शनिवार, 2 मई 2020

प्रतिजैविकौषधम्

गतवर्षे दन्तवैद्ययोक्तं तव दन्तपाल्यां शाकाणुरोगसञ्चारः (बैक्टिरियल्-इन्फ़ेक्शन्) अस्ति। तन्निवारणाय तया प्रतिजैविकौषधम् (एन्टि-बायोटिक्) दत्तमासीत्। तस्मिन् कालेऽहङ्कामपि दन्तव्यथान्नानुभवामि स्म। अतोऽहं तदौषधन्नासेवे। परन्त्वहमौषधं सक्षेममौषधपिटके न्यस्यम्। कस्मिँश्चिद्दिने लाभकरि भवेदिति विचिन्त्य। गतत्रिभ्यो दिनेभ्यो मदीयां तस्यामेव दन्तपाल्यां वेदना जागृता। संहतिरपि जाता। ह्या रात्रावहं तदौषधमसेवे। तेन वेदना संहतिश्चोभे न्यूनेऽभवताम्। महान्तमुपशममनुभवामि। आधुनिकौषधविज्ञानस्य चमत्कारोऽयम्। इतोऽपि वेदनासंहती वर्तेते। प्रतिजैविकौषधसेवनात्ते व्यपगम्यास्ताम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें