमचिन्तयम्। परन्तु स तस्य माता चाङ्ग्यकुरुताम्। अद्य प्रातःकाले साहायचक्राभ्यां विना स द्विचक्रिकामचीचलत्। शिरस्जानुकफोणिरक्षास्तेन धृताः, अतः कापि शारीरिकक्षतिर्नाभूत्। अभ्यासेन केषुचिद्दिनेषु स आवयोः साहाय्येन विना द्विचक्रिकाञ्चालयेत्।

गुरुवार, 14 मई 2020

साफल्याय लघुमार्गो न वर्तते

मदीय एकश्छात्रः कञ्चन पुरातनं संस्कृतग्रन्थं पठति। तस्माच्छब्दानां विषये पृच्छति। तेषु शब्देषु कयुपसर्गाः, के सन्धयः, के समासाः, के प्रत्ययाः, के धातवः, एषामभिज्ञानाय सरलोपायः कः - इति पृच्छति। अहं तमवदम् - सरलो वा कठिनो वा, एक एवोपायः - सततपरिश्रमः। क्रमशः कौशलमागच्छेत्। प्रथममाधुनिकसरलसाहित्यं पठनीयम् - पत्रिका लघुकथाश्च। अनेन शब्दज्ञानं व्याकरणज्ञानञ्च वर्धेयाताम्। तस्मादभिज्ञानशक्तिर्वर्धेत। साफल्याय लघुमार्गो मार्गति सः। नास्ति भोः! परिश्रमः कर्तव्यः!

स्वद् शिक्ष् द्राह् च

केचन धातवोऽत्युपयोगिनः सन्ति तथापि तेषां प्रयोगो विरलतया दृश्यते। उदाहरणतः 'स्वद्' (आस्वादने) इति धातुर्भोजनसम्बद्धार्थं द्योतयति। तथापि तस्योपयोगो न श्रूयते। तथैव 'शिक्ष्' (विद्योपादाने) इति धातुः पठनाध्ययने बोधयति परन्तु सामान्यतः 'पठ्' धातुः प्रयुज्यते। 'द्राह्' (निद्राक्षये) इत्यन्यो धातुः। कदापि न श्रुतम्। अर्थदृष्ट्या तूपयोगी धातुः। एतादृशानां धातूनां सूची रचनीया मया।

रविवार, 10 मई 2020

वर्गौ नाभूताम्

गतसप्ताहे संस्कृतवर्गौ समाप्तौ। अतोऽद्य वर्गौ नाभूताम्। तेन प्रातःकाले द्वे घण्टे अधिके अभूताम्। बहुभ्यो मासेभ्यः परं भानुवासरस्य प्रातःकाले समयः प्राप्तः। अद्य प्रातःकालयेव व्यायाममकृषि।

नवसप्ताह आरभते

श्वः नवसप्ताह आरभते। पुनः कार्यालयस्य कार्यङ्कर्तास्मि। कदाचिन्नैरस्यमनुभवामि। सम्प्रति कोटिशो जनानामुद्योगच्युतिर्जायमानास्ति। अतोऽहं भाग्यवानस्मि यन्ममोद्योगो वर्तते।

मातृदिवसः

अद्य मातृदिवसः। सामान्यतो भार्यायै पुष्पानि दद्वः। सम्प्रति वयमापणन्न गच्छाम। अहं प्रातस्तमाञ्जागर्मि। अतो ह्योऽचिन्तयं भार्याया जागरणात्पूर्वं बहिस्तः प्रातराशमानेष्यामि। परन्त्वद्य सा मत्पूर्वमजागरीत्। तर्हि भार्यापुत्राववदिषम् - आपणात् प्रातराशमानेष्यामीति। एतच्छ्रुत्वा तावमोदिषाताम्। इदानीमेवास्माकं प्रातराशं समाप्तम्।

शनिवार, 9 मई 2020

बालकैः किं क्रियेत?

सम्प्रति बालका गृहस्थिताः। विद्यालयस्य कार्यं समधिकं नास्ति। ते बहिर्गत्वा मित्रैः सह क्रीडितुन्न शक्नुयुः। तेषां दायित्वान्यपि न सन्ति। प्रौढानां तु दायित्वानयेव बहूनि सन्ति। तर्हि समययापनाय बालकैः किङ्क्रियेत? अहं पुत्रं दूरदर्शनस्य पुरतः स्थापयितुन्नेच्छामि परन्तु कियत्यो घण्टा यावत् स क्रीडनकैः क्रीडेत्? यदि तेन नैरस्यमनुभूयेत तर्हि स रुद्यात्। तेन सहाहं काश्चन क्रीडाः क्रीडामि परन्तु तत्परमपि समयोऽवशिष्यते। अतो दूरदर्शनमेव भजावहे।

कार्यकर्तॄणां सम्मेलनम्

ह्यो मम कार्यालयदलस्य सम्मेलनमभवत्। अनौपचाचरिकसम्मेलनमासीत्। कार्यविषये चर्चा न कृता। कार्यदिनस्य परस्तात् साँयकाले सर्वे दलसदस्या अन्तर्जालेनामिलन्। सर्वे मदिरापानञ्चाकुर्वन्। खाद्यान्यप्यखादन्। अहं सार्धचतुर्वादने भोजनस्य क्रयणादेशमददाम्। सामान्यतोऽर्धघण्टायां भोजनमागच्छेत् परन्तु ह्यो भोजनं षड्वादनं पर्यन्तन्नागतम्। मम सम्मेलनं पञ्चवादनादारभ्य षड्वादनपर्यन्तमासीत्। मम भार्या भोजनापणं दूरवाण्याहूतवती। भोजनवितरणाय काचिद्विमूढता जाता। प्रमत्ततयान्यस्मिन् गृहे भोजनं प्रेषितमित्यापणस्वीमिना सूचितम्। अतस्तेन नूतनभोजनं प्रेषितम्। यावता भोजनमागतं तावता मम सम्मेलनं समाप्तमासीत्। मेलनानन्तरं भोजनमखादम्। दूरवाण्या भोजनापणस्वामिना सूचितं भोजनं निश्शुल्कं करिष्यते। द्रक्ष्यामि भोजनशुल्कस्य प्रतिभुक्तिः करिष्यते वा न।

शुक्रवार, 8 मई 2020

वाहनाभिरक्षाशुल्कम्

जून्मासे वाहनाभिरक्षायोजना नवीक्रियताम्। अभिरक्षासंस्थया देयकं प्रेषितम्। पूर्वदेयकस्यापेक्षया देयकमिदं पञ्चत्रिंशद्रुप्यकाणि गुरुतरम्। सम्प्रति रथ्यासु न्यूनानि वाहनानि सञ्चर्यमाणानि। अनेन वाहनापघातापाया न्यूना भवेयुरिति ममाभिप्रायः। अतोऽभिरक्षाशुल्कमपि न्यूनं भवत्विति चिन्तयामि। संस्थयैप्रिल्मेमासाभ्यां शुल्कं न्यूनीकृतम्। तस्मै धन्यवादाः। परन्तु जून्मासादारभ्य शुल्कं वर्धितम्। तन्मयि विस्मितमजनयत्। ह्योऽहं संस्थाकार्यकर्तृणा सह समभाषे। सोऽवदद्यद्यपि न्यूनानि वाहनानि सञ्चरन्ति तथापि वाहनापघातसङ्ख्या वर्धमानास्ति। वाहनसम्मर्दन्यूनतावशाद्बहवो जनाः समधिकवेगेन वाहनानि चालयन्तः सन्ति। अनेन शुल्कं वर्धितम्। अभिरक्षायोजनायां वाहनापघातावसरे संस्थया प्रतिभुक्तिः क्रियेत चेत्, तस्मिन् शुल्के किञ्चिद्भागो मयापि देयः। एतत् 'डिडक्टिबल्' नाम्ना शुल्कं मया वर्धितम्। अनेनाभिरक्षाशुल्कं पूर्वस्मादपि न्यूनतरमभवत्।

गणितवर्तुलः

प्रतिसप्ताहं यया सहाहं संस्कृतेन सम्भाषे सा गणिताध्यापिका। बालकेभ्यः सा गणितवर्तुल इति नाम्ना वर्गान् पाठयति। तेषु वर्गेषु किञ्चिद्भिन्नरीत्या गणितः पाठ्यते - इति सा वदति। मम पुत्राय गणिताङ्का रोचन्तेतराम्। अतोऽहं तस्मै पञ्ज्यकरवम्।

गुरुवार, 7 मई 2020

सन्धिं पिपठिषवः

बहवो जना सन्धिं पठनायेच्छां प्राकटयन्। अहं पाठयितुं शक्नोमि। सन्धिः किञ्चित्कठिनो विषयः। बहवो नियमाः सन्ति। ते स्मर्यन्ताम्। अहञ्जनान् स्पष्टमबोधयम् - सन्धिं पठनाय परिश्रम आवश्यकः। स्मरणमावश्यकम्। प्रतिसप्ताहं परीक्षा भविष्यति। अन्यथा सर्वे नियमा विस्मर्येरन्। जनाः सज्जाः। सन्धिवर्गः करणीय उत न, एतावत् पर्यन्तं निर्णयो न कृतः। द्रक्ष्यामः।

बुधवार, 6 मई 2020

२०२० वसन्तर्तुवर्गौ पर्यवसितौ

गतरविवासरे मया पाठ्यमानौ संस्कृतवर्गौ पर्यवसितौ। प्रथमस्तरीये वर्गेऽष्टछात्रा उत्तीर्णा अभवन्। अमी छात्रा आवर्षं नियततया वर्गमागच्छन् गृहकार्यञ्चाकुर्वन्। तेषां श्रद्धा श्लाघ्नीया। अष्टापि द्वितीयेस्तरे भागं वहेयुरिति ममाशा। किञ्चित्कालाय विरामं स्वीकृत्य वर्गौ पुनः आरप्स्येते यतो हि करोनाविषाणुवशाज्जनाः प्रावासाय न गच्छेयुर्ग्रीष्मविरामे। अन्यस्य वर्गस्य छात्रा अप्यग्रे पिपठिषन्ति।

सोमवार, 4 मई 2020

सप्ताहान्ते कार्यालयस्य कार्ये

सामान्यतोऽहं सप्ताहान्ते कार्यालयस्य कार्यन्न करोमि। परन्तु गतसप्ताहान्ते कार्यञ्चतुरवारमागतम्। दिष्ट्या समधिककार्यन्नासीत्। तथापि विघ्नवशात्, ह्यो व्यायामो न्यून एवाभवत्। तस्मात् खिन्नोऽस्मि। अद्यत्वे करोनाविषाणुवशाद्गृहे तिष्ठामि। अनेन शारीरिकक्रिया न्यूना जाता। तन्निवारणाय प्रतिदिनं व्यायामं महत्वपूर्णम्।

शनिवार, 2 मई 2020

प्रतिजैविकौषधम्

गतवर्षे दन्तवैद्ययोक्तं तव दन्तपाल्यां शाकाणुरोगसञ्चारः (बैक्टिरियल्-इन्फ़ेक्शन्) अस्ति। तन्निवारणाय तया प्रतिजैविकौषधम् (एन्टि-बायोटिक्) दत्तमासीत्। तस्मिन् कालेऽहङ्कामपि दन्तव्यथान्नानुभवामि स्म। अतोऽहं तदौषधन्नासेवे। परन्त्वहमौषधं सक्षेममौषधपिटके न्यस्यम्। कस्मिँश्चिद्दिने लाभकरि भवेदिति विचिन्त्य। गतत्रिभ्यो दिनेभ्यो मदीयां तस्यामेव दन्तपाल्यां वेदना जागृता। संहतिरपि जाता। ह्या रात्रावहं तदौषधमसेवे। तेन वेदना संहतिश्चोभे न्यूनेऽभवताम्। महान्तमुपशममनुभवामि। आधुनिकौषधविज्ञानस्य चमत्कारोऽयम्। इतोऽपि वेदनासंहती वर्तेते। प्रतिजैविकौषधसेवनात्ते व्यपगम्यास्ताम्।