शनिवार, 30 मई 2020

जलसेचकयन्त्रं समीकरणीयम्

जलसेचकयन्त्रमुद्यानं सिञ्चति। केभ्यश्चित्सप्ताहेभ्यः पृष्ठोद्यानाज्जलध्वनिर्न श्रूयमानोऽस्ति। अद्य प्रातःकाले यन्त्रं पर्यैक्षिषि। यत्सन्दिग्धं तत्सत्यम्। अग्रिममुद्यानं यन्त्रेण सम्यक्तया सिच्यते परन्तु पृष्ठोद्याने जलबिन्दुरपि न दृश्यते। गतवर्षयेव जलसेचकयन्त्रं समीकरणाय सहस्ररुप्यकाणि व्ययितानि। सम्प्रति पुनर्धनव्यय आवश्यक इति भासते। किङ्कर्तुं शक्यते? गृहे यति यन्त्राणि तति भग्नानि भवितुमर्हन्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें